Book, Hymn
1 1, 14 | ahUSata gRNanti vipra te dhiyaH ~devebhiragna A gahi ~indravAyU
2 1, 34 | trir devatAtA trir utAvataM dhiyaH | ~triH saubhagatvaM trir
3 1, 87 | satya RNayAvAnedyo.asyA dhiyaH prAvitAthA vRSA gaNaH ~pituH
4 1, 134| dAvane dhiya upa bruvata IM dhiyaH ~vAyuryuN^kte rohitA vAyuraruNA
5 1, 143| codaH kuvit tutujyAt sAtaye dhiyaH shucipratIkaM tamayA dhiyA
6 4, 41 | yuvaM varuNA bhUtam asyA dhiyaH pretArA vRSabheva dhenoH | ~
7 5, 71 | rAjathaH | ~IshAnA pipyataM dhiyaH || ~upa naH sutam A gataM
8 6, 39 | stomaM vAsayo.asya rAyA kadA dhiyaH karasi vAjaratnAH ~karhi
9 6, 59 | mRdho jahi ~sAdhantAmugra no dhiyaH ~pari tRndhi paNInAmArayA
10 7, 66 | jaritR^INAm ~mitra sAdhayataM dhiyaH ~yadadya sUra udite.anAgA
11 7, 82 | apinvatamapitaH pinvataM dhiyaH ~yuvAmid yutsu pRtanAsu
12 7, 94 | vanataM giraH ~IshAnApipyataM dhiyaH ~mA pApatvAya no narendrAgnI
13 8, 3 | bodhisadhamAdyo vRdhe.asmAnavantu te dhiyaH ~bhUyAma te sumatau vAjino
14 8, 21 | TvaM smo vayaM santi no dhiyaH ~nUtnA idindra te vayamUtI
15 8, 21 | shUshuyAma cAverindra pra No dhiyaH ~abhrAtRvyo anA tvamanApirindra
16 8, 26 | agriyaH ~kRdhi vAjAnapo dhiyaH ~ ~
17 9, 19 | soma gopatI ~IshAnApipyataM dhiyaH ~vRSA punAna AyuSu stanayannadhi
18 9, 47 | ratnamichati ~yadI marmRjyate dhiyaH ~siSAsatU rayINAM vAjeSvarvatAmiva ~
19 9, 79 | aryo nashanta saniSanta no dhiyaH ~pra No dhanvantvindavo
20 9, 94 | vAjinIva shubha spardhante dhiyaH sUrye navishaH ~apo vRNAnaH
21 9, 94 | svarvide bhuvanAni prathanta ~dhiyaH pinvAnAH svasare na gAva
22 9, 99 | reta Adadhat patirvacasyate dhiyaH ~sa mRjyate sukarmabhirdevo
23 9, 108| rItimapAM jinvA gaviSTaye dhiyaH ~etamu tyaM madacyutaM sahasradhAraM
24 10, 133| arAtayo.aryo nashanta no dhiyaH ~astAsishatrave vadhaM yo
25 10, 142| saptayaH pra saniSanta no dhiyaH purashcarantipashupA iva
26 10, 143| daMsiSThavatraye shubhrA siSAsataM dhiyaH ~athA hi vAM divo narA puna
27 10, 156| HYMN 156~~agniM hinvantu no dhiyaH saptimAshumivAjiSu ~tena
|