Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vajinivatyashvanadyarunanusah 1
vajinnaghnya 1
vajinnavamarjananima 1
vajino 24
vajinoarvatah 1
vajinodaksinavat 1
vajinomitadravah 1
Frequency    [«  »]
24 tani
24 tanvam
24 ugra
24 vajino
24 vato
24 vipro
24 viryam

Rig Veda (Sanskrit)

IntraText - Concordances

vajino

   Book, Hymn
1 1, 11 | satpatiM patim ~sakhye ta indra vAjino mA bhema shavasas pate ~ 2 1, 34 | ye sanILAH | ~kadA yogo vAjino rAsabhasya yena yajñaM nAsatyopayAthaH || ~ 3 1, 86 | shRNutA havam ~uta vA yasya vAjino.anu vipramatakSata ~sa gantA 4 1, 117| parijman ~shaphAdashvasya vAjino janAya shataM kumbhAnasiñcataM 5 1, 162| RbhukSA marutaH parikhyan ~yad vAjino devajatasya sapteH pravakSyAmo 6 1, 162| puSTe cakRmA subandhum ~yad vAjino dAma sundAnamarvato yA shIrSaNyA 7 1, 162| brahmaNAsUdayAmi ~catustriMshad vAjino devabandhorvaN^krIrashvasya 8 2, 2 | yamagne yajñamupayanti vAjino nitye toke dIdivAMsaM sve 9 2, 5 | prayakSañ jenyaM vasu shakema vAjino yamam ~A yasmin sapta rashmayastatA 10 2, 26 | rAdhyA ~imA sAtAni venyasya vAjino yena janA ubhaye bhuñjate 11 3, 57 | bRhato nidhAnaM vimocanaM vAjino rAsabhasya ~ ~ 12 4, 6 | madhuvacA RtAvA | ~dravanty asya vAjino na shokA bhayante vishvA 13 6, 52 | indra dasha koshayIrdasha vAjino.adAt ~divodAsAdatithigvasya 14 7, 32 | ashvAyanto maghavannindra vAjino gavyantastvA havAmahe ~abhI 15 7, 36 | mandasAnA dhiyaM tokaM ca vAjino.avantu ~mA naH pari khyadakSarA 16 7, 38 | ratnam ~shaM no bhavantu vAjino haveSu devatAtA mitadravaH 17 7, 38 | yuyavannamIvAH ~vAje\-vAje.avata vAjino no dhaneSu viprA amRtA RtajñAH ~ 18 7, 56 | maruto adhIthetthA viprasya vAjino havIman ~makSU rAyaH suvIryasya 19 7, 93 | ghRSveH ~upo ha yad vidathaM vAjino gurdhIbhirviprAH pramatimichamAnAH ~ 20 8, 3 | dhiyaH ~bhUyAma te sumatau vAjino vayaM mA na starabhimAtaye ~ 21 8, 20 | nUnamutAsati ~yasya vA yUyaM prati vAjino nara A havyA vItaye gatha ~ 22 9, 21 | u tye avIvashan kASThAM vAjino akrata ~sataH prAsAviSurmatim ~ ~ 23 9, 64 | duro vRdhi ~asRkSata pra vAjino gavyA somAso ashvayA ~shukrAso 24 9, 65 | indumindrAya pItaye ~tasya te vAjino vayaM vishvA dhanAni jigyuSaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License