Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rajasashca 1
rajase 2
rajasi 32
rajaso 25
rajasovimanah 1
rajasovimane 1
rajassu 1
Frequency    [«  »]
25 nir
25 parame
25 purutra
25 rajaso
25 raksa
25 sahasrinam
25 san

Rig Veda (Sanskrit)

IntraText - Concordances

rajaso

   Book, Hymn
1 1, 19 | kratuM paraH ~ma... ~ye maho rajaso vidurvishve devAso adruhaH ~ 2 1, 52 | titviSe shavo.apo vRtvI rajaso budhnamAshayat ~vRtrasya 3 1, 52 | barhaNA bhuvat ~tvamasya pAre rajaso vyomanaH svabhUtyojA avase 4 1, 52 | dyAvApRthivI anu vyaco na sindhavo rajaso antamAnashuH ~nota svavRSTiM 5 1, 79 | HYMN 79~~hiraNyakesho rajaso visAre.ahirdhunirvAta iva 6 1, 92 | ketumakrata pUrve ardhe rajaso bhAnumañjate ~niSkRNvAnA 7 1, 124| punareyuSINAm ~pUrve ardhe rajaso aptyasya gavAM janitryakRta 8 1, 160| vishvashambhuva RtAvarI rajaso dhArayatkavI ~sujanmanI 9 1, 164| soma tAni dhurA na yuktA rajaso vahanti ~dvA suparNA sayujA 10 1, 168| naitashaH ~kva svidasya rajaso mahas paraM kvAvaraM maruto 11 2, 44 | janadusriyAsu ~somApUSaNA rajaso vimAnaM saptacakraM rathamavishvaminvam ~ 12 3, 27 | cakSuramRtaM ma Asan ~arkastridhAtU rajaso vimAno.ajasro gharmo havirasmi 13 4, 1 | prathamaH pastyAsu maho budhne rajaso asya yonau | ~apAd ashIrSA 14 4, 17 | juhurANo jigharti tvaco budhne rajaso asya yonau || ~asiknyAM 15 5, 48 | mahe vayam | ~Amenyasya rajaso yad abhra AM apo vRNAnA 16 5, 59 | shRN^gam uttamaM sUryo na cakSU rajaso visarjane | ~atyA iva subhvash 17 5, 69 | shaM yoH || ~yA dhartArA rajaso rocanasyotAdityA divyA pArthivasya | ~ 18 6, 69 | rAjAnAv RtuthA vidadhad rajaso mitro varuNashciketat ~gambhIrAya 19 6, 79 | pruSNute makho yuvA sudakSo rajaso vidharmaNi ~devasya vayaM 20 7, 87 | mRgastuviSmAn ~gambhIrashaMso rajaso vimAnaH supArakSatraH sato 21 9, 86 | pavamAna sUryaH ~tvaM pavitre rajaso vidharmaNi devebhyaH soma 22 10, 49 | prathayantamAnuSag dUrepAre rajaso rocanAkaram ~ahaM sUryasya 23 10, 53 | pAtvasmAn ~tantuM tanvan rajaso bhAnumanvihi jyotiSmataH 24 10, 95 | tAdevedantAtRpANA carAmi ~antarikSaprAM rajaso vimAnImupa shikSAmyurvashIMvasiSThaH ~ 25 10, 121| yenanAkaH ~yo antarikSe rajaso vimAnaH kasmai devAyahaviSA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License