Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
daty 1
daurgahe 1
davana 1
davane 27
davidhvad 1
davidhvat 1
davidhvatah 2
Frequency    [«  »]
28 yadindra
27 adhvaram
27 bodhi
27 davane
27 dhiyah
27 duhita
27 eka

Rig Veda (Sanskrit)

IntraText - Concordances

davane

   Book, Hymn
1 1, 61 | avanIramuñcadabhi shravo dAvane sacetAH ~asyedu tveSasA 2 1, 134| niyutvatA rathenA yAhi dAvane vAyo makhasya dAvane ~mandantu 3 1, 134| yAhi dAvane vAyo makhasya dAvane ~mandantu tvA mandino vAyavindavo. 4 1, 134| UtayaH ~sadhrIcInA niyuto dAvane dhiya upa bruvata IM dhiyaH ~ 5 1, 139| udbhidaH | ~te tvA mandantu dAvane mahe citrAya rAdhase | ~ 6 2, 1 | tvaM vi bhAsyanu dakSi dAvane tvaM vishikSurasiyajñamAtaniH ~ 7 2, 11 | havamindra mA rishaNyaH syAma te dAvane vasUnAm ~imA hi tvAmUrjo 8 2, 11 | prashastiM sadyaste rAyo dAvane syAma ~syAma te ta indra 9 4, 29 | bRhaddivasya rAya AkAyyasya dAvane purukSoH ||~ ~ 10 4, 32 | tvA gotamA girAnUSata pra dAvane | ~indra vAjAya ghRSvaye || ~ 11 5, 39 | tasya te vayam akUpArasya dAvane || ~yat te ditsu prarAdhyam 12 5, 59 | pra va spaL akran suvitAya dAvane 'rcA dive pra pRthivyA Rtam 13 5, 59 | pra yad bharadhve suvitAya dAvane || ~ashvA ived aruSAsaH 14 5, 65 | su cetunA vAjAM abhi pra dAvane || ~mitro aMhosh cid Ad 15 8, 7 | cakradad bhiyA ~A no makhasya dAvane.ashvairhiraNyapANibhiH ~ 16 8, 25 | gomataH ~Ishe hi pitvo'viSasya dAvane ~tat sUryaM rodasI ubhe 17 8, 45 | pari dviSo.araM te shakra dAvane ~gamemedindragomataH ~shanaishcid 18 8, 46 | vayaM hi te cakRmA bhUri dAvane sadyashcin mahi dAvane ~ 19 8, 46 | bhUri dAvane sadyashcin mahi dAvane ~yo ashvebhirvahate vasta 20 8, 46 | imaM cidu tmanAmandaccitraM dAvane ~araTve akSenahuSe sukRtvani 21 8, 63 | shvAtramarkA anUSatendra gotrasya dAvane ~indre vishvAni vIryA kRtAni 22 8, 69 | sudhitaM yad etava Avartayanti dAvane || ~anu pratnasyaukasaH 23 8, 70 | indrAsAM haste shaviSTha dAvane | ~dhAnAnAM na saM gRbhAyAsmayur 24 8, 92 | someSvindra bhUSasi ~araM teshakra dAvane ~parAkAttAccidadrivastvAM 25 9, 93 | rathirAyatAmushatI purandhirasmadryagA dAvane vasUnAm ~nU no rayimupa 26 10, 32 | rudrebhiryAtiturvaNiH ~jarA vA yeSvamRteSu dAvane pari vaUmebhyaH siñcatA 27 10, 44 | itthA ye prAgupare santi dAvane purUNiyatra vayunAni bhojanA ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License