Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
virya 10
viryäna 1
viryaih 1
viryam 24
viryamindra 1
viryani 11
viryanindra 1
Frequency    [«  »]
24 vajino
24 vato
24 vipro
24 viryam
24 vrajam
24 yaya
24 yonim

Rig Veda (Sanskrit)

IntraText - Concordances

viryam

   Book, Hymn
1 1, 57 | tad vacaH ~bhUri ta indra vIryaM tava smasyasya stoturmaghavan 2 1, 57 | pRNa ~anu te dyaurbRhatI vIryaM mama iyaM ca te pRthivI 3 1, 80 | tubhyamidadrivo.anuttaM vajrin vIryam ~yad dha tyammAyinaM mRgaM 4 1, 80 | nAvyA anu ~mahat ta indra vIryaM bAhvoste balaM hitamarcann... ~ 5 1, 93 | vishvamAyurvyashnavat ~agnISomA ceti tad vIryaM vAM yadamuSNItamavasaM paNiM 6 1, 103| vibhajanneti vedaH ~tadindra preva vIryaM cakartha yat sasantaM vajreNAbodhayo. 7 1, 163| sakhyamIyuranu devA mamire vIryaM te ~hiraNyashRN^go.ayo asya 8 2, 13 | supravAcanaM tava vIra vIryaM yadekena kratunA vindase 9 2, 17 | pratyamuñcata ~adhAkRNoH prathamaM vIryaM mahad yadasyAgre brahmaNA 10 3, 13 | bhUSathaH ~tad vAMceti pra vIryam ~ ~ 11 3, 36 | urvIH ~pravAcyaM shashvadhA vIryaM tadindrasya karma yadahiMvivRshcat ~ 12 4, 30 | AtiraH || ~etad ghed uta vIryam indra cakartha pauMsyam | ~ 13 5, 42 | pUrve maghavan nAparAso na vIryaM nUtanaH kash canApa || ~ 14 5, 54 | maruto nAha riSyatha || ~tad vIryaM vo maruto mahitvanaM dIrghaM 15 6, 20 | kRSTIravanorAryAya ~asti svin nu vIryaM tat ta indra na svidasti 16 8, 54 | HYMN 54~~etat ta indra vIryaM gIrbhirgRNanti kAravaH ~ 17 8, 55 | HYMN 55~~bhUrIdindrasya vIryaM vyakhyamabhyAyati ~rAdhaste 18 8, 62 | rAtayaH ~vishve ta indra vIryaM devA anu kratuM daduH ~bhuvo 19 9, 8 | akSaran | ~vardhanto asya vIryam || ~punAnAsash camUSado 20 9, 113| dadhAna Atmani kariSyan vIryaM mahadindrAyendo pari srava ~ 21 10, 43 | jayat ~na tat te anyo anu vIryaM shakan napurANo maghavan 22 10, 87 | yAtudhAnasya rakSaso balaM vi ruja vIryam ~ ~ 23 10, 97 | bRhaspatiprasUtA asyai saM datta vIryam ~mA vo riSat khanitA yasmai 24 10, 97 | vIrudho.asyai saM datta vIryam ~oSadhayaH saM vadante somena


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License