Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadhathe 4
dadhatho 1
dadhathurvaksanasu 1
dadhati 26
dadhatimayatam 1
dadhatiparame 1
dadhatiprayamsi 1
Frequency    [«  »]
27 vrsabham
27 yaksi
26 barhih
26 dadhati
26 dadhise
26 devaya
26 etam

Rig Veda (Sanskrit)

IntraText - Concordances

dadhati

   Book, Hymn
1 1, 55 | janebhyaH ~adhA cana shrad dadhati tviSImata indrAya vajraM 2 1, 125| prAtA ratnaM prAtaritvA dadhAti taM cikitvAn pratigRhyAni 3 1, 125| svashvo bRhadasmai vaya indro dadhAti ~yastvAyantaM vasunA prAtaritvo 4 1, 146| ajarastasthAvitaUtirRSvaH ~urvyAH pado ni dadhAti sAnau rihantyUdho aruSAso 5 1, 155| mAtarA nayati retase bhuje ~dadhAti putro.avaraM paraM piturnAma 6 3, 32 | sakhAyaH sunvanti somaM dadhati prayAMsi ~titikSante abhishastiM 7 4, 12 | vAjasya paramasya rAyaH | ~dadhAti ratnaM vidhate yaviSTho 8 4, 20 | dAshuSe vicayiSTho aMho 'thA dadhAti draviNaM jaritre || ~mA 9 5, 3 | bhUri nAma vandamAno dadhAti pitA vaso yadi taj joSayAse | ~ 10 5, 48 | pitumantam iva kSayaM ratnaM dadhAti bharahUtaye vishe || ~sa 11 5, 54 | parijrayaH | ~saM vidyutA dadhati vAshati tritaH svaranty 12 6, 10 | citrAbhistamUtibhishcitrashocirvrajasya sAtA gomato dadhAti ~A yaH paprau jAyamAna urvI 13 7, 1 | havyam ~sadevatA vasuvaniM dadhAti yaM sUrirarthI pRchamAna 14 7, 9 | mandraH kavitamaH pAvakaH ~dadhAti ketumubhayasya jantorhavyA 15 7, 16 | pracetasaM vahniM devA akRNvata ~dadhAti ratnaM vidhate suvIryamagnirjanAya 16 7, 32 | dabhanti taM ripo dakSaM dadhAti somini ~mantramakharvaM 17 7, 75 | shubhrA vishvapishA rathena dadhAti ratnaMvidhate janAya ~satyA 18 7, 77 | pratirantI na AyuH ~iSaM ca no dadhatI vishvavAre gomadashvAvad 19 7, 95 | sa vAjinaM maghavadbhyo dadhAti vi sAtaye tanvaM mAmRjIta ~ 20 9, 74 | devAvyaM manuSe pinvatitvacam ~dadhAti garbhamaditerupastha A yena 21 9, 75 | patirdhiyo asyA adAbhyaH ~dadhAti putraH pitrorapIcyaM nAma 22 9, 86 | devAnAM janitA vibhUvasuH ~dadhAti ratnaM svadhayorapIcyaM 23 9, 94 | shriyaM vayo jaritRbhyo dadhAti ~shriyaM vasAnA amRtatvamAyan 24 10, 91 | vidatheSuvedhasaH ~yad devayanto dadhati prayANsi te haviSmantomanavo 25 10, 95 | citayantadhunayaH ~sA vasu dadhatI shvashurAya vaya uSo yadi 26 10, 160| niraratnau maghavA taM dadhAti brahmadviSo hantyanAnudiSTaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License