Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shavastataksa 1
shavasyabravidaurnavabhamahishuvam 1
shaviraya 2
shavistha 26
shavisthadasti 1
shavistham 5
shavisthasya 1
Frequency    [«  »]
26 sad
26 sajosa
26 sakhayah
26 shavistha
26 shukra
26 suto
26 svah

Rig Veda (Sanskrit)

IntraText - Concordances

shavistha

   Book, Hymn
1 1, 77 | dhItim ~tanA ca ye maghavAnaH shaviSTha vAjaprasUtA iSayantamanma ~ 2 1, 80 | brahmA cakAra vardhanam ~shaviSTha vajrinnojasA pRthivyA niH 3 1, 84 | 84~~asAvi soma indra te shaviSTha dhRSNavA gahi ~A tvA pRNaktvindriyaM 4 1, 84 | tvamaN^ga pra shaMsiSo devaH shaviSTha martyam ~na tvadanyo maghavannasti 5 1, 127| maho rAyAH sucetunA | mahi shaviSTha nas kRdhi saMcakSe bhuje 6 5, 29 | yA co nu navyA kRNavaH shaviSTha pred u tA te vidatheSu bravAma || ~ 7 5, 29 | kriyamANA juSasva yA te shaviSTha navyA akarma | ~vastreva 8 5, 35 | ratham avA puraMdhyA | ~vayaM shaviSTha vAryaM divi shravo dadhImahi 9 5, 38 | Im indra shravAyyam iSaM shaviSTha dadhiSe | ~paprathe dIrghashruttamaM 10 6, 30 | vIrAstrivarUthena nahuSA shaviSTha ~vayaM te asyAmindra dyumnahUtau 11 6, 39 | viSvapsu brahma kRNavaH shaviSTha ~kadA dhiyo na niyuto yuvAse 12 7, 21 | indra jUjuvurno na vandanA shaviSTha vedyAbhiH ~sa shardhadaryo 13 8, 6 | vardhanti pauMsyam ~uto shaviSTha vRSNyam ~imAM ma indra suSTutiM 14 8, 12 | ya indra somapAtamo madaH shaviSTha cetati ~yenA haMsi nyatriNaM 15 8, 13 | yajñamAshubhiH shamid dhi te ~indra shaviSTha satpate rayiM gRNatsu dhAraya ~ 16 8, 33 | endra yAhi pItaye madhu shaviSTha somyam ~nAyamachA maghavA 17 8, 46 | vAjeSvasti tarutA ~sanaH shaviSTha savanA vaso gahi gamema 18 8, 46 | prabhaN^gaM durmatInAmindra shaviSThA bhara ~rayimasmabhyaM yujyaM 19 8, 61 | satrAcyAmaghavA somapItaye dhiyA shaviSTha A gamat ~taM hi svarAjaM 20 8, 62 | brahmANi vardhanA ~yebhiH shaviSTha cAkano bhadramiha shravasyate 21 8, 66 | tirashcidaryaH savanA vaso gahi shaviSTha shrudhi me havam ~vayaM 22 8, 68 | tuvikUrmim RtISaham indra shaviSTha satpate || ~tuvishuSma tuvikrato 23 8, 70 | mahinA vRSNyA vRSan vishvA shaviSTha shavasA | ~asmAM ava maghavan 24 8, 70 | tvaM na indrAsAM haste shaviSTha dAvane | ~dhAnAnAM na saM 25 8, 90 | vRtrA bhUri nyRñjase ~satvaM shaviSTha vajrahasta dAshuSe.arvAñcaM 26 8, 97 | pura indra cikidenA vyojasA shaviSTha shakra nAshayadhyai ~tvad


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License