Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
svagnim 1
svagurtah 2
svagurtapamsi 1
svah 26
svaha 12
svahadeva 1
svahagnaye 2
Frequency    [«  »]
26 shavistha
26 shukra
26 suto
26 svah
26 tvad
26 uso
26 varunam

Rig Veda (Sanskrit)

IntraText - Concordances

svah

   Book, Hymn
1 1, 52 | bhUmiM pratimAnamojaso.apaH svaH paribhUreSyA divam ~tvaM 2 1, 72 | ririkvAMsastanvaH kRNvata svAH sakhA sakhyurnimiSirakSamANAH ~ 3 1, 129| pratUrtaye nRbhiH | yaH shUraiH svaH sanitA yo viprairvAjaM tarutA ~ 4 1, 131| samAnamekaM vRSamaNyavaH pRthak svaH saniSyavaH pRthak | taM 5 2, 5 | tAsAmadhvaryurAgatau yavo vRSTIva modate ~svaH svAya dhAyase kRNutAM Rtvig 6 2, 26 | valamagUhat tamo vyacakSayat svaH ~ashmAsyamavataM brahmaNas 7 3, 33 | durashca vishvA avRNodapa svAH ~shunaM huvema ... ~ ~ 8 3, 38 | prajAnan vidvAn pathyA anu svAH ~yAnAbhajo maruta indra 9 5, 14 | tamaH | ~avindad gA apaH svaH || ~agnim ILenyaM kaviM 10 5, 46 | indrAgnI mitrAvaruNAditiM svaH pRthivIM dyAm marutaH parvatAM 11 5, 83 | ud oSadhIr jihate pinvate svaH | ~irA vishvasmai bhuvanAya 12 7, 44 | patimAdityAn dyAvApRthivI apaH svaH ~dadhikrAmu namasA bodhayanta 13 8, 50 | manuSo nighoSayo yebhiH svaH parIyase ~etAvataste vaso 14 8, 70 | ayajvAnam adevayum | ~ava svaH sakhA dudhuvIta parvataH 15 8, 72 | dharuNaM divi ~indre agnAnamaH svaH ~adhukSat pipyuSImiSamUrjaM 16 8, 89 | mAtaro hano vRtraM jayA svaH ~yajjAyathA apUrvya maghavan 17 9, 9 | vIravat | ~sanA medhAM sanA svaH | ~ ~ 18 9, 76 | dhatta AyudhA gabhastyoH svaH siSAsan rathiro gaviSTiSu ~ 19 10, 14 | pareyurenA jajñAnAHpathyA anu svAH ~mAtalI kavyairyamo aN^girobhirbRhaspatir{ 20 10, 27 | smaitAdRgapa gUhaHsamarye ~aviH svaH kRNute gUhate busaM sa pAdurasyanirNijo 21 10, 36 | AdityAndyAvApRthivI apaH svaH ~dyaushca naH pRthivI ca 22 10, 68 | vikRtya ~soSAmavindat sa svaH so agniM so arkeNa vi babAdhetamAMsi ~ 23 10, 120| durashca vishvAavRNodapa svAH ~evA mahAn bRhaddivo atharvAvocat 24 10, 167| tvaM tapaHparitapyAjayaH svaH ~svarjitaM mahi mandAnamandhaso 25 10, 189| puraH ~pitaraM ca prayan svaH ~antashcarati rocanAsya 26 10, 190| capRthivIM cAntarikSamatho svaH ~ ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License