Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
varaho 1
varahun 1
varaih 1
varam 25
varama 6
varamagne 1
varamakrnvata 1
Frequency    [«  »]
25 tanva
25 tvasta
25 uru
25 varam
25 vira
25 vratam
25 vratani

Rig Veda (Sanskrit)

IntraText - Concordances

varam

   Book, Hymn
1 1, 4 | vipashcitam ~yaste sakhibhya A varam ~uta bruvantu no nido niranyatashcidArata ~ 2 1, 119| yadashvinA vahathaH sUrimA varam ~yuvaM bhujyuM bhuramANaM 3 1, 128| havyamohiSe ~vishvasmA it sukRte vAraM RNvatyagnirdvArA vy RNvati ~ 4 1, 142| nasturIpamadbhutaM puru vAraM puru tmanA ~tvaSTApoSAya 5 1, 151| yuñjAthe apaH ~mahI atra mahinA vAraM RNvatho.areNavastuja A sadman 6 2, 5 | dhenavaH ~kuvit tisRbhya A varaM svasAro yA idaM yayuH ~yadI 7 2, 11 | aN^girasvAn ~nUnaM sA te prati varaM jaritre duhIyadindra dakSiNA 8 5, 16 | havyam agnir AnuSag bhago na vAram RNvati || ~asya stome maghonaH 9 6, 71 | sA vaha yokSabhiravAtoSo varaM vahasi joSamanu ~tvaM divo 10 7, 1 | pra te agnayo.agnibhyo varaM niH suvIrAsaH shoshucanta 11 7, 7 | dyumnebhirvishvamAtiranta mantraM ye vAraM naryA atakSan ~pra ye vishastiranta 12 7, 54 | gAtumatyA ~pAhi kSema uta yoge varaM no yUyaM pAta ... ~ ~ 13 9, 16 | tanA punAna AyuSu ~avyo vAraM vi dhAvasi ~ ~ 14 9, 28 | nRbhirvishvavin manasas patiH ~avyo vAraM vi dhAvati ~eSa pavitre 15 9, 45 | toshase ~devAn sakhibhya A varam ~uta tvAmaruNaM vayaM gobhirañjmo 16 9, 68 | sharyANi dadhate deva A varam ~vi yo mame yamyA saMyatI 17 9, 74 | papRcAnasya te raso.avyo vAraM vi pavamAna dhAvati ~sa 18 9, 82 | abhi gA acikradat ~punAno vAraM paryetyavyayaM shyeno na 19 9, 100| dhAvati ~raMhamANAvyavyayaM vAraM vAjIva sAnasiH ~kratve dakSAya 20 9, 106| somaH punAna UrmiNAvyo vAraM vi dhAvati ~agre vAcaHpavamAnaH 21 9, 109| sahasradhAras tiraH pavitraM vi vAram avyam || ~sa vAjy akSAH 22 9, 110| vasuruco divyA abhyanUSata ~vAraM na devaH savitA vyUrNute ~ 23 10, 25 | gomataH ~ayaMsaptabhya A varaM vi vo made prandhaM shroNaM 24 10, 115| jAtavedase ~anudre cid yo dhRSatA varaM sate mahintamAya dhanvanedaviSyate ~ 25 10, 164| jIvato manaH ~bhadraM vai varaM vRNate bhadraM yuñjanti


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License