Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gauryam 2
gaustato 1
gava 22
gavah 25
gavam 37
gavamaha 1
gavamangiraso 1
Frequency    [«  »]
25 bhut
25 dade
25 dvita
25 gavah
25 ghrtena
25 grhe
25 kave

Rig Veda (Sanskrit)

IntraText - Concordances

gavah

   Book, Hymn
1 1, 23 | apo devIrupa hvaye yatra gAvaH pibanti naH ~sindubhyaH 2 1, 32 | atiSThan niruddhA ApaH paNineva gAvaH ~apAM bilamapihitaM yadAsId 3 1, 66 | kSodaH pra nIcIrainon navanta gAvaH svardRshIke ~ ~ 4 1, 71 | shyAvImaruSImajuSrañcitramuchantImuSasaM na gAvaH ~vILu cid dRLhA pitaro na 5 1, 135| te santu jAyavaH ~sAkaM gAvaH suvate pacyate yavo na te 6 3, 39 | indro bhago vAjadA asya gAvaH pra jAyante dakSiNA asya 7 4, 42 | madema havyena devA yavasena gAvaH | ~tAM dhenum indrAvaruNA 8 5, 33 | saMvaraNasya RSer vrajaM na gAvaH prayatA api gman ||~ ~ 9 6, 32 | bhago gAva indro me achAn gAvaH somasya prathamasya bhakSaH ~ 10 6, 32 | prathamasya bhakSaH ~imA yA gAvaH sa janAsa indra ichAmId 11 6, 71 | vahanti sImaruNAso rushanto gAvaH subhagAmurviyA prathAnAm ~ 12 7, 9 | bhAnunA yo vibhAti prati gAvaH samidhAnaM budhanta ~agne 13 7, 18 | vAmA jaritAro asanvan ~tve gAvaH sudughAstve hyashvAstvaM 14 7, 35 | no arvantaH shamu santu gAvaH ~shaM na RbhavaH sukRtaH 15 8, 48 | yashasa uruSyavo rathaM na gAvaH samanAhaparvasu ~te mA rakSantu 16 8, 96 | pra parvatA anavanta pra gAvaH pra brahmANo abhinakSanta 17 9, 62 | dhUto nRbhiH sutaH ~svadanti gAvaH payobhiH ~AdImashvaM na 18 9, 71 | harmyasya sakSaNim ~A yasmin gAvaH suhutAda Udhani mUrdhaMchrINantyagriyaM 19 9, 84 | hArdikalasheSu sIdati ~abhi tyaM gAvaH payasA payovRdhaM somaM 20 9, 93 | sacate sumedhAH ~mUrdhAnaM gAvaH payasA camUSvabhi shrINanti 21 9, 97 | vRthA krILantaM mimate na gAvaH ~parINasaM kRNute tigmashRN^go 22 10, 34 | ramasva bahumanyamAnaH ~tatra gAvaH kitava tatra jAyA tan me 23 10, 89 | mitrakruvo yacchasane na gAvaH pRthivyA ApRgamuyA shayante ~ 24 10, 108| hatAindreNa paNayaH shayadhve ~imA gAvaH sarame yA aichaH pari divo 25 10, 172| 172~~A yAhi vanasA saha gAvaH sacanta vartaniM yadUdhabhiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License