Book, Hymn
1 1, 28 | dundubhiH ~uta sma te vanaspate vAto vi vAtyagramit ~atho indrAya
2 1, 29 | patAti kuNDRNAcyA dUraM vAto vanAdadhi ~A ... ~sarvaM
3 1, 89 | subhagA mayas karat ~tan no vAto mayobhu vAtu bheSajaM tan
4 1, 122| parijmA vasarhA mamattu vAto apAM vRSaNvAn ~shishItamindrAparvatA
5 1, 148| rocate vana A vibhAvA ~Adasya vAto anu vAti shocirasturna sharyAmasanAmanu
6 1, 161| yanti maruto bhUmyAgnirayaM vAto antarikSeNa yati ~adbhiryati
7 1, 180| purandhim ~preSad veSad vAto na sUrirA mahe dade suvratona
8 2, 42 | vrata A nimRgrA ayaM cid vAto ramate parijman ~Ashubhishcid
9 4, 7 | dadRshAnam ojo yad asya vAto anuvAti shociH | ~vRNakti
10 4, 17 | shuSmam muhukair iyarti vAto na jUta stanayadbhir abhraiH || ~
11 5, 41 | kaNvahotA trito divaH sajoSA vAto agniH | ~pUSA bhagaH prabhRthe
12 5, 46 | Utaye || ~uta no viSNur uta vAto asridho draviNodA uta somo
13 5, 78 | niraitu dashamAsyaH || ~yathA vAto yathA vanaM yathA samudra
14 7, 3 | saMvaraNAd vyasthAt ~Adasya vAto anu vAti shociradha sma
15 7, 40 | ni pAntu vRSTiM parijmA vAto dadAtu ~nU rodasI ... ~ ~
16 7, 87 | mahIravanIrahabhyaH ~AtmA te vAto raja A navInot pashurna
17 8, 18 | karacchaM nastapatu sUryaH ~shaM vAto vAtvarapA apa sridhaH ~apAmIvAmapa
18 9, 97 | dhanva ~bradhnashcidatra vAto na jAtaH purumedhashcit
19 10, 23 | sukSayaM sute madhUdiddhUnoti vAto yathA vanam ~yo vAcA vivAco
20 10, 31 | kSAmatyeti pRthvIM mihaM na vAto vi havAti bhUma ~mitro yatra
21 10, 60 | atho ariSTatAtaye ~nyag vAto.ava vAti nyak tapati sUryaH ~
22 10, 102| dhanabhakSeSu no.ava ~ut sma vAto vahati vAso.asyA adhirathaM
23 10, 142| pragardhinIvasenA ~yadA te vAto anuvAti shocirvapteva shmashru
24 10, 158| 158~~sUryo no divas pAtu vAto antarikSAt ~agnirnaHpArthivebhyaH ~
|