Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
purvaya 2
purvayava 1
purvayusam 1
purve 27
purvebhirindra 1
purvebhirrsibhiridyo 1
purvebhyah 2
Frequency    [«  »]
27 martyam
27 nava
27 nrbhih
27 purve
27 radho
27 rajamsi
27 satya

Rig Veda (Sanskrit)

IntraText - Concordances

purve

   Book, Hymn
1 1, 62 | shavasAnAya sAma ~yenA naH pUrve pitaraH padajñA arcanto 2 1, 92 | u tyA uSasaH ketumakrata pUrve ardhe rajaso bhAnumañjate ~ 3 1, 124| shashvattamAgAt punareyuSINAm ~pUrve ardhe rajaso aptyasya gavAM 4 1, 139| atrir manur vidus te me pUrve manur viduH | ~teSAM deveSv 5 1, 164| mahimAnaH sacanta yatra pUrve sAdhyAH santi devAH ~samAnametadudakamuccaityava 6 3, 60 | No atra juhuranta devA mA pUrve agne pitaraH padajñAH ~purANyoH 7 5, 3 | tvAm asyA vyuSi deva pUrve dUtaM kRNvAnA ayajanta havyaiH | ~ 8 5, 25 | dviSaH || ~sa hi satyo yam pUrve cid devAsash cid yam Idhire | ~ 9 5, 42 | bravAmA kRtAni | ~na te pUrve maghavan nAparAso na vIryaM 10 6, 21 | vAjayanto huvema ~yathA cit pUrve jaritAra AsuranedyA anavadyA 11 6, 25 | purumAyaH sahasvAn ~tamu naH pUrve pitaro navagvAH sapta viprAso 12 6, 31 | vRcIvato yad dhariyUpIyAyAM han pUrve ardhe bhiyasAparo dart ~ 13 7, 21 | te ~devAshcit te asuryAya pUrve.anu kSatrAya mamire sahAMsi ~ 14 7, 53 | bRhatIyajatre ~te cid dhi pUrve kavayo gRNantaH puro mahI 15 9, 96 | tvayA hi naH pitaraH soma pUrve karmANi cakruH pavamAnadhIrAH ~ 16 9, 97 | no jyotiSAvIt ~yenA naH pUrve pitaraH padajñAH svarvido 17 10, 14 | gavyUtirapabhartavA u ~yatrA naH pUrve pitaraH pareyurenA jajñAnAHpathyA 18 10, 14 | pathibhiH pUrvyebhiryatrA naH pUrve pitaraHpareyuH ~ubhA rAjAnA 19 10, 15 | ta ihorjandadhAta ~ye naH pUrve pitaraH somyAso.anUhire 20 10, 51 | havyAnisumanasyamAnaH ~agneH pUrve bhrAtaro arthametaM rathIvAdhvAnamanvAvarIvuH ~ 21 10, 82 | draviNaM samasmA RSayaH pUrve jaritAro nabhUnA ~asUrte 22 10, 90 | mahimAnaH sacanta yatra pUrve sAdhyAHsanti devAH ~ ~ 23 10, 94 | sukRtaH sukRtyayA hotushcit pUrve haviradyamAshata ~ete vadantyavidannanA 24 10, 109| gupitaMkSatriyasya ~devA etasyAmavadanta pUrve saptaRSayastapase ye niSeduH ~ 25 10, 128| daivyA hotAro vanuSanta pUrve.ariSTAHsyAma tanvA suvIrAH ~ 26 10, 130| tAn ya imaMyajñamayajanta pUrve ~sahastomAH sahachandasa 27 10, 191| jAnatAm ~devA bhAgaM yathA pUrve saMjAnAnA upAsate ~samAno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License