Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hantavau 2
hantave 7
hantaveshavistha 1
hanti 27
hantishusnam 1
hanto 1
hantorbhayamano 1
Frequency    [«  »]
27 eka
27 ena
27 gayata
27 hanti
27 jatavedo
27 maksu
27 martyam

Rig Veda (Sanskrit)

IntraText - Concordances

hanti

   Book, Hymn
1 1, 40 | dadhe ~upa kSstraM pRñcIta hanti rAjabhirbhaye cit sukSitiM 2 1, 152| kavishasta RghAvAn ~trirashriM hanti caturashrirugro devanido 3 1, 191| adRSTAn hantyAyatyatho hanti parAyatI ~atho avaghnatI 4 2, 20 | purUNIndro dAshad dAshuSe hanti vRtram ~sadyo yo nRbhyo 5 2, 33 | cicchardhantaM taviSIyamANamindro hanti vRSabhaM shaNDikAnAm ~yo 6 3, 33 | purobhUrvishvA veda janimA hanti shuSNam ~pra No divaH padavIrgavyurarcan 7 4, 17 | vRtrA bhUrINy eko apratIni hanti | ~asya priyo jaritA yasya 8 4, 23 | pUrvIr Rtasya dhItir vRjinAni hanti | ~Rtasya shloko badhirA 9 4, 25 | gRNIte | ~Asya vedaH khidati hanti nagnaM vi suSvaye paktaye 10 4, 41 | sakhyAya prayasvAn | ~sa hanti vRtrA samitheSu shatrUn 11 5, 34 | cana | ~jinAti ved amuyA hanti vA dhunir A devayum bhajati 12 5, 37 | gosakhAyam | ~A satvanair ajati hanti vRtraM kSeti kSitIH subhago 13 5, 83 | vi vRkSAn hanty uta hanti rakSaso vishvam bibhAya 14 5, 83 | vRSNyAvato yat parjanya stanayan hanti duSkRtaH || ~rathIva kashayAshvAM 15 6, 13 | bhUreH ~sa satpatiH shavasA hanti vRtramagne vipro vi paNerbhartivAjam ~ 16 6, 76 | cakAnA ~vajreNAnyaH shavasA hanti vRtraM siSaktyanyo vRjaneSu 17 7, 58 | sahasrI ~yuSmotaH samrAL uta hanti vRtraM pra tad vo astu dhUtayo 18 7, 85 | praviktA vRtrANyanyo apratIni hanti ~sa sukratur{R}tacidastu 19 7, 101| kSatriyaM mithuyA dhArayantam ~hanti rakSo hantyAsad vadantamubhAvindrasya 20 8, 49 | shatAnIkeva pra jigAti dhRSNuyA hanti vRtrANi dAshuSe ~gireriva 21 8, 84 | sAdhubhirnakiryaM ghnanti hanti yaH ~agne suvIra edhate ~ ~ 22 9, 55 | makSUtamebhirahabhiH ~yo jinAti na jIyate hanti shatrumabhItya ~sa pavasva 23 9, 97 | somaH saha invan madAya ~hanti rakSo bAdhate paryarAtIrvarivaH 24 10, 42 | prAtarahno nisvaSTrAn yuvati hanti vRtram ~yasmin vayaM dadhimA 25 10, 87 | etv RtaM yo agne anRtena hanti ~tamarciSA sphUrjayañ jAtavedaH 26 10, 132| svetacchakapUta eno hite mitre nigatAn hanti vIrAn ~avorvA yad dhAt tanUSvavaH 27 10, 162| kravyAdamanInashat ~yaste hanti patayantaM niSatsnuM yaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License