Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pitareva 4
pitarmarutam 2
pitarmataryadihopabruve 1
pitaro 26
pitarodyamapimshan 1
pitasat 1
pitasi 2
Frequency    [«  »]
26 mahitva
26 manah
26 pathah
26 pitaro
26 sad
26 sajosa
26 sakhayah

Rig Veda (Sanskrit)

IntraText - Concordances

pitaro

   Book, Hymn
1 1, 71 | na gAvaH ~vILu cid dRLhA pitaro na ukthairadriM rujannaN^giraso 2 1, 89 | jarasaM tanUnAm ~putrAso yatra pitaro bhavanti mA no madhyA rIriSatAyurgantoH ~ 3 1, 91 | neSi panthAm ~tava praNItI pitaro na indo deveSu ratnamabhajanta 4 1, 109| sUryasya yebhiH sapitvaM pitaro na Asan ~purandarA shikSataM 5 3, 43 | ninditA martyeSu ye asmAkaM pitaro goSu yodhAH ~indra eSAM 6 4, 1 | janayanta vRSNe || ~asmAkam atra pitaro manuSyA abhi pra sedur Rtam 7 6, 25 | sahasvAn ~tamu naH pUrve pitaro navagvAH sapta viprAso abhi 8 6, 58 | parvatAso dhruvAso.avantu mA pitaro devahUtau ~vishvadAnIM sumanasaH 9 6, 66 | yAni cakrathuH ~hatAso vAM pitaro devashatrava indrAgnI jIvatho 10 6, 84 | sumanasyamAnAH ~svAduSaMsadaH pitaro vayodhAH kRchreshritaH shaktIvanto 11 7, 35 | suhastAH shaM no bhavantu pitaro haveSu ~shaM no aja ekapAd 12 7, 76 | pUrvyAsaH ~gULhaM jyotiH pitaro anvavindan satyamantrA ajanayannuSAsam ~ 13 8, 48 | pratiranta AyuH ~yo na induH pitaro hRtsu pIto.amartyo martyAnAvivesha ~ 14 9, 69 | suvIryam ~yUyaM hi soma pitaro mama sthana divo mUrdhAnaHprasthitA 15 9, 83 | mamire asya mAyayA nRcakSasaH pitaro garbhamA dadhuH ~gandharva 16 10, 14 | barhiSyAniSadya ~aN^giraso naH pitaro navagvA atharvANo bhRgavaH 17 10, 14 | vi ca sarpatAto.asmA etaM pitaro lokamakran ~ahobhiradbhiraktubhirvyaktaM 18 10, 15 | prayatA havIMSi ~ye ceha pitaro ye ca neha yAMshca vidma 19 10, 17 | Adhehyasme ~sarasvatIM yAM pitaro havante dakSiNA yajñamabhinakSamANAH ~ 20 10, 18 | moahaM riSam ~etAM sthUNAM pitaro dhArayantu te.atrAyamaH 21 10, 57 | casUryaM dRshe ~punarnaH pitaro mano dadAtu daivyo janaH ~ 22 10, 62 | gRbhNItamAnavaM sumedhasaH ~ya udAjan pitaro gomayaM vasv RtenAbhindan 23 10, 88 | svidApaH ~nopaspijaM vaH pitaro vadAmi pRchAmi vaH kavayovidmane 24 10, 94 | atRSitAatRSNajaH ~dhruvA eva vaH pitaro yuge\-yuge kSemakAmAsaH 25 10, 130| devakarmebhirAyataH ~ime vayanti pitaro ya AyayuH pra vayApa vayetyAsate 26 10, 130| RSayo manuSyA yajñe jAte pitaro naHpurANe ~pashyan manye


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License