Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mamuti 1
mana 10
manadadhya 1
manah 26
manahiranyaya 1
manainu 1
manairvajrena 1
Frequency    [«  »]
26 harivo
26 kavayo
26 mahitva
26 manah
26 pathah
26 pitaro
26 sad

Rig Veda (Sanskrit)

IntraText - Concordances

manah

   Book, Hymn
1 1, 54 | svakSatraM yasya dhRSato dhRSan manaH ~bRhacchravA asuro barhaNA 2 1, 55 | sartavA apaH sRjat ~dAnAya manaH somapAvannastu te.arvAñcA 3 1, 94 | adbhutaH ~mRLA su no bhUtveSAM manaH punaragne ... ~devo devAnAmasi 4 1, 164| kavIyamAnaH ka iha pra vocad devaM manaH kuto adhi prAjAtam ~ye arvAñcastAnu 5 2, 28 | pra vihi manAyato bhadraM manaH kRNuSva vRtratUrye ~haviS 6 5, 35 | svakSatraM te dhRSan manaH satrAham indra pauMsyam || ~ 7 5, 61 | kAminam | ~devatrA kRNute manaH || ~uta ghA nemo astutaH 8 6, 59 | codaya ~paNeshcid vimradA manaH ~vi patho vAjasAtaye cinuhi 9 6, 84 | abhIshUnAM mahimAnaM panAyata manaH pashcAdanu yachanti rashmayaH ~ 10 8, 1 | kvedasi purutrA cid dhi te manaH ~alarSi yudhma khajakRt 11 8, 17 | kuNDapAyyaH ~nyasmin dadhra A manaH ~vAstoS pate dhruvA sthUNAMsatraM 12 8, 19 | uta prashastayaH ~bhadraM manaH kRNuSva vRtratUrye yenA 13 8, 24 | NomyadrivaH ~A sma kAmaM jariturA manaH pRNa ~vishvani vishvamanaso 14 8, 33 | tadabravIt striyA ashAsyaM manaH ~uto aha kratuM raghum ~ 15 8, 45 | adhi kSami ~jigAtvindra te manaH ~tavedu tAH sukIrtayo.asannuta 16 8, 45 | prabhUvaso ~AvRtvad bhUtu te manaH ~ko nu maryA amithitaH sakhA 17 8, 61 | ni SIdasi somakAmaM hi te manaH ~A vRSasva purUvaso sutasyendrAndhasaH ~ 18 8, 62 | rAtayaH ~dhRSatashcid dhRSan manaH kRNoSIndra yat tvam ~tIvraiH 19 8, 92 | sthiraH ~evA te rAdhyaM manaH ~evA rAtistuvImagha vishvebhirdhAyi 20 10, 11 | nadasya nAde pari pAtume manaH ~iSTasya madhye aditirni 21 10, 20 | 20~~bhadraM no api vAtaya manaH ~agnimILe bhujAM yaviSThaM 22 10, 57 | pitR^INAM camanmabhiH ~A ta etu manaH punaH kratve dakSAya jIvase ~ 23 10, 117| sanraphitAyopajagmuSe ~sthiraM manaH kRNute sevate purotocit 24 10, 164| tyA AcakSva bahudhA jIvato manaH ~bhadraM vai varaM vRNate 25 10, 164| vaivasvate cakSurbahutrA jIvato manaH ~yadAshasA niHshasAbhishasopArima 26 10, 191| mantraH samitiH samAnI samAnaM manaH saha cittameSAm ~samAnaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License