Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrsannindo 1
vrsannrjipinna 1
vrsannushijo 1
vrsano 25
vrsanobibhrato 1
vrsanonrsacah 1
vrsanopa 1
Frequency    [«  »]
25 vira
25 vratam
25 vratani
25 vrsano
25 yajño
24 aya
24 dadhana

Rig Veda (Sanskrit)

IntraText - Concordances

vrsano

   Book, Hymn
1 1, 109| shaktIranuyachamAnAH ~indrAgnibhyAM kaM vRSaNo madanti tA hyadrI dhiSaNAyA 2 1, 165| etAsa ete.arcanti shuSmaM vRSaNo vasUyA ~kasya brahmANi jujuSuryuvAnaH 3 1, 177| harIvRSaNA yAhyarvAM ~ye te vRSaNo vRSabhAsa indra brahmayujo 4 1, 181| divyAso atyAH ~manojuvo vRSaNo vItapRSThA eha svarAjo ashvinAvahantu ~ 5 1, 186| napAtamapAM junAma manojuvo vRSaNo yaM vahanti ~uta na IM tvaSTA 6 2, 16 | shatakrato saM patnIbhirna vRSaNo nasImahi ~nUnaM sA ... ~ ~ 7 2, 36 | marutaH shucIni yA shantamA vRSaNo yA mayobhu ~yAni manuravRNItA 8 4, 35 | RbhavaH sarvavIram A takSata vRSaNo mandasAnAH || ~prAtaH sutam 9 5, 31 | hantavA u || ~vRSNe yat te vRSaNo arkam arcAn indra grAvANo 10 5, 47 | mAtaro vayanti | ~upaprakSe vRSaNo modamAnA divas pathA vadhvo 11 6, 33 | sthUrayorAdhvannashvAso vRSaNo yujAnAH ~shriye te pAdA 12 6, 48 | no ardham ~A tvA harayo vRSaNo yujAnA vRSarathAso vRSarashmayo. 13 6, 48 | vRSarashmayo.atyAH ~asmatrAñco vRSaNo vajravAho vRSNe madAya suyujovahantu ~ 14 6, 48 | suyujovahantu ~A te vRSan vRSaNo droNamasthurghRtapruSo normayo 15 7, 56 | maruto gRNAnaH ~ya Ivato vRSaNo asti gopAH so advayAvI havate 16 7, 56 | bhajatanA vasavye yadIM sujAtaM vRSaNo vo asti ~saM yad dhananta 17 7, 58 | maruto juSanta ~ArAccid dveSo vRSaNo yuyota yUyaM pAta ... ~ ~ 18 7, 60 | sahasA sahante ~yuSmad bhiyA vRSaNo rejamAnA dakSasya cin mahinA 19 7, 71 | rathamavamasyAM vyuSTau sumnAyavo vRSaNo vartayantu ~syUmagabhastiM 20 8, 1 | sahasriNaH ~ashvAso yete vRSaNo raghudruvastebhirnastUyamA 21 8, 96 | kRSNamavatasthivAMsamiSyAmi vo vRSaNo yudhyatAjau ~adha drapso 22 10, 5 | padaM veH ~samAnaM nILaM vRSaNo vasAnAH saM jagmire mahiSAarvatIbhiH ~ 23 10, 66 | yajño vRSaNaH santu yajñiyA vRSaNo devAvRSaNo haviSkRtaH ~vRSaNA 24 10, 66 | dyAvApRthivI RtAvarIvRSA parjanyo vRSaNo vRSastubhaH ~agnISomA vRSaNA 25 10, 66 | vRSaNA upabruve ~yAvIjire vRSaNo devayajyayA tA naH sharmatrivarUthaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License