Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
viproabhavo 1
viprutam 2
vir 2
vira 25
virabharadisitah 1
virah 13
viraih 2
Frequency    [«  »]
25 tvasta
25 uru
25 varam
25 vira
25 vratam
25 vratani
25 vrsano

Rig Veda (Sanskrit)

IntraText - Concordances

vira

   Book, Hymn
1 1, 30 | stotraM rAdhAnAM pate girvAho vIra yasya te ~vibhUtirastusUnRtA ~ 2 1, 73 | puraHsadaH sharmasado na vIrA anavadyA patijuSTeva nArI ~ 3 1, 81 | vAjeSu pra no.aviSat ~asi hi vIra senyo.asi bhUri parAdadiH ~ 4 1, 85 | marutashcakrire vRdhe madanti vIrA vidatheSu ghRSvayaH ~ta 5 2, 13 | s. u. ~supravAcanaM tava vIra vIryaM yadekena kratunA 6 2, 28 | bhajAti bhojanam ~yajasva vIra pra vihi manAyato bhadraM 7 3, 61 | puraHsadaH sharmasado na vIrA ma... ~niSSidhvarIsta oSadhIrutApo 8 4, 15 | amitradambhanaH || ~asya ghA vIra Ivato 'gner IshIta martyaH | ~ 9 6, 24 | purutamasya kArorhavyaM vIra havyA havante ~dhiyo ratheSThAmajaraM 10 6, 24 | shrutyAnu yemuH ~arcAmasi vIra brahmavAho yAdeva vidma 11 6, 24 | shrudhIndra nUtanasya brahmaNyato vIra kArudhAyaH ~tvaM hyApiH 12 6, 48 | dabhanmaghonaH ~adhvaryo vIra pra mahe sutAnAmindrAya 13 6, 50 | jeSma hitaM dhanam ~abhUru vIra girvaNo mahAnindra dhane 14 6, 50 | dUNAshaM sakhyaM tava gaurasi vIra gavyate ~ashvo ashvAyate 15 6, 52 | pUrvamaparaM shacIbhiH ~shRNve vIra ugram\-ugraM damAyannanyam\ 16 6, 70 | purupanthA gire dAt ~bharadvAjAya vIra nU gire dAd dhatA rakSAMsi 17 6, 73 | nAgneH ~arcatrayo dhunayo na vIrA bhrAjajjanmAno maruto adhRSTAH ~ 18 7, 29 | maghavanniyAnaH ~brahman vIra brahmakRtiM juSANo.arvAcIno 19 8, 23 | shruSTyagne navasya me stomasya vIra vishpate ~ni mAyinastapuSa 20 8, 24 | vAdhvaryo andhasaH ~evA hi vIra stavate sadAvRdhaH ~indra 21 9, 110| dhiyandadhuH ~sa tvaM no vIra vIryAya codaya ~divaH pIyUSaM 22 10, 10 | mahas putraso asurasya vIrA divo dhartAraurviyA pari 23 10, 27 | bibharti ~pIvAnaM meSamapacanta vIrA nyuptA akSA anu dIvaAsan ~ 24 10, 95 | anu te ketamAyaM rAjA me vIra tanvastadAsIH ~yA sujUrNiH 25 10, 103| iSavastAjayantu ~asmAkaM vIrA uttare bhavantvasmAnu devA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License