Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
harivastadimahe 1
harivastadokah 1
harivate 1
harivo 26
harivoabhistau 1
harivratam 1
harivrsana 1
Frequency    [«  »]
26 devaya
26 etam
26 grnate
26 harivo
26 kavayo
26 mahitva
26 manah

Rig Veda (Sanskrit)

IntraText - Concordances

harivo

   Book, Hymn
1 1, 165| samarANaH shubhAnairvocestan no harivo yatte asme ~brahmANi me 2 1, 167| indrotayo naH sahasramiSo harivo gUrtatamAH ~sahasraM rAyo 3 1, 173| tubhyamasme etena gAtuM harivo vido naH ~A no vavRtyAH 4 1, 174| jaghanvAnindra mitrerUñcodapravRddho harivo adAshUn ~praye pashyannaryamaNaM 5 1, 175| matsyapAyi te mahaH pAtrasyeva harivo matsaro madaH ~vRSA te vRSNa 6 3, 32 | cid rajAMsyA tu pra yAhi harivo haribhyAm ~sthirAya vRSNe 7 3, 51 | maghavannavardhan ye shAmbare harivo ye gaviSTau ~ye tvA nUnamanumadanti 8 3, 55 | indra tubhyaM satrA dadhire harivo juSasva ~bodhyApiravaso 9 4, 16 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 10 4, 17 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 11 4, 19 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 12 4, 20 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 13 4, 21 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 14 4, 22 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 15 4, 23 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 16 4, 24 | nadyo na pIpeH | ~akAri te harivo brahma navyaM dhiyA syAma 17 5, 31 | siSAsan || ~A pra drava harivo mA vi venaH pishaN^garAte 18 6, 25 | askRdhoyurajaraH svarvAn tamA bhara harivo mAdayadhyai ~tan no vi voco 19 6, 48 | maghavannabhUma vayaM dAtre harivo mA vivenaH ~nakirApirdadRshe 20 7, 25 | taviSIva ugranokaH kRNuSva harivo na mardhIH ~kutsA ete haryashvAya 21 7, 37 | dAshvAMsaH syAma brahma kRNvanto harivo vasiSThAH ~sanitAsi pravato 22 8, 21 | vi dIdhayaH ~santi kAmAso harivo dadiS TvaM smo vayaM santi 23 8, 24 | citrashravastamam ~nireke cid yo harivo vasurdadiH ~A nirekamuta 24 8, 24 | varanta AmuraH ~na paribAdho harivo gaviSTiSu ~A tvA gobhiriva 25 8, 53 | sasavAMso manAmahe ~ahaM hi te harivo brahma vAjayurAjiM yAmi 26 10, 104| sUnRtAbhiH ~upa brahmANi harivo haribhyAM somasya yAhi pItaye


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License