Book, Hymn
1 1, 24 | sumatiS Te astu ~bAdhasva dUre nir{R}tiM parAcaiH kRtaM cidenaH
2 4, 18 | pattave kaH || ~nAham ato nir ayA durgahaitat tirashcatA
3 4, 18 | durgahaitat tirashcatA pArshvAn nir gamANi | ~bahUni me akRtA
4 4, 19 | ubhe rodasI vRddham RSvaM nir ekam id vRNate vRtrahatye || ~
5 4, 19 | andho akhyad ahim AdadAno nir bhUd ukhachit sam aranta
6 4, 27 | arakSann adha shyeno javasA nir adIyam || ~na ghA sa mAm
7 5, 1 | pAjo mahAn devas tamaso nir amoci || ~yad IM gaNasya
8 5, 32 | adhatthAH || ~tyasya cin mahato nir mRgasya vadhar jaghAna taviSIbhir
9 5, 55 | asmAn nayata vasyo achA nir aMhatibhyo maruto gRNAnAH | ~
10 5, 87 | dhunInAm || ~sa cakrame mahato nir urukramaH samAnasmAt sadasa
11 6, 82 | gayamAvivesha ~Are bAdhethAM nir{R}tiM parAcairasme bhadrA
12 7, 37 | nyuhIta vAjI ~abhi yaM devI nir{R}tishcidIshe nakSanta indraM
13 7, 58 | rodasI mahitvA nakSante nAkaM nir{R}teravaMshAt ~janUshcid
14 7, 101| pradadAtu soma A vA dadhAtu nir{R}terupasthe ~yo no rasaM
15 7, 101| jAtavedo hRNISe droghavAcaste nir{R}thaM sacantAm ~adyA murIya
16 8, 24 | carkRtyaM caraNInAm ~vetthA hi nir{R}tInAM vajrahasta parivRjam ~
17 10, 10 | yadanAthaM bhavAti kimu svasA yan nir{R}tirnigachat ~kAmamUtA
18 10, 36 | rakSatAmaMhasoriSaH ~mA durvidatrA nir{R}tirna Ishata tad devAnAmavoadyA
19 10, 36 | rakSAMsi sedhatu duSvapnyaM nir{R}tiMvishvamatriNam ~AdityaM
20 10, 76 | bhaN^gurAvata skabhAyata nir{R}tiMsedhatAmatim ~A no
21 10, 95 | gantavA u ~adhA shayIta nir{R}terupasthe.adhainaM vRkA
22 10, 114| sahasAmAnamarkam ~tisro deSTrAya nir{R}tIrupAsate dIrghashruto
23 10, 161| mRtyorantikaM nItaeva ~tamA harAmi nir{R}terupasthAdaspArSamenaMshatashAradAya ~
24 10, 164| apa krAma parashcara ~paro nir{R}tyA AcakSva bahudhA jIvato
25 10, 165| kapota iSito yadichan dUto nir{R}tyA idamAjagAma ~tasmA
|