Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
noyamsan 1
nrbahubhyam 1
nrbhi 1
nrbhih 27
nrbhir 5
nrbhiradribhih 1
nrbhirajanad 1
Frequency    [«  »]
27 maksu
27 martyam
27 nava
27 nrbhih
27 purve
27 radho
27 rajamsi

Rig Veda (Sanskrit)

IntraText - Concordances

nrbhih

   Book, Hymn
1 1, 69 | vi tArIt ~visho yadahve nRbhiH sanILA agnirdevatvA vishvAnyashyAH ~ 2 1, 81 | vAvRdhe shavase vRtrahA nRbhiH ~tamin mahatsvAjiSUtemarbhe 3 1, 129| bharahUtaye nRbhirasi pratUrtaye nRbhiH | yaH shUraiH svaH sanitA 4 1, 137| ayaM vAm mitrAvaruNA nRbhiH sutaH soma A pItaye sutaH ||~ ~ 5 2, 28 | putrairvAjaM bharatedhanA nRbhiH ~devAnAM yaH pitaramAvivAsati 6 3, 66 | saudhanvanebhiH saha matsvA nRbhiH ~indra RbhumAn vAjavAn matsveha 7 4, 54 | na idAnIm ahna upavAcyo nRbhiH | ~vi yo ratnA bhajati mAnavebhyaH 8 5, 25 | satpatiM sAsAha yo yudhA nRbhiH | ~agnir atyaM raghuSyadaM 9 5, 87 | vimahaso jigAti shevRdho nRbhiH || ~svano na vo 'mavAn rejayad 10 6, 50 | dviSaH kRNoSyukthashaMsinaH ~nRbhiH suvIra ucyase ~brahmANaM 11 6, 53 | sahasA yo mathito jAyate nRbhiH pRthivyA adhi sAnavi ~A 12 7, 24 | indra sadane akAri tamA nRbhiH puruhUta pra yAhi ~aso yathA 13 7, 32 | apratiSkuta indreNa shUshuve nRbhiH ~yaste gabhIrA savanAni 14 8, 2 | vipro arvadbhirhantA vRtraM nRbhiH shUraH ~satyo.avitA vidhantam ~ 15 8, 4 | prAgapAgudaM nyag vA hUyase nRbhiH ~simA purU nRSUto asyAnave. 16 8, 65 | prAgapAgudaM nyag vA hUyase nRbhiH ~A yAhi tUyamAshubhiH ~yad 17 9, 62 | shubhramandho devavAtamapsu dhUto nRbhiH sutaH ~svadanti gAvaH payobhiH ~ 18 9, 62 | vasatAviva ~pavamAnaH suto nRbhiH somo vAjamivAsarat ~camUSu 19 9, 68 | aMshuryavena pipishe yato nRbhiH saM jAmibhirnasate rakSate 20 9, 75 | soma pra dhanvA svastaye nRbhiH punAno abhi vAsayAshiram ~ 21 9, 76 | raso dakSo devAnAmanumAdyo nRbhiH ~hariH sRjAno atyo na satvabhirvRthA 22 9, 80 | sahasradhAraM duhate dasha kSipaH ~nRbhiH soma pracyuto grAvabhiH 23 9, 87 | drava pari koshaM ni SIda nRbhiH punAno abhi vAjamarSa ~ashvaM 24 9, 97 | sahasradhAraH pavate madAya ~nRbhiH stavAno anu dhAma pUrvamagannindraM 25 9, 109| devAso gobhiH shrItasya nRbhiH sutasya || ~pra suvAno akSAH 26 10, 104| dhUtasya harivaH pibeha nRbhiH sutasya jaTharampRNasva ~ 27 10, 147| makSU sa vAjambharate dhanA nRbhiH ~tvaM shardhAya mahinA gRNAna


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License