Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
viprena 1
viprkta 1
viprkvat 1
vipro 24
viproabhavo 1
viprutam 2
vir 2
Frequency    [«  »]
24 ugra
24 vajino
24 vato
24 vipro
24 viryam
24 vrajam
24 yaya

Rig Veda (Sanskrit)

IntraText - Concordances

vipro

   Book, Hymn
1 1, 14 | vishvAn devAnuSarbudhaH ~vipro hoteha vakSati ~vishvebhiH 2 2, 26 | shRNvanti vahnayaH sabheyo vipro bharate matI dhanA ~vILudveSA 3 3, 5 | yajataH sAnvasthAdabhUdu vipro havyomatInAm ~mitro agnirbhavati 4 3, 15 | yakSi devAnasredhatA manmanA vipro agne ~tvad dhi putra sahaso 5 3, 28 | dhIyate.adhvareSu pra NIyate ~vipro yajñasya sAdhanaH ~dhiyA 6 5, 2 | etaM te stomaM tuvijAta vipro rathaM na dhIraH svapA atakSam | ~ 7 5, 43 | maho rAye bRhatIH sapta vipro mayobhuvo jaritA johavIti || ~ 8 5, 74 | A vavne martyAnAm | ~ko vipro vipravAhasA ko yajñair vAjinIvasU || ~ 9 6, 7 | ketuM janayanta devAH ~tvad vipro jAyate vAjyagne tvad vIrAso 10 6, 11 | vepiSTho aN^girasAM yad dha vipro madhu chando bhanati rebha 11 6, 13 | shavasA hanti vRtramagne vipro vi paNerbhartivAjam ~yaM 12 7, 58 | spArhAbhirUtibhistireta ~yuSmoto vipro marutaH shatasvI yuSmoto 13 7, 61 | vAM sa mitrAvaruNAv RtAvA vipro manmAni dIrghashrudiyarti ~ 14 7, 68 | somasud yuvabhyAm ~A valgU vipro vavRtIta havyaiH ~citraM 15 7, 72 | AvivAsan rodasI dhiSNyeme achA vipro nAsatyA vivakti ~vi ceduchantyashvinA 16 8, 2 | vasusa hi voLhA ~sanitA vipro arvadbhirhantA vRtraM nRbhiH 17 8, 6 | saMgathe ca nadInAm ~dhiyA vipro ajAyata ~ataH samudramudvatashcikitvAnava 18 8, 7 | vastriSTubhamiSaM maruto vipro akSarat ~vi parvateSu rAjatha ~ 19 8, 39 | trInrekAdashAniha yakSacca piprayacca no vipro dUtaH pariSkRto nabhantAmanyake 20 8, 43 | dhavAmahe ~tvaM hyagne agninA vipro vipreNa san satA ~sakhA 21 8, 44 | mRLaya ~dhIro hyasyadmasad vipro na jAgRviH sadA ~agne dIdayasi 22 8, 61 | avase ~avipro vA yadavidhad vipro vendra te vacaH ~sa pra 23 10, 64 | ukthebhiratra matibhishca vipro.apIpayad gayodivyAni janma ~ 24 10, 165| shakuno gRheSu ~agnirhi vipro juSatAM havirnaH pari hetiH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License