Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
barhaya 4
barhayah 1
barhi 2
barhih 26
barhir 5
barhira 6
barhiracha 1
Frequency    [«  »]
27 vrata
27 vrsabham
27 yaksi
26 barhih
26 dadhati
26 dadhise
26 devaya

Rig Veda (Sanskrit)

IntraText - Concordances

barhih

   Book, Hymn
1 1, 13 | mahI tisro devIrmayobhuvaH ~barhiH sIdantvasridhaH ~iha tvaSTAramagriyaM 2 1, 47 | pRñcantA sukRte sudAnava A barhiH sIdataM narA ~tena nAsatyA 3 1, 142| bhAratI ~iLA sarasvatI mahI barhiH sIdantu yajñiyAH ~tan nasturIpamadbhutaM 4 2, 11 | sumnamAvivAsAn ~stRNAnAso barhiH pastyAvat tvotA idindra 5 3, 4 | hotA stRNImahi devavyacA vi barhiH ~sapta hotrANi manasA vRNAnA 6 3, 25 | sahasaH sUnavAhuta ~edaM barhiH sado ~mama ~agne vishvebhiragnibhirdevebhirmahayA 7 3, 38 | jaThara indumindra ~stIrNaM te barhiH suta indra somaH kRtA dhAnA 8 3, 45 | brahma brahmavAhaH kriyanta A barhiH sIda ~vIhi shUra puroLAsham ~ 9 4, 16 | kutsAya shuSNam ashuSaM ni barhIH prapitve ahnaH kuyavaM sahasrA | ~ 10 5, 5 | tisro devIr mayobhuvaH | ~barhiH sIdantv asridhaH || ~shivas 11 5, 18 | ukthA pAnti ye | ~stIrNam barhiH svarNare shravAMsi dadhire 12 6, 70 | vAmandhaso varImannastAri barhiH suprAyaNatamam ~uttAnahasto 13 7, 7 | prAcIno yajñaH sudhitaM hi barhiH prINIte agnirILito na hotA ~ 14 7, 18 | dasmo na sadman ni shishAti barhiH shUraH sargamakRNodindra 15 7, 21 | pra yanti yajñaM vipayanti barhiH somamAdo vidathe dudhravAcaH ~ 16 7, 24 | diva A pRthivyA RjISinnidaM barhiH somapeyAya yAhi ~vahantu 17 7, 42 | yashasaM kRdhI naH ~A naktA barhiH sadatAmuSAsoshantA mitrAvaruNAyajeha ~ 18 7, 59 | Svanyatra gantana ~A ca no barhiH sadatAvitA ca na spArhANi 19 7, 75 | ashvAvad purubhojo asme ~mA no barhiH puruSatA nide karyUyaM pAta ... ~ ~ 20 8, 17 | indra somaM pibA imam ~edaM barhiH sado mama ~A tvA brahmayujA 21 8, 87 | gharmaM madhumantamashvinA barhiH sIdataM narA ~tA mandasAnA 22 8, 87 | somaM madhumantamashvinA barhiH sIdataM sumat ~tA vAvRdhAnA 23 9, 5 | dyumAn ~madhordhArAbhirojasA ~barhiH prAcInamojasA pavamAna stRNan 24 10, 35 | svastyagniM samidhAnamImahe ~A no barhiH sadhamAde bRhad divi devAnILe 25 10, 36 | marutAmashImahi taddevAnAM ... ~endro barhiH sIdatu pinvatAmiLA bRhaspatiH 26 10, 110| yakSISito yajIyAn ~prAcInaM barhiH pradishA pRthivyA vastorasyA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License