Book, Hymn
1 1, 18 | brahmaNas patiH ~somo hinoti martyam ~tvaM taM brahmaNas pate
2 1, 18 | brahmaNas pate soma indrashca martyam ~dakSiNA pAtvaMhasaH ~sadasas
3 1, 35 | vartamAno niveshayann amRtam martyaM ca | ~hiraNyayena savitA
4 1, 41 | yaM bAhuteva piprati pAnti martyaM riSaH ~ariSTaH sarva edhate ~
5 1, 84 | shaMsiSo devaH shaviSTha martyam ~na tvadanyo maghavannasti
6 1, 129| kaM cid yAvIrararuM shUra martyaM parivRNakSi martyam | indrota
7 1, 129| shUra martyaM parivRNakSi martyam | indrota tubhyaM taddive
8 1, 131| asmayuramitrayantaM tuvijAta martyaM vajreNa shUra martyam |
9 1, 131| tuvijAta martyaM vajreNa shUra martyam | jahi yo no aghAyati shRNuSva
10 1, 164| sA cittibhirni hi cakAra martyaM vidyud bhavantI prati vavrimauhata ~
11 1, 169| shRNva AyatAmupabdiH ~ye martyaM pRtanAyantamUmairRNAvAnaM
12 4, 37 | avatha yUyam indrash ca martyam | ~sa dhIbhir astu sanitA
13 4, 58 | vRSabho roravIti maho devo martyAM A vivesha || ~tridhA hitam
14 5, 4 | tvA hRdA kIriNA manyamAno 'martyam martyo johavImi | ~jAtavedo
15 5, 35 | pauMsyam || ~tvaM tam indra martyam amitrayantam adrivaH | ~
16 5, 52 | vishve ye mAnuSA yugA pAnti martyaM riSaH || ~arhanto ye sudAnavo
17 5, 67 | vratA padeva sashcire pAnti martyaM riSaH || ~te hi satyA RtaspRsha
18 5, 86 | indrAgnI yam avatha ubhA vAjeSu martyam | ~dRLhA cit sa pra bhedati
19 7, 40 | astu marutaH sa shuSmI yaM martyaM pRSadashvA avAtha ~utemagniH
20 7, 94 | AN^gUSairAvivAsataH ~tAvid duHshaMsaM martyaM durvidvAMsaM rakSasvinam ~
21 8, 4 | suvedamusriyaM vasu yaM tvaM hinoSi martyam ~vemi tvA pUSannRñjase vemi
22 8, 18 | tamaghamashnavad duHshaMsaM martyaM ripum ~yo asmatrA durhaNAvAnupa
23 8, 18 | sthana devA hRtsu jAnItha martyam ~upa dvayuM cAdvayuM ca
24 8, 19 | yamAdityAso adruhaH pAraM nayatha martyam ~maghonAM vishveSAM sudAnavaH ~
25 8, 27 | taM dhUrtirvaruNa mitra martyaM yo vo dhAmabhyo.avidhat ~
26 10, 22 | parAkAd divashca gmashca martyam ~A na indra pRkSase.asmAkaM
27 10, 126| tamaMho na duritaM devAso aSTa martyam ~sajoSasoyamaryamA mitro
|