Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shudro 1
shughanaso 1
shukesu 1
shukra 26
shukradughasya 1
shukrah 7
shukraih 1
Frequency    [«  »]
26 sajosa
26 sakhayah
26 shavistha
26 shukra
26 suto
26 svah
26 tvad

Rig Veda (Sanskrit)

IntraText - Concordances

shukra

   Book, Hymn
1 1, 43 | tacchaMyoH sumnamImahe ~yaH shukra iva sUryo hiraNyamiva rocate ~ 2 1, 123| jAnatyahnaH prathamasya nAma shukrA kRSNAdajaniSTa shvitIcI ~ 3 1, 127| vipramanmabhirviprebhiH shukra manmabhiH | parijmAnamiva 4 1, 135| vasAnaH pari koshamarSati shukrA vasAno arSati | tavAyaM 5 1, 135| adhvaryubhirbharamANA ayaMsata vAyo shukrA ayaMsata ~A vAM ratho niyutvAn 6 1, 135| ihAdhvaryubhirbharamANA ayaMsata vAyo shukrA ayaMsata | ete vAmabhyasRkSata 7 1, 137| mitrAvaruNA gavAshiraH somAH shukrA gavAshiraH ~ima A yAtam 8 2, 37 | rukmavakSaso vRSAjani pRshnyAH shukra Udhani ~ukSante ashvAnatyAnivAjiSu 9 3, 1 | sahaso vyadyaud dAdhAnaH shukrA rabhasA vapUMSi ~shcotanti 10 3, 8 | haMsA iva shreNisho yatAnAH shukrA vasAnAH svaravo naAguH ~ 11 4, 11 | vishvebhir yad vAvanaH shukra devais tan no rAsva sumaho 12 5, 21 | ILIta martyaH | ~samiddhaH shukra dIdihy Rtasya yonim AsadaH 13 5, 23 | eSu kSayeSv A revan naH shukra dIdihi dyumat pAvaka dIdihi ||~ ~ 14 5, 43 | vayodhAH || ~mAtuS pade parame shukra Ayor vipanyavo rAspirAso 15 6, 17 | draviNasyurvipanyayA ~samiddhaH shukra AhutaH ~garbhe mAtuH pituS 16 6, 53 | samidhAno yaviSThya revan naH shukra dIdihi dyumat pAvaka dIdihi ~ 17 7, 1 | agna idhate anIkaM vasiSTha shukra dIdivaH pAvaka ~uto na ebhi 18 8, 2 | somAstIvrA asme sutAsaH ~shukrA AshiraMyAcante ~tAnAshiraM 19 8, 44 | jinvati ~udagne shucayastava shukrA bhrAjanta Irate ~tava jyotIMSyarcayaH ~ 20 8, 60 | adhvareSvIDyo viprebhiH shukra manmabiH ~adroghamA vahoshato 21 8, 95 | vatsaM na mAtaraH ~A tvA shukrA acucyavuH sutAsa indra girvaNaH ~ 22 9, 33 | abhi droNAni babhravaH shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~ 23 9, 46 | karmabhiH ~A dhAvatA suhastyaH shukrA gRbhNIta manthinA ~gobhiH 24 9, 63 | kalashe rasam ~ete dhAmAnyAryA shukrA Rtasya dhArayA ~vAjaM gomantamakSaran ~ 25 9, 64 | pariSTobhantyA kRpA ~somAH shukrA gavAshiraH ~hinvAno hetRbhiryata 26 9, 67 | iva ~te sutAso madintamAH shukrA vAyumasRkSata ~grAvNA tunno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License