Book, Hymn
1 1, 11 | satpatiM patim ~sakhye ta indra vAjino mA bhema shavasas pate ~
2 1, 34 | ye sanILAH | ~kadA yogo vAjino rAsabhasya yena yajñaM nAsatyopayAthaH || ~
3 1, 86 | shRNutA havam ~uta vA yasya vAjino.anu vipramatakSata ~sa gantA
4 1, 117| parijman ~shaphAdashvasya vAjino janAya shataM kumbhAnasiñcataM
5 1, 162| RbhukSA marutaH parikhyan ~yad vAjino devajatasya sapteH pravakSyAmo
6 1, 162| puSTe cakRmA subandhum ~yad vAjino dAma sundAnamarvato yA shIrSaNyA
7 1, 162| brahmaNAsUdayAmi ~catustriMshad vAjino devabandhorvaN^krIrashvasya
8 2, 2 | yamagne yajñamupayanti vAjino nitye toke dIdivAMsaM sve
9 2, 5 | prayakSañ jenyaM vasu shakema vAjino yamam ~A yasmin sapta rashmayastatA
10 2, 26 | rAdhyA ~imA sAtAni venyasya vAjino yena janA ubhaye bhuñjate
11 3, 57 | bRhato nidhAnaM vimocanaM vAjino rAsabhasya ~ ~
12 4, 6 | madhuvacA RtAvA | ~dravanty asya vAjino na shokA bhayante vishvA
13 6, 52 | indra dasha koshayIrdasha vAjino.adAt ~divodAsAdatithigvasya
14 7, 32 | ashvAyanto maghavannindra vAjino gavyantastvA havAmahe ~abhI
15 7, 36 | mandasAnA dhiyaM tokaM ca vAjino.avantu ~mA naH pari khyadakSarA
16 7, 38 | ratnam ~shaM no bhavantu vAjino haveSu devatAtA mitadravaH
17 7, 38 | yuyavannamIvAH ~vAje\-vAje.avata vAjino no dhaneSu viprA amRtA RtajñAH ~
18 7, 56 | maruto adhIthetthA viprasya vAjino havIman ~makSU rAyaH suvIryasya
19 7, 93 | ghRSveH ~upo ha yad vidathaM vAjino gurdhIbhirviprAH pramatimichamAnAH ~
20 8, 3 | dhiyaH ~bhUyAma te sumatau vAjino vayaM mA na starabhimAtaye ~
21 8, 20 | nUnamutAsati ~yasya vA yUyaM prati vAjino nara A havyA vItaye gatha ~
22 9, 21 | u tye avIvashan kASThAM vAjino akrata ~sataH prAsAviSurmatim ~ ~
23 9, 64 | duro vRdhi ~asRkSata pra vAjino gavyA somAso ashvayA ~shukrAso
24 9, 65 | indumindrAya pItaye ~tasya te vAjino vayaM vishvA dhanAni jigyuSaH ~
|