Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
etadahama 1
etadekasya 1
etagva 2
etam 26
etamantarikse 1
etamartham 1
etamu 3
Frequency    [«  »]
26 dadhati
26 dadhise
26 devaya
26 etam
26 grnate
26 harivo
26 kavayo

Rig Veda (Sanskrit)

IntraText - Concordances

etam

   Book, Hymn
1 1, 122| prashastaye mahinArathavate ~etaM shardhaM dhAma yasya sUrerityavocan 2 2, 14 | jaghAnAshanyeva vRkSam ~tasmA etaM bharata tadvashAyaneSa indro 3 2, 41 | pUrNAMvaSTyAsicam ~tasmA etaM bharata tadvasho dadirhotrAd 4 2, 45 | madhumAnayaM shunahotreSu matsaraH ~etaM pibatakAmyam ~indrajyeSThA ... ~ ~ 5 3, 31 | astIdamadhimanthanamasti prajananaM kRtam ~etAM vishpatnImA bharAgniM manthAma 6 4, 33 | anu svadhAm Rbhavo jagmur etAm | ~vibhrAjamAnAMsh camasAM 7 5, 2 | pashyanti nihitam aratau || ~kam etaM tvaM yuvate kumAram peSI 8 5, 2 | varante paribAdho adevIH || ~etaM te stomaM tuvijAta vipro 9 5, 3 | jahI cikitvo abhishastim etAm agne yo no marcayati dvayena || ~ 10 5, 58 | yo agnir marutaH samiddha etaM juSadhvaM kavayo yuvAnaH || ~ 11 5, 61 | yajñiyAso vavRttana || ~etam me stomam Urmye dArbhyAya 12 6, 45 | indrAya vRSNe samakAri somaH ~etaM piba hariva sthAtarugra 13 6, 45 | shreyAñcikituSe raNAya ~etaM titirva upa yAhi yajñaM 14 7, 87 | gRtso rAjA varuNashcakra etaM divi preN^khaMhiraNyayaM 15 7, 98 | trir devaH pRthivIm eSa etAM vi cakrame shatarcasam mahitvA | ~ 16 7, 98 | vi cakrame pRthivIm eSa etAM kSetrAya viSNur manuSe dashasyan | ~ 17 9, 15 | yayivAnati ~ava shAdeSu gachati ~etaM mRjanti marjyamupa droNeSvAyavaH ~ 18 9, 38 | gachan vAjaM sahasriNam ~etaM tritasya yoSaNo hariM hinvantyadribhiH ~ 19 9, 38 | hinvantyadribhiH ~indumindrAya pItaye ~etaM tyaM harito dasha marmRjyante 20 9, 46 | asmabhyaM soma gAtuvit ~etaM mRjanti marjyaM pavamAnaM 21 10, 13 | vratena ~akSareNa prati mima etAM Rtasya nAbhAvadhi saM punAmi ~ 22 10, 14 | vIta vi ca sarpatAto.asmA etaM pitaro lokamakran ~ahobhiradbhiraktubhirvyaktaM 23 10, 18 | logaM nidadhan moahaM riSam ~etAM sthUNAM pitaro dhArayantu 24 10, 39 | yuvaMshacIbhirgrasitAmamuñcatam ~etaM vAM stomamashvinAvakarmAtakSAma 25 10, 93 | sAtaye pRkSaM rAyotaturvaNe ~etaM shaMsamindrAsmayuS TvaM 26 10, 93 | pAhyabhiSTaye ~medatAM vedatA vaso ~etaM me stomaM tanA na sUrye


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License