Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ejad 2
ejati 3
ejatu 1
eka 27
ekacetat 1
ekadasha 2
ekadashair 1
Frequency    [«  »]
27 davane
27 dhiyah
27 duhita
27 eka
27 ena
27 gayata
27 hanti

Rig Veda (Sanskrit)

IntraText - Concordances

eka

   Book, Hymn
1 1, 35 | dyAvaH savitur dvA upasthAM ekA yamasya bhuvane virASAT | ~ 2 1, 84 | nakiH svashva Anashe ~ya eka id vidayate vasu martAya 3 1, 164| cakSate saMvatsare vapata eka eSAm ~vishvameko abhi caSTe 4 2, 13 | dadAti tad rUpA minan tadapA eka Iyate ~vishvA ekasya vinudastitikSate 5 3, 31 | dyumnavad brahma kushikAsa erira eka\-eko dame agniM samIdhire ~ 6 3, 55 | jihIte namo asya pradiva eka Ishe ~pUrvIrasya niSSidho 7 4, 17 | anapacyutaM sadaso na bhUma || ~ya eka ic cyAvayati pra bhUmA rAjA 8 4, 30 | RghAyato vishvAM ayudhya eka it | ~tvam indra vanUMr 9 4, 32 | vAjAya ghRSvaye || ~tvaM hy eka IshiSa indra vAjasya gomataH | ~ 10 5, 32 | taviSIbhir indraH | ~ya eka id apratir manyamAna Ad 11 5, 52 | sapta me sapta shAkina ekam-ekA shatA daduH | ~yamunAyAm 12 5, 61 | SThA naraH shreSThatamA ya eka-eka Ayaya | ~paramasyAH 13 5, 61 | naraH shreSThatamA ya eka-eka Ayaya | ~paramasyAH parAvataH || ~ 14 5, 81 | vi hotrA dadhe vayunAvid eka in mahI devasya savituH 15 5, 81 | uteshiSe prasavasya tvam eka id uta pUSA bhavasi deva 16 6, 25 | HYMN 25~~ya eka id dhavyashcarSaNInAmindraM 17 6, 50 | jeSi jiSNo hitaM dhanam ~ya eka it tamu STuhi kRSTInAM vicarSaNiH ~ 18 7, 97 | sUryasya | ~gavAm asi gopatir eka indra bhakSImahi te prayatasya 19 7, 100| ajamAyurekaH pRshnireko harita eka eSAm ~samAnaM nAma bibhrato 20 8, 2 | sadhamAde ~indra it somapA eka indraH sutapA vishvAyuH ~ 21 8, 14 | yadindrAhaM yathA tvamIshIya vasva eka it ~stotA megoSakhA syAt ~ 22 8, 39 | tvaM deveSu pUrvya vasva eka irajyasi ~tvAmApaH parisrutaH 23 8, 58 | tatra yajamAnasya saMvit ~eka evAgnirbahudhA samiddha 24 8, 77 | shatabradhna iSustava sahasraparNa eka it ~yamindra cakRSe yujam ~ 25 8, 96 | suteSvanuttamanyuryo aheva revAn ~ya eka in naryapAMsi kartA sa vRtrahA 26 10, 82 | bhuvanAnivishvA ~yo devAnAM nAmadhA eka eva taM samprashnambhuvanA 27 10, 121| dadhAnAjanayantIryajñam ~yo deveSvadhi deva eka AsIt kasmaidevAya haviSA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License