Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakhatho 1
sakhavrko 1
sakhaya 18
sakhayah 26
sakhayam 20
sakhayamabravit 1
sakhayamadhyu 1
Frequency    [«  »]
26 pitaro
26 sad
26 sajosa
26 sakhayah
26 shavistha
26 shukra
26 suto

Rig Veda (Sanskrit)

IntraText - Concordances

sakhayah

   Book, Hymn
1 1, 41 | gachatyastRtaH ~kathA rAdhAma sakhAyaH stomaM mitrasyAryamNaH ~ 2 1, 165| vaH pra yAtana sakhInrachA sakhAyaH ~manmAni citrA apivAtayanta 3 3, 32 | 32~~ichanti tvA somyAsaH sakhAyaH sunvanti somaM dadhati prayAMsi ~ 4 4, 12 | devAnAm uta martyAnAm | ~mA te sakhAyaH sadam id riSAma yachA tokAya 5 5, 7 | HYMN 7~~sakhAyaH saM vaH samyañcam iSaM stomaM 6 5, 52 | te hi sthirasya shavasaH sakhAyaH santi dhRSNuyA | ~te yAmann 7 6, 24 | purAjAH pratnAsa AsuH purukRt sakhAyaH ~ye madhyamAsa uta nUtanAsa 8 6, 26 | dhIravasa indra yamyAH ~taM vaH sakhAyaH saM yathA suteSu somebhirIM 9 6, 30 | te asyAmindra dyumnahUtau sakhAyaH syAma mahina preSThAH ~prAtardaniH 10 6, 53 | no.adevAni hvarAMsi ca ~A sakhAyaH sabardughAM dhenumajadhvamupa 11 7, 19 | maghavannabhiSTau naro madema sharaNe sakhAyaH ~ni turvashaM ni yAdvaM 12 7, 31 | mAdanaM haryashvAya gAyata ~sakhAyaH somapAvne ~shaMsedukthaM 13 7, 97 | vAMsi bRhaspatir no maha A sakhAyaH | ~yathA bhavema mILhuSe 14 7, 97 | mahitvA | ~dakSAyyAya dakSatA sakhAyaH karad brahmaNe sutarA sugAdhA || ~ 15 8, 2 | tadidarthA indra tvAyantaH sakhAyaH ~kaNvAukthebhirjarante ~ 16 8, 24 | aprAyubhiryajñebhirvAvRdhenyam ~eto nvindraM stavAma sakhAyaH stomyaM naram ~kRStIryo 17 8, 70 | dviH saM gRbhAyAsmayuH || ~sakhAyaH kratum ichata kathA rAdhAma 18 8, 96 | shvasathAdISamANA vishve devA ajahurye sakhAyaH ~marudbhirindra sakhyaM 19 8, 100| pratyavocadacikradañchishumantaH sakhAyaH ~vishvet tA te savaneSu 20 9, 97 | gonAmindrasya tvaM tava vayaM sakhAyaH ~madhvaH sUdaM pavasva vasva 21 9, 98 | prAtastAnapracetasaH ~taM sakhAyaH purorucaM yUyaM vayaM ca 22 10, 71 | manasA vAcamakrata ~atrA sakhAyaH sakhyAni jAnate bhadraiSAMlakSmIrnihitAdhi 23 10, 71 | yashasAgatena sabhAsAhena sakhyA sakhAyaH ~kilbiSaspRt pituSaNirhyeSAmaraM 24 10, 101| ud budhyadhvaM samanasaH sakhAyaH samagnimindhvaM bahavaHsanILAH ~ 25 10, 101| prAñcaMyajñaM pra NayatA sakhAyaH ~yunakta sIrA vi yugA tanudhvaM 26 10, 179| pari tvAsate nidhibhiH sakhAyaH kulapA navrAjapatiM carantam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License