Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kavayo 26
kavayogrnanti 1
kavayovidmane 1
kave 25
kaver 1
kaveradityasya 1
kaverdivyasya 1
Frequency    [«  »]
25 gavah
25 ghrtena
25 grhe
25 kave
25 mahan
25 mahyam
25 nir

Rig Veda (Sanskrit)

IntraText - Concordances

kave

   Book, Hymn
1 1, 13 | tanUnapAd yajñaM deveSu naH kave ~adyA kRNuhi vItaye ~narAshaMsamiha 2 1, 130| yat parAvato.ajagannUtaye kave ~sumnAni vishvA manuSeva 3 1, 175| na shociSA ~muSAya suryaM kave cakramIshAna ojasA ~vaha 4 2, 6 | Iyase vidvAn janmobhayA kave ~dUto janyevamitryaH ~sa 5 3, 30 | jAtavedaH puroLAshamiha kave juSasva ~agne yahvasya tava 6 3, 46 | dhanaMjayaM vAjeSu dadhRSaM kave ~adhA tesumnamImahe ~imamindra 7 3, 56 | RbhumantaM vAjavantaM tvA kave prayasvanta upa shikSema 8 5, 21 | akrata | ~saparyantas tvA kave yajñeSu devam ILate || ~ 9 5, 26 | vaha || ~vItihotraM tvA kave dyumantaM sam idhImahi | ~ 10 6, 17 | aghAyataH ~rakSA No brahmaNas kave ~yo no agne dureva A marto 11 6, 59 | tRndhi paNInAmArayA hRdayA kave ~athemasmabhyaM randhaya ~ 12 6, 59 | kikirA kRNu paNInAM hRdayA kave ~atheM ... ~yAM pUSan brahmacodanImArAM 13 8, 44 | duritebhyaH purA mRdhrebhyaH kave ~pra Na Ayurvaso tira ~ ~ 14 8, 45 | yathA gayam ~kakuhaM cit tvA kave mandantu dhRSNavindavaH ~ 15 8, 102| havyavAhamamartyam ~pracetasaM tvA kave.agne dUtaM vareNyam ~havyavAhaM 16 9, 25 | madintama pavitraM dhArayA kave ~arkasya yonimAsadam ~ ~ 17 9, 50 | madintama pavitraM dhArayA kave ~arkasya yonimAsadam ~sa 18 9, 62 | vishvamejaya ~tubhyemA bhuvanA kave mahimne soma tasthire ~tubhyamarSantisindhavaH ~ 19 9, 64 | mitro aryamA pibanti varunaH kave ~pavamAnasya marutaH ~tvaM 20 9, 66 | vishvataH pavamAna RtubhiH kave ~pavasva janayanniSo.abhi 21 9, 66 | yadajyase vane ~pavamAnasya te kave vAjin sargA asRkSata ~arvanto 22 9, 86 | tava kratvA rodasI antarA kave shucirdhiyA pavate soma 23 9, 86 | tvaM samudro asi vishvavit kave tavemAH pañca pradisho vidharmaNi ~ 24 9, 100| sAnasiH ~kratve dakSAya naH kave pavasva soma dhArayA ~indrAya 25 10, 140| vAjamukthyaM dadhAsi dAshuSe kave ~pAvakavarcAH shukravarcA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License