Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
suratno 1
suravato 1
suraya 4
surayah 25
surayam 1
surayashca 1
surayastira 1
Frequency    [«  »]
25 shatrun
25 shunam
25 shuro
25 surayah
25 suviram
25 tanva
25 tvasta

Rig Veda (Sanskrit)

IntraText - Concordances

surayah

   Book, Hymn
1 1, 22 | paramaM padaM sadA pashyanti sUrayaH ~divIva cakSurAtatam ~tad 2 1, 48 | yAmeSu yuñjate mano dAnAya sUrayaH ~atrAha tat kaNva eSAM kaNvatamo 3 1, 73 | IshAnAsaH pitRvittasya rAyo vi sUrayaH shatahimA no ashyuH ~etA 4 1, 97 | bhandiSTha eSAM prAsmAkAsashca sUrayaH ~apa... ~pra yat te agne 5 1, 116| shataM kumbhAnasiñcataM surAyAH ~himenAgniM ghraMsamavArayethAM 6 1, 125| duritamena Aran mA jAriSuH sUrayaH suvratAsaH ~anyasteSAM paridhirastu 7 1, 141| IshAnAsaH shavasAkranta sUrayaH ~yadImanu pradivo madhva 8 1, 141| Adasya te kRSNAso dakSi sUrayaH shUrasyeva tveSathAdISate 9 2, 1 | goagrAmashvapeshasamagne rAtimupasRjanti sUrayaH ~asmAñca tAMshca pra hi 10 2, 2 | prashaMsyo yasmin sujAtA iSayanta sUrayaH ~yamagne yajñamupayanti 11 5, 16 | bhara | ~ye vayaM ye ca sUrayaH svasti dhAmahe sacotaidhi 12 5, 17 | id dhi vAryam AsA sacanta sUrayaH | ~Urjo napAd abhiSTaye 13 5, 52 | me bandhveSe gAM vocanta sUrayaH pRshniM vocanta mAtaram | ~ 14 5, 66 | IyacakSasA mitra vayaM ca sUrayaH | ~vyaciSThe bahupAyye yatemahi 15 5, 79 | rAdhAMsy ashvyA gavyA bhajanta sUrayaH sujAte ashvasUnRte || ~uta 16 7, 16 | agne svAhuta priyAsaH santu sUrayaH ~yantAro ye maghavAno janAnAmUrvAn 17 7, 66 | suchardiSTame naraH syAma ye ca sUrayaH ~udu tyad darshataM vapurdiva 18 7, 74 | yanto ashvinA pRkSaH sacanta sUrayaH ~tA yaMsato maghavadbhyo 19 8, 10 | yayoradhi pra yajñA asUre santi sUrayaH ~tA yajñasyAdhvarasya pracetasA 20 8, 60 | devAnAM sharman mama santu sUrayaH shatrUSAhaH svagnayaH ~yathA 21 9, 98 | purorucaM yUyaM vayaM ca sUrayaH ~ashyAma vAjagandhyaM sanema 22 9, 99 | AsabhirdadhuH purA nUnaM ca sUrayaH ~taM gAthayA purANyA punAnamabhyanUSata ~ 23 10, 65 | surAtayo devAstavante manuSAya sUrayaH ~mitrAya shikSa varuNAya 24 10, 66 | mAghone yajñaMjanayanta sUrayaH ~indro vasubhiH pari pAtu 25 10, 78 | na sAmabhiH ~grAvANo na sUrayaH sindhumAtara AdardirAso


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License