Book, Hymn
1 1, 55 | janebhyaH ~adhA cana shrad dadhati tviSImata indrAya vajraM
2 1, 125| prAtA ratnaM prAtaritvA dadhAti taM cikitvAn pratigRhyAni
3 1, 125| svashvo bRhadasmai vaya indro dadhAti ~yastvAyantaM vasunA prAtaritvo
4 1, 146| ajarastasthAvitaUtirRSvaH ~urvyAH pado ni dadhAti sAnau rihantyUdho aruSAso
5 1, 155| mAtarA nayati retase bhuje ~dadhAti putro.avaraM paraM piturnAma
6 3, 32 | sakhAyaH sunvanti somaM dadhati prayAMsi ~titikSante abhishastiM
7 4, 12 | vAjasya paramasya rAyaH | ~dadhAti ratnaM vidhate yaviSTho
8 4, 20 | dAshuSe vicayiSTho aMho 'thA dadhAti draviNaM jaritre || ~mA
9 5, 3 | bhUri nAma vandamAno dadhAti pitA vaso yadi taj joSayAse | ~
10 5, 48 | pitumantam iva kSayaM ratnaM dadhAti bharahUtaye vishe || ~sa
11 5, 54 | parijrayaH | ~saM vidyutA dadhati vAshati tritaH svaranty
12 6, 10 | citrAbhistamUtibhishcitrashocirvrajasya sAtA gomato dadhAti ~A yaH paprau jAyamAna urvI
13 7, 1 | havyam ~sadevatA vasuvaniM dadhAti yaM sUrirarthI pRchamAna
14 7, 9 | mandraH kavitamaH pAvakaH ~dadhAti ketumubhayasya jantorhavyA
15 7, 16 | pracetasaM vahniM devA akRNvata ~dadhAti ratnaM vidhate suvIryamagnirjanAya
16 7, 32 | dabhanti taM ripo dakSaM dadhAti somini ~mantramakharvaM
17 7, 75 | shubhrA vishvapishA rathena dadhAti ratnaMvidhate janAya ~satyA
18 7, 77 | pratirantI na AyuH ~iSaM ca no dadhatI vishvavAre gomadashvAvad
19 7, 95 | sa vAjinaM maghavadbhyo dadhAti vi sAtaye tanvaM mAmRjIta ~
20 9, 74 | devAvyaM manuSe pinvatitvacam ~dadhAti garbhamaditerupastha A yena
21 9, 75 | patirdhiyo asyA adAbhyaH ~dadhAti putraH pitrorapIcyaM nAma
22 9, 86 | devAnAM janitA vibhUvasuH ~dadhAti ratnaM svadhayorapIcyaM
23 9, 94 | shriyaM vayo jaritRbhyo dadhAti ~shriyaM vasAnA amRtatvamAyan
24 10, 91 | vidatheSuvedhasaH ~yad devayanto dadhati prayANsi te haviSmantomanavo
25 10, 95 | citayantadhunayaH ~sA vasu dadhatI shvashurAya vaya uSo yadi
26 10, 160| niraratnau maghavA taM dadhAti brahmadviSo hantyanAnudiSTaH ~
|