Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tvashishami 1
tvasmai 1
tvasmin 1
tvasta 25
tvastajanat 1
tvastaposaya 1
tvastar 1
Frequency    [«  »]
25 surayah
25 suviram
25 tanva
25 tvasta
25 uru
25 varam
25 vira

Rig Veda (Sanskrit)

IntraText - Concordances

tvasta

   Book, Hymn
1 1, 52 | brahmANIndra tava yAni vardhanA ~tvaSTA cit te yujyaM vAvRdhe shavastatakSa 2 1, 61 | gUrtashravasaM darmANam ~asmA idu tvaSTA takSad vajraM svapastamaM 3 1, 80 | yat sthA jagacca rejate ~tvaSTA cit tava manyava indra vevijyate 4 1, 85 | iva tveSasandRsho naraH ~tvaSTA yad vajraM sukRtaM hiraNyayaM 5 1, 161| yadAvAkhyaccamasAñcaturaH kRtAnAdit tvaSTA gnAsvantarnyAnaje ~hanAmainAniti 6 1, 161| gnAsvantarnyAnaje ~hanAmainAniti tvaSTA yadabravIccamasaM ye devapAnamanindiSuH ~ 7 1, 186| vRSaNo yaM vahanti ~uta na IM tvaSTA gantvachA smat sUribhirabhipitve 8 1, 188| tA nashcodayata shriye ~tvaSTA rUpANi hi prabhuH pashun 9 2, 1 | deva bhAjayuH ~tvamagne tvaSTA vidhate suvIryaM tava gnAvo 10 2, 3 | jAyate devakAmaH ~prajAM tvaSTA vi Syatu nAbhimasme athA 11 4, 33 | kaniSTha Aha caturas kareti tvaSTa Rbhavas tat panayad vaco 12 4, 33 | vibhrAjamAnAMsh camasAM ahevAvenat tvaSTA caturo dadRshvAn || ~dvAdasha 13 5, 31 | te ratham ashvAya takSan tvaSTA vajram puruhUta dyumantam | ~ 14 6, 19 | vishvAyuH shayathe jaghAna ~adha tvaSTA te maha ugra vajraM sahasrabhRSTiM 15 6, 56 | napAdavatu dAnu papriH ~tvaSTA devebhirjanibhiH sajoSA 16 7, 34 | yan naH patnIrgamantyachA tvaSTA supANirdadhAtuvIrAn ~prati 17 7, 34 | supANirdadhAtuvIrAn ~prati na stomaM tvaSTA juSeta syAdasme aramatirvasUyuH ~ 18 7, 34 | varUtrIbhiH susharaNo no astu tvaSTA sudatro vi dadhAtu rAyaH ~ 19 8, 102| sahasvate ~ayaM yathA na Abhuvat tvaSTA rUpeva takSyA ~asya kratvA 20 9, 81 | bRhaspatirmaruto vAyurashvinA tvaSTA savitA suyamA sarasvatI ~ 21 10, 17 | HYMN 17~~tvaSTA duhitre vahatuM kRNotItIdaM 22 10, 18 | anupUrvaM yatamAnA yatiSTha ~iha tvaSTA sujanimA sajoSA dIrghamAyuHkarati 23 10, 48 | shikSandadhIce mAtarishvane ~mahyaM tvaSTA vajramatakSadAyasaM mayi 24 10, 53 | vayamuttaremAbhi vAjAn ~tvaSTA mAyA vedapasAmapastamo bibhrat 25 10, 184| 184~~viSNuryoniM kalpayatu tvaSTA rUpANi piMshatu ~Asiñcatu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License