Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sajitvanam 1
sajitvanaparajita 1
sajitvarirvirudhah 1
sajosa 26
sajosah 24
sajosasa 30
sajosasah 11
Frequency    [«  »]
26 pathah
26 pitaro
26 sad
26 sajosa
26 sakhayah
26 shavistha
26 shukra

Rig Veda (Sanskrit)

IntraText - Concordances

sajosa

   Book, Hymn
1 1, 65 | namo yujAnaM namo vahantam ~sajoSA dhIrAH padairanu gmannupa 2 1, 153| 153~~yajAmahe vAM mahaH sajoSA havyebhirmitrAvaruNA namobhiH ~ 3 2, 34 | bhuvanasya sakSaNistvaSTA gnAbhiH sajoSA jUjuvad ratham ~iLA bhago 4 3, 4 | dIdhyAnAH ~A bhAratI bhAratIbhiH sajoSA iLA devairmanuSyebhiragniH ~ 5 3, 34 | brahmakRtA mArutenA gaNena sajoSA rudraistRpadAvRSasva ~ye 6 3, 38 | tvAmavardhannabhavan gaNaste ~tebhiretaM sajoSA vAvashAno.agneH piba jihvayAsomamindra ~ 7 3, 47 | A no yajñaM namovRdhaM sajoSA indra deva haribhiryAhi 8 3, 51 | rAjAsi pradivaH sutAnAm ~sajoSA indra sagaNo marudbhiH somaM 9 4, 34 | ratnadhA indravantaH || ~sajoSA indra varuNena somaM sajoSAH 10 4, 34 | agrepAbhir RtupAbhiH sajoSA gnAspatnIbhI ratnadhAbhiH 11 5, 4 | vAryANi || ~juSasvAgna iLayA sajoSA yatamAno rashmibhiH sUryasya | ~ 12 5, 41 | divyaH kaNvahotA trito divaH sajoSA vAto agniH | ~pUSA bhagaH 13 5, 41 | tvaSTAraM rarANaH | ~dhanyA sajoSA dhiSaNA namobhir vanaspatIMr 14 5, 43 | A no mahIm aramatiM sajoSA gnAM devIM namasA rAtahavyAm | ~ 15 6, 3 | yaM tvaM mitreNa varuNaH sajoSA deva pAsi tyajasA martamaMhaH ~ 16 6, 13 | tvaM praceta RtajAta rAyA sajoSA naptrApAM hinoSi ~yaste 17 6, 54 | gnAbhirachidraM sharaNaM sajoSA durAdharSaM gRNate sharma 18 6, 56 | te no rudraH sarasvatI sajoSA mILhuSmanto viSNurmRLantu 19 6, 56 | tvaSTA devebhirjanibhiH sajoSA dyaurdevebhiH pRthivI samudraiH ~ 20 6, 57 | naH ~vishva AdityA adite sajoSA asmabhyaM sharma bahulaM 21 6, 76 | shruSTI vAM yajña udyataH sajoSA manuSvad vRktabarhiSo yajadhyai ~ 22 7, 3 | agniM vo devamagnibhiH sajoSA yajiSThaM dUtamadhvarekRNudhvam ~ 23 7, 10 | indraM no agne vasubhiH sajoSA rudraM rudrebhirA vahA bRhantam ~ 24 7, 24 | A no vishvAbhirUtibhiH sajoSA brahma juSANo haryashvayAhi ~ 25 7, 34 | dyauH ~vanaspatibhiH pRthivI sajoSA ubhe rodasI pari pAsato 26 10, 18 | yatiSTha ~iha tvaSTA sujanimA sajoSA dIrghamAyuHkarati jIvase


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License