Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hetrbhiryata 1
hetvo 1
hetya 1
hi 445
higman 1
hijananti 1
hikhyat 1
Frequency    [«  »]
507 yo
479 tva
456 ma
445 hi
430 yad
415 agne
412 pari

Rig Veda (Sanskrit)

IntraText - Concordances

hi

    Book, Hymn
1 1, 2 | gatam ~indavo vAmushanti hi ~vAyavindrashca cetathaH 2 1, 6 | mahAmanUSata shrutam ~indreNa saM hi dRkSase saMjagmAno abibhyuSA ~ 3 1, 8 | pakvA shAkhA na dAshuSe ~evA hi te vibhUtaya Utaya indra 4 1, 10 | yUthena vRSNirejati ~yukSvA hi keshinA harI vRSaNA kakSyaprA ~ 5 1, 10 | yujashcidantaram ~vidmA hi tvA vRSantamaM vAjeSu havanashrutam ~ 6 1, 15 | potrAd yajñaM punItana ~yUyaM hi SThA sudAnavaH ~abhi yajñaM 7 1, 16 | haribhirindra keshibhiH ~sute hi tvAhavAmahe ~semaM na stomaM 8 1, 17 | no mRLAtaIdRshe ~gantArA hi stho.avase havaM viprasya 9 1, 17 | vAM nediSThamImahe ~yuvAku hi shacInAM yuvAku sumatInAm ~ 10 1, 23 | marutaH somapItaye ~ugrA hi pRshnimAtaraH ~jayatAmiva 11 1, 24 | antarnihitAHketavaH syuH ~uruM hi rAjA varuNashcakAra sUryAya 12 1, 25 | gIrbhirvaruNa sImahi ~parA hi me vimanyavaH patanti vasyaiSTaye ~ 13 1, 26 | HYMN 26~~vasiSvA hi miyedhya vastrANyUrjAM pate ~ 14 1, 26 | svagnayo vayam ~svagnayo hi vAryaM devAso dadhire ca 15 1, 30 | hiraNyavat ~samAnayojano hi vAM ratho dasrAvamartyaH ~ 16 1, 30 | nakSase vibhAvari ~vayaM hi te amanmahyAntAdA parAkAt ~ 17 1, 32 | pRthivyAH ~ayoddheva durmada A hi juhve mahAvIraM tuvibAdhaM 18 1, 34 | uta rAtir ashvinA | ~yuvor hi yantraM himyeva vAsaso ' 19 1, 34 | madhupebhir AsabhiH | ~yuvor hi pUrvaM savitoSaso ratham 20 1, 36 | rAyas pUrdhi svadhAvo.asti hi te.agne deveSvApyam ~tvaMvAjasya 21 1, 37 | yAmeSu rejate || ~sthiraM hi jAnam eSAM vayo mAtur niretave | ~ 22 1, 37 | Su mAdayAdhvai || ~asti hi SmA madAya vaH smasi SmA 23 1, 39 | yuSmAkAbhir UtibhiH || ~asAmi hi prayajyavaH kaNvaM dada 24 1, 44 | tvamadyA devAnuSarbudhaH ~juSTo hi dUto asi havyavAhano.agne 25 1, 44 | hotAraM vishvavedasaM saM hi tvA visha indhate ~sa A 26 1, 44 | havyavAhaM svadhvara ~patir hi adhvarANAm agne dUto vishAm 27 1, 45 | ghRtapruSam ~shruSTIvAno hi dAshuSe devA agne vicetasaH ~ 28 1, 47 | shashvat kaNvAnAM sadasi priye hi kaM somaM papathurashvinA ~ ~ 29 1, 48 | vyuchantI diviSTiSu ~vishvasya hi prANanaM jIvanaM tve vi 30 1, 48 | citrAmaghe havam ~uSo vAjaM hi vaMsva yashcitro mAnuSe 31 1, 49 | antebhyas pari ~vyuchantI hi rashmibhirvishvamAbhAsi 32 1, 52 | nadIvRtamubjannarNAMsijarhRSANo andhasA ~sa hi dvaro dvariSu vavra Udhani 33 1, 52 | dhiyA maMhiSTharAtiM sa hi paprirandhasaH ~A yaM pRNanti 34 1, 52 | hanvorindra tanyatum ~hradaM na hi tvA nyRSantyUrmayo brahmANIndra 35 1, 54 | haribhyAM vRSabho ratho hi SaH ~tvaM divo bRhataH sAnu 36 1, 55 | nighanighnate vadham ~sa hi shravasyuH sadanAni kRtrimA 37 1, 70 | vishvo amRtaH svAdhIH ~sa hi kSapAvAnagnI rayINAM dAshad 38 1, 73 | shravasedadhAnAH ~Rtasya hi dhenavo vAvashAnAH smadUdhnIH 39 1, 77 | bodhAti manasAyajAti ~sa hi kratuH sa maryaH sa sAdhurmitro 40 1, 80 | HYMN 80~~itthA hi soma in made brahmA cakAra 41 1, 80 | ni yaMsate ~indra nRmNaM hi te shavo hano vRtraM jayA 42 1, 81 | vAjeSu pra no.aviSat ~asi hi vIra senyo.asi bhUri parAdadiH ~ 43 1, 81 | tava rAdhasaH ~made\-made hi no dadiryUthA gavAM RjukratuH ~ 44 1, 81 | shavase shUra rAdhase ~vidmA hi tvApurUvasumupa kAmAn sasRjmahe. 45 1, 85 | sUnavaHsudaMsasaH ~rodasI hi marutashcakrire vRdhe madanti 46 1, 86 | HYMN 86~~maruto yasya hi kSaye pAthA divo vimahasaH ~ 47 1, 87 | mahitvaM panayanta dhUtayaH ~sa hi svasRt pRSadashvo yuvA gaNo. 48 1, 90 | aryamA devaiH sajoSAH ~te hi vasvo vasavAnAste apramUrA 49 1, 92 | vyucha sUnRtAvati ~yukSvA hi vAjinIvatyashvAnadyAruNAnuSaH ~ 50 1, 93 | juSethAm ~susharmANA svavasA hi bhUtamathA dhattaM yajamAnAya 51 1, 94 | mahemA manISayA ~bhadrA hi naH pramatirasya saMsadyagne 52 1, 97 | bhAnavaH ~apa ... ~tvaM hi vishvatomukha vishvataH 53 1, 98 | vaishvAnarasya sumatau syAma rAjA hi kaM bhuvanAnAmabhishrIH ~ 54 1, 102| shatrUNAMmaghavan vRSNyA ruja ~nAnA hi tvA havamAnA janA ime dhanAnAM 55 1, 105| vRkaH pathA yantaM dadarsha hi ~ujjihIte nicAyyA taSTeva 56 1, 108| manase yuvabhyAm ~cakrAthe hi sadhryaM nAma bhadraM sadhrIcInA 57 1, 108| tAM satyAM shraddhAmabhyA hi yAtamathA somasya pibataM 58 1, 108| vAyajatrA ~ataH pari vRSaNAvA hi yAtamathA somasya pibataM 59 1, 109| vAjayantImatakSam ~ashravaM hi bhUridAvattarA vAM vijAmAturuta 60 1, 114| pitarmarutAM sumnamasme ~bhadrA hi te sumatirmRLayattamAthA 61 1, 116| kRpamANamakRNutaM vicakSe ~caritraM hi verivAchedi parNamAjA khelasya 62 1, 118| yAtaM nAsatyA sajoSAH ~have hi vAmashvinA rAtahavyaH shashvattamAyA 63 1, 127| prAvantu jUtaye vishaH ~sa hi purU cidojasA virukmatA 64 1, 127| agnayo vyanto ajarAH ~sa hi shardho na mArutaM tuviSvaNirapnasvatISUrvarAsviSTanirArtanAsviSTaniH | 65 1, 127| devatAtaye | shuSmintamo hi te mado dyumnintama uta 66 1, 128| bhojyeSirAya na bhojyA | sa hi SmA dAnaminvati vasUnAM 67 1, 129| pRkSamatyaM na vAjinam ~dasmo hi SmA vRSaNaM pinvasi tvacaM 68 1, 129| rakSasastrAtA viprasya mAvataH ~adhA hi tvA janitA jIjanad vaso 69 1, 131| HYMN 131~~indrAya hi dyaurasuro anamnatendrAya 70 1, 131| rAtAni santu mAnuSA ~vishveSu hi tvA savaneSu tuñjate samAnamekaM 71 1, 133| dAdRhi shrudhI naH shushoca hi dyauH kSAna bhISAnadrivo 72 1, 133| bhISAnadrivaH | shuSmintamo hi shuSmibhirvadhairugrebhirIyase ~ 73 1, 133| shUra satvabhiH ~vanoti hi sunvan kSayaM parINasaH 74 1, 133| kSayaM parINasaH sunvAno hi SmA yajatyava dviSo devAnAmava 75 1, 135| shatinIbhirniyutvate | tubhyaM hi pUrvapItaye devA devAya 76 1, 135| madhvo andhasaH pUrvapeyaM hi vAM hitam ~vAyavA candreNa 77 1, 138| deva Ayuyuve makhaH || ~pra hi tvA pUSann ajiraM na yAmani 78 1, 140| tamagruvaH keshinIH saM hi rebhira UrdhvAstasthurmamruSIH 79 1, 142| vahendraM citramiha priyam ~iyaM hi tvA matirmamAchA sujihva 80 1, 154| madanti ~urukramasya sa hi bandhuritthA viSNoH pade 81 1, 160| HYMN 160~~te hi dyAvApRthivI vishvashambhuva 82 1, 163| ca ~adyA devAñ juSTatamo hi gamyA athA shAste dAshuSe 83 1, 164| babhAja dhItyagre manasA saM hi jagme ~sA bIbhatsurgarbharasA 84 1, 164| dhvasanAvadhi shritA ~sA cittibhirni hi cakAra martyaM vidyud bhavantI 85 1, 164| samAsate ~sUyavasAd bhagavatI hi bhUyA atho vayaM bhagavantaH 86 1, 165| yujmahe nvindra svadhAmanu hi no babhUtha ~kva syA vo 87 1, 165| samAnebhirvRSabha pauMsyebhiH ~bhUrINi hi kRNavAmA shaviSThendra kratvA 88 1, 169| cikitvAn sumnA vanuSva tava hi preSThA ~ayujran ta indra 89 1, 170| sakhA sannati manyase ~vidmA hi teyathA mano.asmabhyamin 90 1, 171| yAta manasA juSANA yUyaM hi SThA namasa id vRdhAsaH ~ 91 1, 173| ye anumadanti vAjaiH ~evA hi te shaM savanA samudra Apo 92 1, 173| shikSanti yajñaiH ~yajño hi SmendraM kashcid Rndhañ 93 1, 173| indrAtra pRtsu devairasti hi SmA te shuSminnavayAH ~mahashcid 94 1, 175| pRtanASAL amartyaH ~tvaM hi shUraH sanitA codayo manuSo 95 1, 175| vAtasyAshvaiH ~shuSmintamo hi te mado dyumnintama uta 96 1, 179| sImAgashcakRmA tat su mRLatu pulukAmo hi martyaH ~agastyaH khanamanaH 97 1, 180| SmAshvinAvanindyA pAtho hi SmAvRSaNAvantidevam ~yuvaM 98 1, 182| sukRte shucivratA ~indratamA hi dhiSNyA maruttamA dasrA 99 1, 186| kRNudhvaM pra pUSaNaM svatavaso hi santi ~adveSo viSNurvAta 100 1, 188| ghRtAnyakSaran ~surukme hi supeshasAdhi shriyA virAjataH ~ 101 1, 188| uSAsAvehasIdatAm ~prathamA hi suvAcasA hotArA daivyA kavI ~ 102 1, 188| nashcodayata shriye ~tvaSTA rUpANi hi prabhuH pashun vishvAn samAnaje ~ 103 1, 189| vA ninitsorabhihrutAmasi hi deva viSpaT ~tvaM tAnagna 104 2, 1 | sUrayaH ~asmAñca tAMshca pra hi neSi vasya A bRhad vadema 105 2, 5 | nemishcakramivAbhavat ~sAkaM hi shucinA shuciH prashAstA 106 2, 11 | syAma te dAvane vasUnAm ~imA hi tvAmUrjo vardhayanti vasUyavaH 107 2, 14 | siñcatA madyamandhaH ~kAmI hi vIraH sadamasya pItiM juhota 108 2, 14 | jaghAna yo gA udAjadapa hi valaM vaH ~tasmA etamantarikSe 109 2, 19 | navena ~mo Su tvAmatra bahavo hi viprA ni rIraman yajamAnAso 110 2, 19 | haribhiruhyamAnaH ~ayaM hi te shunahotreSu soma indra 111 2, 19 | dhiSvA rathasya ~purutrA hi vihavyo babhUthAsmiñchUra 112 2, 25 | sAmno viduH ~vishvebhyo hi tvA bhuvanebhyas pari tvaSTAjanat 113 2, 29 | shvabhreva duritAnivRjyAm ~sugo hi vo aryaman mitra panthA 114 2, 31 | nUnamutAparaM tuvijAta bravAma ~tve hi kaM parvate na shritAnyapracyutAni 115 2, 33 | kRNutAdindra gonAm ~pra hi kratuM vRhatho yaM vanutho 116 2, 39 | devIrdidhiSantyannam ~kRtA ivopa hi prasarsre apsu sa pIyUSaM 117 2, 40 | naraH ~ameva naH suhavA A hi gantana ni barhiSi sadatanA 118 2, 41 | pRN^ktaM havIMSi madhunA hi kaM gatamathA somaM pibataM 119 2, 42 | vahnirasthAt ~nUnaM devebhyo vi hi dhAti ratnamathAbhajad vItihotraM 120 2, 42 | vItihotraM svastau ~vishvasya hi shruSTaye deva UrdhvaH pra 121 2, 45 | bhayamabhI Sadapa cucyavat ~sa hi sthiro vicarSaNiH ~indrashca 122 3, 1 | vavardhApo agniM yashasaH saM hi pUrvIH ~Rtasya yonAvashayad 123 3, 1 | devAsashcin manasA saM hi jagmuH paniSThaM jAtaM tavasaM 124 3, 2 | yajñAnAMsAdhadiSTimapasAm ~pAvakashoce tava hi kSayaM pari hotaryajñeSu 125 3, 7 | madantyukSaNo ajuryA devA devAnAmanu hi vratA guH ~daivyA hotArA 126 3, 14 | vipra eSAM sa yajñAnAmathA hi SaH ~agniM taM vo duvasyata 127 3, 15 | nR^In ~vayaM te adya rarimA hi kAmamuttAnahastA namasopasadya ~ 128 3, 19 | pitareva sAdhuH ~purudruho hi kSitayo janAnAM prati pratIcIrdahatAdarAtIH ~ 129 3, 20 | suSTutayashca vasvaH ~bhUrINi hi tve dadhire anIkAgne devasya 130 3, 30 | dhIrAH ~agne tRtIye savane hi kAniSaH puroLAshaM sahasaH 131 3, 32 | janAnAmindra tvadA kashcana hi praketaH ~na te dUre paramA 132 3, 32 | te vRSabha vIryANi ~tvaM hi SmA cyAvayannacyutAnyeko 133 3, 35 | sphigyA kSAmavasthAH ~yajño hi ta indra vardhano bhUduta 134 3, 40 | mAkiretat pari SThAd vidmA hi tvA vasupatiM vasUnAm ~indra 135 3, 46 | jaThare vAjinIvaso ~vidmA hi tvA dhanaMjayaM vAjeSu dadhRSaM 136 3, 47 | AshiSa upa no haribhyAm ~imA hi tvA mataya stomataSTA indra 137 3, 47 | haribhiryAhi tUyam ~ahaM hi tvA matibhirjohavImi ghRtaprayAH 138 3, 55 | duvasyati ~vivasvataH sadana A hi pipriye satrAsAhamabhimAtihanaM 139 3, 58 | tokAya tanayAya jIvase tvaM hi baladA asi ~abhi vyayasva 140 3, 59 | prayasA yAmi ratnam ~uto hi vAM pUrvyA Avividra RtAvarI 141 3, 59 | sajAtyamashvinoshcAru nAma ~yuvaM hi stho rayidau no rayINAM 142 3, 61 | yUthe ni dadhAtiretaH ~sa hi kSapAvAn sa bhagaH sa rAjA 143 3, 64 | janAso ashvinA havante ~imA hi vAM goRjIkA madhUni pra 144 4, 3 | payasA pIpAya || ~Rtena hi SmA vRSabhash cid aktaH 145 4, 6 | devatAtA yajIyAn | ~tvaM hi vishvam abhy asi manma pra 146 4, 7 | devasya cetanam | ~adhA hi tvA jagRbhrire martAso vikSv 147 4, 8 | yajiSTham Rñjase girA || ~sa hi vedA vasudhitim mahAM ArodhanaM 148 4, 14 | ashvAsa uSaso vyuSTau | ~ime hi vAm madhupeyAya somA asmin 149 4, 23 | uSaso babAdhe || ~Rtasya hi shurudhaH santi pUrvIr Rtasya 150 4, 24 | rAdhasa A vavartat | ~dadir hi vIro gRNate vasUni sa gopatir 151 4, 29 | gRNAnaH satyarAdhAH || ~A hi SmA yAti naryash cikitvAn 152 4, 31 | niyudbhish carSaNInAm || ~pravatA hi kratUnAm A hA padeva gachasi | ~ 153 4, 31 | tve adha sUrye || ~uta smA hi tvAm Ahur in maghavAnaM 154 4, 33 | satyam Ucur nara evA hi cakrur anu svadhAm Rbhavo 155 4, 34 | ratnadheyopa yAta | ~idA hi vo dhiSaNA devy ahnAm adhAt 156 4, 35 | Rbhavo mApa bhUta | ~asmin hi vaH savane ratnadheyaM gamantv 157 4, 36 | taM jujuSTana | ~dhIrAso hi SThA kavayo vipashcitas 158 4, 37 | pIvoashvAH shucadrathA hi bhUtAyaHshiprA vAjinaH suniSkAH | ~ 159 4, 38 | HYMN 38~~uto hi vAM dAtrA santi pUrvA yA 160 4, 42 | ardhadevam || ~purukutsAnI hi vAm adAshad dhavyebhir indrAvaruNA 161 4, 43 | sUryasya duhitAvRNIta || ~makSU hi SmA gachatha Ivato dyUn 162 4, 46 | sutaM vAyo diviSTiSu | ~tvaM hi pUrvapA asi || ~shatenA 163 4, 46 | indravAyU svadhvaram | ~A hi sthAtho divispRsham || ~ 164 4, 47 | pItim arhathaH | ~yuvAM hi yantIndavo nimnam Apo na 165 4, 51 | revatI revad USa || ~yUyaM hi devIr Rtayugbhir ashvaiH 166 4, 54 | yathA dadhat || ~devebhyo hi prathamaM yajñiyebhyo 'mRtatvaM 167 5, 1 | jAyate agre ahnAm || ~janiSTa hi jenyo agre ahnAM hito hiteSv 168 5, 2 | mahiSI jajAna | ~pUrvIr hi garbhaH sharado vavardhApashyaM 169 5, 2 | na tA agRbhrann ajaniSTa hi SaH paliknIr id yuvatayo 170 5, 2 | sahasrAd yUpAd amuñco ashamiSTa hi SaH | ~evAsmad agne vi mumugdhi 171 5, 2 | niSadya || ~hRNIyamAno apa hi mad aiyeH pra me devAnAM 172 5, 2 | uvAca | ~indro vidvAM anu hi tvA cacakSa tenAham agne 173 5, 4 | bhojanAni || ~vadhena dasyum pra hi cAtayasva vayaH kRNvAnas 174 5, 5 | yajñam adAbhyaH | ~kavir hi madhuhastyaH || ~ILito agna 175 5, 6 | stotRbhya A bhara || ~agnir hi vAjinaM vishe dadAti vishvacarSaNiH | ~ 176 5, 7 | astatAtiM cid Ayave || ~sa hi SmA dhanvAkSitaM dAtA na 177 5, 14 | yajiSTham mAnuSe jane || ~taM hi shashvanta ILate srucA devaM 178 5, 16 | HYMN 16~~bRhad vayo hi bhAnave 'rcA devAyAgnaye | ~ 179 5, 16 | martAso dadhire puraH || ~sa hi dyubhir janAnAM hotA dakSasya 180 5, 17 | pUrur ILItAvase || ~asya hi svayashastara AsA vidharman 181 5, 21 | devAn devayate yaja || ~tvaM hi mAnuSe jane 'gne suprIta 182 5, 23 | sahasva A bhara | ~tvaM hi satyo adbhuto dAtA vAjasya 183 5, 23 | vAjasya gomataH || ~vishve hi tvA sajoSaso janAso vRktabarhiSaH | ~ 184 5, 23 | vyanti vAryA puru || ~sa hi SmA vishvacarSaNir abhimAti 185 5, 25 | RtAvA parSati dviSaH || ~sa hi satyo yam pUrve cid devAsash 186 5, 28 | yakSi svadhvara | ~tvaM hi havyavAL asi || ~A juhotA 187 5, 30 | manave gAtum ichan || ~yujaM hi mAm akRthA Ad id indra shiro 188 5, 30 | rodasI marudbhyaH || ~striyo hi dAsa AyudhAni cakre kim 189 5, 32 | havamAnAsa indram || ~evA hi tvAm RtuthA yAtayantam maghA 190 5, 35 | vRSantamasya hUmahe | ~vRSajUtir hi jajñiSa AbhUbhir indra turvaNiH || ~ 191 5, 44 | vidyate pUtabandhanI || ~sa hi kSatrasya manasasya cittibhir 192 5, 45 | avase huvadhyai | ~ukthebhir hi SmA kavayaH suyajñA AvivAsanto 193 5, 52 | madanti yajñiyAH || ~te hi sthirasya shavasaH sakhAyaH 194 5, 64 | yantam asmA arcate | ~shevaM hi jAryaM vAM vishvAsu kSAsu 195 5, 65 | mitro vA vanate giraH || ~tA hi shreSThavarcasA rAjAnA dIrghashruttamA | ~ 196 5, 65 | gAtuM vanate | ~mitrasya hi pratUrvataH sumatir asti 197 5, 66 | dadhIta prayase mahe || ~tA hi kSatram avihrutaM samyag 198 5, 66 | stomair manAmahe || ~adhA hi kAvyA yuvaM dakSasya pUrbhir 199 5, 67 | sumnaM rishAdasA || ~vishve hi vishvavedaso varuNo mitro 200 5, 67 | pAnti martyaM riSaH || ~te hi satyA RtaspRsha RtAvAno 201 5, 71 | cArum adhvaram || ~vishvasya hi pracetasA varuNa mitra rAjathaH | ~ 202 5, 74 | kAmam RNve vadhvaH || ~asti hi vAm iha stotA smasi vAM 203 5, 76 | ashvinA tatAna || ~idaM hi vAm pradivi sthAnam oka 204 5, 77 | araruSaH pibAtaH | ~prAtar hi yajñam ashvinA dadhAte pra 205 5, 82 | bhagasya dhImahi || ~asya hi svayashastaraM savituH kac 206 5, 82 | minanti svarAjyam || ~sa hi ratnAni dAshuSe suvAti savitA 207 5, 87 | vatv evayAmarut | ~sthAtAro hi prasitau saMdRshi sthana 208 6, 1 | vasutA te ashyAm ~purUNi hi tve puruvAra santyagne vasu 209 6, 2 | HYMN 2~~tvaM hi kSaitavad yasho.agne mitro 210 6, 2 | puSTiM na puSyasi ~tvAM hi SmA carSaNayo yajñebhirgIrbhirILate ~ 211 6, 2 | Sañchukra AtataH ~sUro na hi dyutA tvaM kRpA pAvaka rocase ~ 212 6, 2 | kRpA pAvaka rocase ~adhA hi vikSvIDyo.asi priyo no atithiH ~ 213 6, 2 | sUnurna trayayAyyaH ~kratvA hi droNe ajyase.agne vAjI na 214 6, 4 | cicchishnathat pUrvyANi ~vadmA hi sUno asyadmasadvA cakre 215 6, 4 | patmannaushijo na dIyan ~tvAM hi mandratamamarkashokairvavRmahe 216 6, 10 | agnimadhvaredadhidhvam ~pura ukthebhiH sa hi no vibhAvA svadhvarA karati 217 6, 13 | rItirapAm ~tvaM bhago na A hi ratnamiSe parijmeva kSayasi 218 6, 15 | vivAsata devo deveSu vanate hi vAryaM devo deveSu vanate 219 6, 15 | vAryaM devo deveSu vanate hi no duvaH ~samiddhamagniM 220 6, 15 | hotaH pAvakashoce veS TvaM hi yajvA ~RtA yajAsi mahinA 221 6, 15 | abhi prayAMsi sudhitAni hi khyo ni tvA dadhIta rodasI 222 6, 17 | devAn vakSi yakSi ca ~vetthA hi vedho adhvanaH pathashca 223 6, 17 | divodAsasya satpatiH ~sa hi vishvAti pArthivA rayiM 224 6, 17 | arcagAya ca vedhase ~sa hi yo mAnuSA yugA sIdad dhotA 225 6, 17 | A gRhapatim ~agne yukSvA hi ye tavAshvAso deva sAdhavaH ~ 226 6, 20 | vi duroasya vishvAH ~sa hi dhIbhirhavyo astyugra IshAnakRn 227 6, 21 | dhanadAH somavRddhaH sa hi vAmasya vasunaH purukSuH ~ 228 6, 21 | vAmaM shromatebhiH ~IkSe hi vasva ubhayasya rAjan dhA 229 6, 21 | randhayA yeSvasmi ~adhA hi tvA pRthivyAM shUrasAtau 230 6, 24 | indrakatamaH sa hotA ~idA hi te veviSataH purAjAH pratnAsa 231 6, 26 | vardhanaM yathAsat ~brahmANi hi cakRSe vardhanAni tAvat 232 6, 33 | yantaH sumataye cakAnAH ~maho hi dAtA vajrahasto asti mahAmu 233 6, 33 | anUtI hirishipraH satvA ~evA hi jAto asamAtyojAH purU ca 234 6, 50 | arcata pra ca gAyata ~sa hi naH pramatirmahI ~tvamekasya 235 6, 50 | brahmavAhastamaM huve ~sa hi vishvAni pArthivAneko vasUni 236 6, 50 | shravad giraH ~kuvitsasya pra hi vrajaM gomantaM dasyuhA 237 6, 52 | abhyayaSTa ~vanaspate vIDvaN^go hi bhUyA asmatsakhA prataraNaH 238 6, 53 | vRho vanaspatimashastIrvi hi nInashaH ~mota sUro aha 239 6, 53 | supUrNasya dadhanvataH ~paro hi martyairasi samo devairuta 240 6, 55 | tanayAya shaMyoH ~yUyaM hi SThA bhiSajo mAtRtamA vishvasya 241 6, 57 | rIradhatA yajatrAH ~yUyaM hi SThA rathyo nastanUnAM yUyaM 242 6, 57 | vasavo yaccayadhve ~vishvasya hi kSayatha vishvadevAH svayaM 243 6, 57 | A name maho yajatrAH ~te hi shreSThavarcasasta u nastiro 244 6, 57 | sugam ~grAvANaH soma no hi kaM sakhitvanAya vAvashuH ~ 245 6, 57 | jahI nyatriNaM paNiM vRko hi SaH ~yUyaM hi SThA sudAnava 246 6, 57 | paNiM vRko hi SaH ~yUyaM hi SThA sudAnava indrajyeSThA 247 6, 65 | ahanI dyaurivAsi ~vishvA hi mAyA avasi svadhAvo bhadrA 248 6, 66 | padA nyakramIt ~indrAgnI A hi tanvate naro dhanvAni bAhvoH ~ 249 6, 70 | iSidho anu pUrvIH ~puru hi vAM purubhujA deSNaM dhenuM 250 6, 72 | vidhate ratnamadya ~idA hi vo vidhate ratnamastIdA 251 6, 72 | mAvate vahatha pura cit ~idA hi ta uSo adrisAno gotrA gavAmangiraso 252 6, 73 | dAdhRvirbharadhyai ~vide hi mAtA maho mahI SA set pRshniH 253 6, 75 | HYMN 75~~tA hi kSatraM dhArayethe anu dyUn 254 6, 76 | sumnAya maha Avavartat ~tA hi shreSThA devatAtA tujA shUrANAM 255 6, 76 | tujA shUrANAM shaviSThAtA hi bhUtam ~maghonAM maMhiSThA 256 6, 79 | vAmamasmabhyaM sAvIH ~vAmasya hi kSayasya deva bhUrerayA 257 7, 3 | eti saM dUto agna Iyase hi devAn ~vi yasya te pRthivyAM 258 7, 5 | asuryaM vasavo ny RNvan kratuM hi te mitramaho juSanta ~tvaM 259 7, 7 | prAcIno yajñaH sudhitaM hi barhiH prINIte agnirILito 260 7, 10 | visha ILate adhvareSu ~sa hi kSapAvAnabhavad rayINAmatandro 261 7, 16 | yajamAnAya sukrato tvaM hi ratnadhA asi ~Ana Rte shishIhi 262 7, 18 | devayatevaniSThaH ~rAjeva hi janibhiH kSeSyevAva dyubhirabhi 263 7, 18 | bhojanA sudAse ~shashvanto hi shatravo rAradhuS Te bhedasya 264 7, 21 | mahimAnaM rajAMsi ~svenA hi vRtraM shavasA jaghantha 265 7, 22 | svayasho vivakmi ~bhUri hi te savanA mAnuSeSu bhUri 266 7, 23 | vAyurna niyuto na achA tvaM hi dhIbhirdayase vi vAjAn ~ 267 7, 23 | jaritre ~eko devatrA dayase hi martAnasmiñchUra savane 268 7, 27 | sakhibhyaH puruhUtanRbhyaH ~tvaM hi dRLhA maghavan vicetA apA 269 7, 28 | ninetha ~mahe kSatrAya shavase hi jajñe.atUtujiM cit tUtujirashishnat ~ 270 7, 28 | indrAhabhirdashasya durmitrAso hi kSitayaH pavante ~prati 271 7, 32 | vA sannupa shrudhi ~ime hi te brahmakRtaH sute sacA 272 7, 33 | dakSiNataskapardA dhiyaMjinvAso abhi hi pramanduH ~uttiSThan voce 273 7, 37 | matibhirdayadhvam ~uvocitha hi maghavan deSNaM maho arbhasya 274 7, 39 | dUtasya jagmuSo no asya ~te hi yajñeSu yajñiyAsa UmAH sadhasthaM 275 7, 40 | tasya rAyaH paryetAsti ~ayaM hi netA varuNa Rtasya mitro 276 7, 40 | prabhRthe havirbhiH ~vide hi rudro rudriyaM mahitvaM 277 7, 46 | bharatA shRNotu naH ~sa hi kSayeNa kSamyasya janmanaH 278 7, 53 | yAtaM mahi vAM varUtham ~uto hi vAM ratnadheyAni santi purUNi 279 7, 57 | yadayAsurugrAH ~nicetAro hi maruto gRNantaM praNetAro 280 7, 59 | imA vo havyA maruto rare hi kaM mo Svanyatra gantana ~ 281 7, 60 | bhUrermitro aryamA varuNo hi santi ~ima Rtasya vAvRdhurduroNe 282 7, 65 | yAmannAcitA jigatnu ~tA hi devAnAmasurA tAvaryA tA 283 7, 67 | asashcatA maghavadbhyo hi bhUtaM ye rAyA maghadeyaM 284 7, 69 | savanopa yAtam ~purutrA hi vAM matibhirhavante mA vAmanye 285 7, 74 | shacIvasU vishaM\-vishaM hi gachathaH ~yuvaM citraM 286 7, 83 | mAghAnyaryo vanuSAmarAtayaH ~yuvaM hi vasva ubhayasya rAjatho. 287 7, 91 | ªamarvAk |\\ AU0709113052} idaM hi vAM prabhRtaM madhvo agramadha 288 7, 93 | vRtrahaNA juSethAm ~ubhA hi vAM suhavA johavImi tA vAjaM 289 7, 93 | ushatedheSThA ~tA sAnasI shavasAnA hi bhUtaM sAkaMvRdhA shavasA 290 7, 94 | dhiyA dhenA avasyavaH ~tA hi shashvanta ILata itthA viprAsa 291 7, 97 | rUpam aruSaM vasAnAH || ~sa hi shuciH shatapatraH sa shundhyur 292 7, 97 | pRthivyAH || ~irAvatI dhenumatI hi bhUtaM sUyavasinI manuSe 293 8, 1 | te vashmi suSTutim ~sotA hi somamadribhiremenamapsu 294 8, 1 | tarutAraM madacyutaM made hi SmA dadAti naH ~shevAre 295 8, 2 | somaM shrINIhi ~revantaM hi tvA shRNomi ~hRtsu pItAso 296 8, 2 | gavyantamapAkaccid yamavati ~ino vasusa hi voLhA ~sanitA vipro arvadbhirhantA 297 8, 3 | priyamedhAso asvaran ~yukSvA hi vRtrahantama harI indra 298 8, 3 | ugra RSvebhirA gahi ~ime hi te kAravo vAvashurdhiyA 299 8, 4 | AghRNe ~na tasya vemyaraNaM hi tad vaso stuSe pajrAya sAmne ~ 300 8, 5 | hiraNyAbhIshumashvinA ~A hi sthAtho divispRsham ~hiraNyayI 301 8, 7 | tU na upagantana ~yUyaM hi SThA sudAnavo rudrA RbhukSaNo 302 8, 9 | matibhirna vindhate haviSmantaM hi gachathaH ~A nUnamashvinor{ 303 8, 11 | tvAM kAmayA girA ~purutrA hi sadRMM asi visho vishvA 304 8, 11 | vAjeSu citrarAdhasam ~pratno hi kamIDyo adhvareSu sanAcca 305 8, 13 | vide vRdhasyadakSaso mahAn hi SaH ~sa prathame vyomani 306 8, 13 | vajriñcitrAbhirutibhiH ~vAvantha hi pratiSTutiM vRSA havaH ~ ~ 307 8, 14 | vi te madA arAjiSuH ~tvaM hi stomavardhana indrAsyukthavardhanaH ~ 308 8, 17 | HYMN 17~~A yAhi suSumA hi ta indra somaM pibA imam ~ 309 8, 18 | purupriye susharmabhiH ~te hi putrAso aditervidurdveSAMsi 310 8, 20 | yajñamA sobharIyavaH ~vidmA hi rudriyANAM shuSmamugraM 311 8, 20 | marutastAnupa stuhi teSAM hi dhunInAm ~arANAM na caramastadeSAM 312 8, 20 | adhino gAta marutaH sadA hi va Apitvamasti nidhruvi ~ 313 8, 21 | somaM somapate piba ~vayaM hi tvA bandhumantamabandhavo 314 8, 21 | satpatiM carSaNIsahaM sa hi SmA yo amandata ~A tu naH 315 8, 22 | pibataM dAshuSo gRhe ~A hi ruhatamashvinA rathe koshe 316 8, 23 | HYMN 23~~ILiSvA hi pratIvyaM yajasva jAtavedasam ~ 317 8, 23 | manavejAtavedasam ~vishve hi tvA sajoSaso devAso dUtamakrata ~ 318 8, 23 | yaviSTha shashvate ~tvaM hi supratUrasi tvaM no gomatIriSaH ~ 319 8, 24 | vAdhvaryo andhasaH ~evA hi vIra stavate sadAvRdhaH ~ 320 8, 24 | carkRtyaM caraNInAm ~vetthA hi nir{R}tInAM vajrahasta parivRjam ~ 321 8, 25 | viSNurmIDhvAMsaH sajoSasaH ~te hi SmA vanuSo naro.abhimAtiM 322 8, 25 | dIrghaprasadmanIshe vAjasya gomataH ~Ishe hi pitvo'viSasya dAvane ~tat 323 8, 26 | manyethAM vRSaNvasU ~yuvaM hi rudrA parSatho ati dviSaH ~ 324 8, 26 | parSatho ati dviSaH ~dasrA hi vishvamAnuSaM makSUbhiH 325 8, 26 | devebhiradya sacanastamA ~vayaM hi vAM havAmaha ukSaNyanto 326 8, 26 | vahethe shubhrayAvAnA ~yukSvA hi tvaM rathAsahA yuvasva poSyA 327 8, 26 | mahaHpRthupakSasA rathe ~tvAM hi supsarastamaM nRSadaneSu 328 8, 27 | marutsu vishvabhAnuSu ~vishve hi SmA manave vishvavedaso 329 8, 27 | varUthamAdadharSati ~asti hi vaH sajAtyaM rishAdaso devAso 330 8, 27 | makSU sumnAya navyase ~idA hi va upastutimidA vAmasya 331 8, 27 | gRNanto devyA dhiyA ~devAso hi SmA manave samanyavo vishve 332 8, 32 | sadhryak ~adhvaryavA tu hi Siñca somaM vIrAya shipriNe ~ 333 8, 33 | te kaSaplakau dRshan strI hi brahmA babhUvitha ~ ~ 334 8, 38 | HYMN 38~~yajñasya hi stha RtvijA sasnI vAjeSu 335 8, 39 | agnirdevAnanaktu na ubhe hi vidathe kavirantashcarati 336 8, 40 | nabhantAmanyake same ~tA hi madhyaM bharANAmindrAgnI 337 8, 41 | tad varuNasya saptyaM sa hi gopA iveryonabhantAmanyake 338 8, 43 | vahniMhotAramILate ~purutrA hi sadRMM asi visho vishvA 339 8, 44 | jyotIMSyarcayaH ~ISiSe vAryasya hi dAtrasyAgne svarpatiH ~stotA 340 8, 45 | vivakSaNA anehasaH ~UrdhvA hi te dive\-dive sahasrA sUnRtA 341 8, 45 | jaritribhyovimaMhate ~vidmA hi tvA dhanaMjayamindra dRLhA 342 8, 45 | vadhIrmA shUra bhUriSu ~bibhayA hi tvAvata ugrAdabhiprabhaN^giNaH ~ 343 8, 46 | smasi sthAtarharINAm ~tvAM hi satyamadrivo vidma dAtAramiSAm ~ 344 8, 46 | IshAnaM rAya Imahe ~tasmin hi santyUtayo vishvA abhIravaH 345 8, 46 | yAhi makhAya pAjase ~vayaM hi te cakRmA bhUri dAvane sadyashcin 346 8, 47 | utayaHsuUtayo va UtayaH ~AdityA ava hi khyatAdhi kUlAdiva spashaH ~ 347 8, 48 | kRNuhi vasyaso naH ~athA hi te mada A soma manye revAniva 348 8, 48 | aryo anukAmaM parAdAH ~tvaM hi nastanvaH soma gopA gAtre\- 349 8, 53 | sasavAMso manAmahe ~ahaM hi te harivo brahma vAjayurAjiM 350 8, 60 | yajiSThaM barhirAsade ~achA hi tvA sahasaH sUno aN^giraH 351 8, 61 | dhiyA shaviSTha A gamat ~taM hi svarAjaM vRSabhaM tamojase 352 8, 61 | prathamo ni SIdasi somakAmaM hi te manaH ~A vRSasva purUvaso 353 8, 61 | sutasyendrAndhasaH ~vidmA hi tvA harivaH pRtsu sAsahimadhRSTaM 354 8, 61 | vishvAbhirUtibhiH ~bhagaMna hi tvA yashasaM vasuvidamanu 355 8, 61 | dviSo vi mRdho jahi ~tvaM hi rAdhaspate rAdhaso mahaH 356 8, 67 | AdityAso yathA viduH ~teSAM hi citramukthyaM varUthamasti 357 8, 67 | bubhujmahe ~shashvantaM hi pracetasaH pratiyantaM cidenasaH ~ 358 8, 71 | nahi manyuH pauruSeya Ishe hi vaH priyajAta | ~tvam id 359 8, 75 | HYMN 75~~yukSvA hi devahUtamAnashvAnagne rathIriva ~ 360 8, 75 | yatrAhamasmi tAnava ~vidmA hi te purA vayamagne pituryathAvasaH ~ 361 8, 81 | mahAhastI dakSiNena ~vidmA hi tvA tuvikUrmiM tuvideSNaM 362 8, 83 | vAmaM hyAvRNImahe ~vAmasya hi pracetasa IshAnAsho rishAdasaH ~ 363 8, 83 | mAturgarbhe bharAmahe ~yUyaM hi SThA sudAnava indrajyeSThA 364 8, 84 | voca idaMnamaH ~adhA tvaM hi nas karo vishvA asmabhyaM 365 8, 86 | HYMN 86~~ubhA hi dasrA bhiSajA mayobhuvobhA 366 8, 86 | vAM vishvako ... ~yuvaM hi SmA purubhujemamedhatuM 367 8, 87 | pAtaM somaM RtAvRdhA ~vayaM hi vAM havAmahe vipanyavo viprAso 368 8, 88 | yaM gotamA ajIjanan ~pra hi ririkSa ojasA divo antebhyas 369 8, 90 | yojanendra yA te amanmahi ~tvaM hi satyo maghavannanAnato vRtrA 370 8, 92 | uktheSu raNayAmasi ~vishvA hi martyatvanAnukAmA shatakrato ~ 371 8, 92 | ya ojodAtamomadaH ~vidmA hi yaste adrivastvAdattaH satya 372 8, 92 | aramindrasya dhAmne ~araM hi Sma suteSu NaH someSvindra 373 8, 93 | no haribhiH sutam ~tvaM hi vRtrahanneSAM pAtA somAnAmasi ~ 374 8, 95 | mamaddhi somyaH ~indra shuddho hi no rayiM shuddho ratnAni 375 8, 98 | vishvataspRthuH patirdivaH ~abhi hi satya somapA ubhe babhUtha 376 8, 98 | vRdhaH patirdivaH ~tvaM hi shashvatInAmindra dartA 377 8, 98 | vIraM pRtanASaham ~tvaM hi naH pitA vaso tvaM mAtA 378 9, 19 | naH punAna A bhara ~yuvaM hi sthaH svarpatI indrashca 379 9, 20 | sAhvAn vishvAabhi spRdhaH ~sa hi SmA jaritRbhya A vAjaM gomantaminvati ~ 380 9, 49 | dhArayA ~devAsaH shRNavan hi kam ~pavamAno asiSyadad 381 9, 51 | pavamAnasya marutaH ~tvaM hi soma vardhayan suto madAya 382 9, 69 | yavamat suvIryam ~yUyaM hi soma pitaro mama sthana 383 9, 79 | Sa utAnyasyA arAtyA vRko hi SaH ~dhanvan na tRSNA samarIta 384 9, 81 | shUramudamandiSuH sutAH ~achA hi somaH kalashAnasiSyadadatyo 385 9, 85 | codaya dakSo devAnAmasi hi priyo madaH ~jahi shatrUnrabhyA 386 9, 87 | na pRtanAjo atyAH ~pari hi SmA puruhUto janAnAM vishvAsarad 387 9, 88 | vRtrANAmasi somapUrbhit ~paidvo na hi tvamahinAmnAM hantA vishvasyAsisoma 388 9, 94 | kRNuhi matsi devAn ~vishvAni hi suSahA tAni tubhyaM pavamAna 389 9, 96 | brahmaNe pUyamAnaH ~tvayA hi naH pitaraH soma pUrve karmANi 390 9, 98 | bhrAjA naiti gavyayuH ~sa hi tvaM deva shashvate vasu 391 9, 110| dviSastaradhyA RNayA na Iyase ~anu hi tvA sutaM soma madAmasi 392 9, 110| pavamAna pra gAhase ~ajIjano hi pavamAna sUryaM vidhAre 393 9, 110| vAjamachA saniSyadat ~abhy\-abhi hi shravasA tatardithotsaM 394 10, 1 | purohito rAjanyakSIha devAn ~A hi dyAvApRthivI agna ubhe sadA 395 10, 5 | manasA viyantaH ~Rtasya hi vartanayaH sujAtamiSo vAjAya 396 10, 8 | yonautanvo juSanta ~uSa\-uSo hi vaso agrameSi tvaM yamayorabhavo 397 10, 9 | HYMN 9~~Apo hi SThA mayobhuvastA na Urje 398 10, 14 | madanti ~imaM yama prastaramA hi sIdAN^girobhiH pitRbhiHsaMvidAnaH ~ 399 10, 17 | ghRtapvaH punantu ~vishvaM hi ripraM pravahanti devirudidAbhyaH 400 10, 20 | minvan sadma pura eti ~sa hi kSemo haviryajñaH shruSTIdasya 401 10, 23 | vimadasya caRsheH ~vidmA hi te pramatiM deva jAmivadasme 402 10, 28 | temaghavan kSemyA dhUH ~evA hi mAM tavasaM vardhayanti 403 10, 28 | sAkamashatruMhi ma janitA jajAna ~evA hi mAM tavasaM jajñurugraM 404 10, 30 | suvRktim ~adhvaryavo haviSmanto hi bhUtAchApa itoshatIrushantaH ~ 405 10, 30 | shruSTIvarIrbhUtanAsmabhyamApaH ~Apo revatIH kSayathA hi vasvaH kratuM ca bhadrambibhRthAmRtaM 406 10, 32 | vratapAuvAca ~indro vidvAnanu hi tvA cacakSa tenAhamagneanushiSTa 407 10, 34 | pUrvAhNe ashvAn yuyuje hi babhrUn soagnerante vRSalaH 408 10, 37 | duSvapnyaM suva ~vishvasya hi preSito rakSasi vratamaheLayannuccarasisvadhA 409 10, 38 | naramarvAñcamindramavase karAmahe ~svavRjaM hi tvAmahamindra shushravAnAnudaM 410 10, 44 | vRdhe ~gamannasme vasUnyA hi shaMsiSaM svAshiSaM bharamAyAhi 411 10, 46 | pra devayanyashasaH saM hi pUrvIH ~ ~ 412 10, 47 | vasUyavo vasupatevasUnAm ~vidmA hi tvA gopatiM shUra gonAmasmabhyaMcitraM 413 10, 61 | vardhadukthairvacobhirA hi nUnaM vyadhvaiti payasausriyAyAH ~ 414 10, 63 | teadhi bruvantu naH ~vishvA hi vo namasyAni vandyA nAmAni 415 10, 64 | kRNudhvaMsakhyAya pUSaNam ~te hi devasya savituH savImanikratuM 416 10, 64 | tatrajAmitvamaditirdadhAtu naH ~te hi dyAvApRthivI mAtarA mahI 417 10, 65 | ghRtashrIrmahimAnamIrayan ~teSAM hi mahnA mahatAmanarvaNAM stomAniyarmyRtajñA 418 10, 68 | pariviSTamAdadAvirnidhInrakRNodusriyANAm ~bRhaspatiramata hi tyadAsAM nAma svarINAM sadaneguhA 419 10, 68 | pUrvIranvAnonavIti ~bRhaspatiH sa hi gobhiH so ashvaiH sa vIrebhiH 420 10, 75 | pra sapta\-sapta tredhA hi cakramuH prasRtvarINAmati 421 10, 77 | devAnAmapi gopItheastu ~te hi yajñeSu yajñiyAsa UmA Adityena 422 10, 82 | 82~~cakSuSaH pitA manasA hi dhIro ghRtamene ajanannannamAne ~ 423 10, 83 | vasUnyA bharAtvaM naH ~tvaM hi manyo abhibhUtyojAH svayambhUrbhAmoabhimAtiSAhaH ~ 424 10, 86 | HYMN 86~~vi hi sotorasRkSata nendraM devamamaMsata ~ 425 10, 86 | havirvishvasmAdindrauttaraH ~ukSNo hi me pañcadasha sAkaM pacanti 426 10, 88 | RjUyamAnoatapan mahitvA ~stomena hi divi devAso agnimajIjanañchaktibhIrodasiprAm ~ 427 10, 89 | aktavastAnabhi SyuH ~purUNi hi tvA savanA janAnAM brahmANi 428 10, 92 | amRtatvamAshatAdijjanasyadaivyasya carkiran ~Rtasya hi prasitirdyaururu vyaco namo 429 10, 92 | svayashA nikAmabhiH ~te hi prajAyA abharanta vi shravo 430 10, 92 | devAdakSairbhRgavaH saM cikitrire ~te hi dyAvApRthivI bhUriretasA 431 10, 95 | jajñiSa itthA gopIthyAya hi dadhAtha tat purUravo maojaH ~ 432 10, 96 | harivarpasaM giraH ~hariM hi yonimabhi ye samasvaran 433 10, 99 | takSadvajraM vRtraturamapinvat ~sa hi dyutA vidyutA veti sAma 434 10, 100| yajño manuH pramatirnaH pitA hi kamAsarvatAtimaditiM vRNImahe ~ 435 10, 101| nRpANam ~vrajaM kRNudhvaM sa hi vo nRpANo varma sIvyadhvaM 436 10, 106| shvAtryA shAsurethaH ~dUteva hi STho yashasA janeSu mApa 437 10, 106| taratevidAthaH ~karNeva shAsuranu hi smarAtho.aMsheva nobhajataM 438 10, 111| girvaNasyurvidAnaH ~Rtasya hi sadaso dhItiradyaut saM 439 10, 111| kila shrutyA asya veda sa hi jiSNuH pathikRtsUryAya ~ 440 10, 111| citkambhanena skabhIyAn ~vajreNa hi vRtrahA vRtramastaradevasya 441 10, 112| idabhiharyantidevAH ~vi hi tvAmindra purudhA janAso 442 10, 117| drAghIyAMsamanupashyeta panthAm ~o hi vartante rathyeva cakrAnyam\- 443 10, 142| nahyanyadastyApyam ~bhadraM hi sharma trivarUthamasti ta 444 10, 143| shubhrA siSAsataM dhiyaH ~athA hi vAM divo narA puna stomo 445 10, 144| HYMN 144~~ayaM hi te amartya induratyo na


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License