Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
paterabhavad 1
paterava 1
patha 32
pathah 26
pathahavyama 1
patham 1
pathamajanista 1
Frequency    [«  »]
26 kavayo
26 mahitva
26 manah
26 pathah
26 pitaro
26 sad
26 sajosa

Rig Veda (Sanskrit)

IntraText - Concordances

pathah

   Book, Hymn
1 1, 90 | bAdhamAnAapa dviSaH ~vi naH pathaH suvitAya ciyantvindro marutaH ~ 2 1, 159| jagatashca dharmaNi putrasya pAthaH padamadvayAvinaH ~te mAyino 3 1, 162| indrApUSNoH priyamapyeti pAthaH ~eSa chAgaH puro ashvena 4 2, 3 | nAbhimasme athA devAnAmapyetu pAthaH ~vanaspatiravasRjannupa 5 2, 13 | yo dhautInAmahihannAriNak pathaH ~taM tvA stomebhirudabhirna 6 2, 25 | bRhaspate apa taM vartayA pathaH sugaM no asyai devavItaye 7 2, 26 | punarAta A tasthuH kavayo mahas pathaH ~te bAhubhyAM dhamitamagnimashmani 8 3, 8 | purastAd devA devAnAmapi yanti pAthaH ~shRN^gANIvecchRN^giNAM 9 3, 33 | yadI saramA rugNamadrermahi pAthaH pUrvyaM sadhryak kaH ~agraM 10 3, 60 | viSNurgopAH paramaM pAti pAthaH priyA dhAmAnyamRtAdadhAnaH ~ 11 4, 45 | vishvAM anu svadhayA cetathas pathaH || ~pra vAm avocam ashvinA 12 5, 46 | vimucaM nAvRtam punar vidvAn pathaH puraeta Rju neSati || ~agna 13 5, 80 | darshatA bodhayantI sugAn pathaH kRNvatI yAty agre | ~bRhadrathA 14 6, 15 | saM tvA dhvasmanvadabhyetu pAthaH saM rayi spRhayAyyaHsahasrI ~ 15 6, 54 | gRNate sharma yaMsat ~pathas\-pathaH paripatiM vacasyA kAmena 16 7, 5 | jAyamAnaH parame vyoman vAyurna pAthaH pari pAsi sadyaH ~tvaM bhuvanA 17 7, 47 | madantIrdevIrdevAnAmapi yanti pAthaH ~tA indrasya na minanti 18 7, 63 | gAtumasmai shyeno na dIyannanveti pAthaH ~prati vAM sUra udite vidhema 19 7, 91 | na dabhAya gopA mAsashca pAthaH sharadashca pUrvIH ~indravAyU 20 8, 5 | gomatIriSa uta sAtIraharvidA ~vi pathaH sAtaye sitam ~A no gomantamashvinA 21 8, 30 | u no adhi vocata ~mA naH pathaH pitryAn mAnavAdadhi dUraM 22 9, 9 | navIyase sUktAya sAdhayA pathaH | ~pratnavad rocayA rucaH || ~ 23 9, 91 | navyase vishvavAra sUktAya pathaH kRNuhi prAcaH ~ye duHSahAso 24 9, 101| ghRSvayaH ~somAsaH kRNvate pathaH pavamAnAsa indavaH ~ya ojiSThastamA 25 10, 51 | tamasi kSeSyagne ~sugAn pathaH kRNuhi devayAnAn vaha havyAnisumanasyamAnaH ~ 26 10, 75 | te.aradad varuNo yAtave pathaH sindho yad vAjAnabhyadravastvam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License