Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrtrahadista 1
vrtrahakhidat 1
vrtraham 2
vrtrahan 26
vrtrahañ 1
vrtrahana 4
vrtrahanam 7
Frequency    [«  »]
26 vidathe
26 vrsabha
26 vrsne
26 vrtrahan
26 yajñesu
25 anti
25 bhut

Rig Veda (Sanskrit)

IntraText - Concordances

vrtrahan

   Book, Hymn
1 1, 84 | yajñaM ca mAnuSANAm ~A tiSTha vRtrahan rathaM yuktA te brahmaNA 2 3, 33 | kAmyA RjipyAH ~patirbhava vRtrahan sUnRtAnAM girAM vishvAyurvRSabho 3 3, 44 | arvAvato na A gahi parAvatashca vRtrahan ~imA juSasva no giraH ~yadantarA 4 3, 45 | savaneSu Na eSu stomeSu vRtrahan ~uktheSvindra girvaNaH ~ 5 4, 30 | tvad uttaro na jyAyAM asti vRtrahan | ~nakir evA yathA tvam || ~ 6 4, 30 | etasham || ~kim Ad utAsi vRtrahan maghavan manyumattamaH | ~ 7 4, 30 | jahitA nayo 'ndhaM shroNaM ca vRtrahan | ~na tat te sumnam aSTave || ~ 8 4, 30 | mAyayA || ~sa ghed utAsi vRtrahan samAna indra gopatiH | ~ 9 4, 32 | adhImahi | ~bhUridA asi vRtrahan || ~bhUridA bhUri dehi no 10 4, 32 | asi shrutaH purutrA shUra vRtrahan | ~A no bhajasva rAdhasi || ~ 11 5, 38 | kasya cid dakSasya tava vRtrahan | ~asmabhyaM nRmNam A bharAsmabhyaM 12 7, 31 | saprathaH puroyodhashca vRtrahan ~tvayA pratibruve yujA ~ 13 7, 32 | yaste gabhIrA savanAni vRtrahan sunotyA ca dhAvati ~bhavA 14 8, 1 | amanmahIdanAshavo.anugrAsashca vRtrahan ~sakRt su te mahatA shUra 15 8, 13 | yacchakrAsi parAvati yadarvAvati vRtrahan ~yad vA samudre andhaso. 16 8, 24 | vaso gahi ~vayaM te asya vRtrahan vidyAma shUra navyasaH ~ 17 8, 33 | pavitrasyaprasravaNeSu vRtrahan pari stotAra Asate ~svaranti 18 8, 54 | sadhamAdyo vRdhe bhago dAnAya vRtrahan ~Ajipate nRpate tvamid dhi 19 8, 62 | rAtayaH ~ahaM ca tvaM ca vRtrahan saM yujyAva sanibhya A ~ 20 8, 64 | cake ~kaM te dAnA asakSata vRtrahan kaM suvIryA ~ukthe ka u 21 8, 66 | te apUrvyendra brahmANi vRtrahan ~purUtamAsaHpuruhUta vajrivo 22 8, 82 | drava parAvato.arvAvatashca vRtrahan ~madhvaH pratiprabharmaNi ~ 23 8, 92 | indra kukSaye somo bhavatu vRtrahan ~araM dhAmabhyaindavaH ~ 24 8, 97 | yacchakrAsi parAvati yadarvAvati vRtrahan ~atastvA gIrbhirdyugadindra 25 9, 98 | vivAsasi ~vayaM te asya vRtrahan vaso vasvaH puruspRhaH ~ 26 10, 103| satvanAM mAmakAnAmmanAMsi ~ud vRtrahan vAjinAM vAjinAnyud rathAnAMjayatAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License