Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kavayashcidahurayam 1
kavayastataksustasamekamidabhyamhuro 1
kavaye 8
kavayo 26
kavayogrnanti 1
kavayovidmane 1
kave 25
Frequency    [«  »]
26 etam
26 grnate
26 harivo
26 kavayo
26 mahitva
26 manah
26 pathah

Rig Veda (Sanskrit)

IntraText - Concordances

kavayo

   Book, Hymn
1 1, 31 | shivaH sakhA ~tava vrate kavayo vidmanApaso.ajAyanta maruto 2 1, 146| mahodadhAne ~dhIrAsaH padaM kavayo nayanti nAnA hRdA rakSamANA 3 1, 163| nIyate nAbhirasyAnu pashcAt kavayo yantirebhAH ~upa prAgAt 4 2, 26 | praticakSyAnRtA punarAta A tasthuH kavayo mahas pathaH ~te bAhubhyAM 5 4, 2 | uruSya || ~kaviM shashAsuH kavayo 'dabdhA nidhArayanto duryAsv 6 4, 36 | jujuSTana | ~dhIrAso hi SThA kavayo vipashcitas tAn va enA brahmaNA 7 5, 57 | RtajñAH | ~satyashrutaH kavayo yuvAno bRhadgirayo bRhad 8 5, 58 | samiddha etaM juSadhvaM kavayo yuvAnaH || ~yUyaM rAjAnam 9 5, 58 | RtajñAH | ~satyashrutaH kavayo yuvAno bRhadgirayo bRhad 10 6, 54 | jinvatamapyAni ~satyashrutaH kavayo yasya gIrbhirjagata sthAtarjagadAkRNudhvam ~ 11 6, 54 | kavineSitAsaH ~A yuvAnaH kavayo yajñiyAso maruto ganta gRNato 12 7, 53 | bRhatIyajatre ~te cid dhi pUrve kavayo gRNantaH puro mahI dadhire 13 7, 87 | rodasI sumeke ~RtAvAnaH kavayo yajñadhIrAH pracetaso ya 14 9, 72 | stanayantamakSitaM kaviM kavayo.apaso manISiNaH ~samI gAvo 15 9, 73 | pavitra A vAcaM punanti kavayo manISiNaH ~rudrAsa eSAmiSirAso 16 9, 97 | devajAtA asRgran sahasramenAH kavayo mRjanti ~indo sanitraM diva 17 9, 97 | mahiSA adabdhAH pade rebhanti kavayo na gRdhrAH ~hinvanti dhIrA 18 10, 5 | mahiSAarvatIbhiH ~Rtasya padaM kavayo ni pAnti guhA nAmAnidadhire 19 10, 88 | tamoarciSA yan ~vaishvAnaraM kavayo yajñiyAso.agniM devA ajanayannajuryam ~ 20 10, 101| sRNyaHpakvameyAt ~sIrA yuñjanti kavayo yugA vi tanvate pRthak ~ 21 10, 114| vahnayaH ~tAsAM ni cikyuH kavayo nidAnampareSu yA guhyeSu 22 10, 114| mAtaram ~suparNaM viprAH kavayo vacobhirekaM santaM bahudhAkalpayanti ~ 23 10, 114| AdvAdasham ~yajñaM vimAya kavayo manISaRksAmAbhyAM pra rathaM 24 10, 124| carcUryamANamindraM nicikyuH kavayo manISA ~ ~ 25 10, 154| gachatAt ~sahasraNIthAH kavayo ye gopAyanti sUryam ~RSIntapasvato 26 10, 177| manasAvipashcitaH ~samudre antaH kavayo vi cakSate marIcInAmpadamichanti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License