Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gayasya 1
gayasyagnaye 1
gayat 1
gayata 27
gayatabhyarcama 1
gayati 1
gayatishakvarisu 1
Frequency    [«  »]
27 duhita
27 eka
27 ena
27 gayata
27 hanti
27 jatavedo
27 maksu

Rig Veda (Sanskrit)

IntraText - Concordances

gayata

   Book, Hymn
1 1, 4 | sunvataH sakhA ~tasmA indrAya gAyata ~ ~ 2 1, 5 | tvetA ni SIdatendramabhi pra gAyata ~sakhAya stomavAhasaH ~purUtamaM 3 1, 5 | shatravaH ~tasmA indrAya gAyata ~sutapAvne sutA ime shucayo 4 1, 21 | shumbhatA naraH ~tA gAyatreSu gAyata ~tA mitrasya prashastaya 5 1, 37 | ratheshubham ~kaNvA abhi pra gAyata ~ye pRSatIbhirRSTibhiH sAkaM 6 1, 37 | shuSmiNe ~devattaM brahma gAyata ~pra shaMsA goSvaghnyaM 7 5, 68 | HYMN 68~~pra vo mitrAya gAyata varuNAya vipA girA | ~mahikSatrAv 8 6, 50 | brahmavAhase.arcata pra ca gAyata ~sa hi naH pramatirmahI ~ 9 7, 31 | indrAya mAdanaM haryashvAya gAyata ~sakhAyaH somapAvne ~shaMsedukthaM 10 7, 99 | HYMN 99~~parjanyAya pra gAyata divas putrAya mILhuSe ~sa 11 8, 15 | HYMN 15~~taM vabhi pra gAyata puruhUtaM puruSTutam ~indraM 12 8, 32 | sunvataH sakhA ~tamindramabhi gAyata ~AyantAraM mahi sthiraM 13 8, 32 | apratA pape ~panya idupa gAyata panya ukthAni shaMsata ~ 14 8, 32 | prasakSiNe ~devattaM brahma gAyata ~yo vishvAnyabhi vratA somasya 15 8, 45 | sadhastha A ~stotramindrAya gAyata purunRmNAya satvane ~nakiryaM 16 8, 89 | HYMN 89~~bRhadindrAya gAyata maruto vRtrahantamam ~yena 17 8, 92 | vo andhasa indramabhi pra gAyata ~vishvAsAhaMshatakratuM 18 8, 98 | HYMN 98~~indrAya sAma gAyata viprAya bRhate bRhat ~dharmakRte 19 8, 101| chandyaM vaca stotraM rAjasu gAyata ~te hinvire aruNaM jenyaM 20 8, 103| maghonAm ~pra maMhiSThAya gAyata RtAvne bRhate shukrashociSe ~ 21 9, 11 | HYMN 11~~upAsmai gAyatA naraH pavamAnAyendave | ~ 22 9, 13 | pavamAnamavasyavo vipramabhi pra gAyata ~suSvANaM devavItaye ~pavante 23 9, 60 | HYMN 60~~pra gAyatreNa gAyata pavamAnaM vicarSaNim ~induM 24 9, 65 | somAya vyashvavat pavamAnAya gAyata ~mahe sahasracakSase ~yasya 25 9, 86 | gRbhNate ~vipashcite pavamAnAya gAyata mahI na dhArAtyandho arSati ~ 26 9, 104| ni shIdata punAnAya pra gAyata ~shishuM na yajñaiH pari 27 9, 105| sakhAyo madAya punAnamabhi gAyata ~shishuM na yajñaiH svadayanta


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License