Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sutesvindra 1
sutirthabhayam 1
sutirthamarvato 1
suto 26
sutrama 4
sutramanam 1
sutratra 1
Frequency    [«  »]
26 sakhayah
26 shavistha
26 shukra
26 suto
26 svah
26 tvad
26 uso

Rig Veda (Sanskrit)

IntraText - Concordances

suto

   Book, Hymn
1 1, 137| sAkaM sUryasya rashmibhiH | ~suto mitrAya varuNAya pItaye 2 2, 40 | pradivi bAhvorhitaH ~tubhyaM suto maghavan tubhyamAbhRtastvamasya 3 5, 51 | somapItaye || ~ayaM somash camU suto 'matre pari Sicyate | ~priya 4 6, 33 | babhUtha ~sa soma AmishlatamaH suto bhUd yasmin paktiH pacyate 5 6, 44 | HYMN 44~~indra piba tubhyaM suto madAyAva sya harI vi mucA 6 8, 2 | rarimA te ~nRbhirdhUtaH suto ashnairavyo vAraiH paripUtaH ~ 7 8, 66 | shaciSTha gAtuvit ~soma id vaH suto astu kalayo mA bibhItana ~ 8 8, 82 | divaH ~tubhyAyamadribhiH suto gobhiH shrIto madAya kam ~ 9 8, 100| bhakSamagre hitaste bhAgaH suto astu somaH ~asashca tvaM 10 9, 37 | sUryaM saha ~sa vRtrahA vRSA suto varivovidadAbhyaH ~somo 11 9, 38 | indurvAramAvishat ~eSa sya pItaye suto harirarSati dharNasiH ~krandan 12 9, 51 | tvaM hi soma vardhayan suto madAya bhUrNaye ~vRSan stotAramUtaye ~ 13 9, 62 | viryonA vasatAviva ~pavamAnaH suto nRbhiH somo vAjamivAsarat ~ 14 9, 62 | vAjinam ~Avishan kalashaM suto vishvA arSannabhi shriyaH ~ 15 9, 67 | pavasva maMhayadrayiH ~tvaM suto nRmAdano dadhanvAn matsarintamaH ~ 16 9, 67 | kanyAsu naH ~ayaM ta AghRNe suto ghRtaM na pavate shuci ~ 17 9, 72 | nRbAhubhyAM codito dhArayA suto.anuSvadhaM pavate soma indra 18 9, 75 | uSaso vi rAjati ~adribhiH suto matibhishcanohitaH prarocayan 19 9, 80 | soma pracyuto grAvabhiH suto vishvAndevAnA pavasvA sahasrajit ~ 20 9, 86 | gabhastipUto nRbhiradribhiH suto mahe vAjAya dhanyAya dhanvasi ~ 21 9, 86 | indrAya madvA madyo madaH suto divo viSTambha upamo vicakSaNaH ~ 22 9, 97 | pavasvA samudrAt ~somaH suto dhArayAtyo na hitvA sindhurna 23 9, 100| dhArayA ~indrAya pAtave suto mitrAya varuNAya ca ~pavasva 24 9, 108| shravAMsyAnashuH ~eSa sya dhArayA suto.avyo vArebhiH pavate madintamaH ~ 25 9, 108| vacyasva sudakSa camvoH suto vishAM vahnirna vishpatiH ~ 26 10, 116| ahRNAnogRbhAya ~tubhyaM suto maghavan tubhyaM pakvo.addhIndra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License