Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tanva 25
tanvah 8
tanvahsadyo 1
tanvam 24
tanvamairayanta 1
tanvamavivrdhan 1
tanvamindrameva 1
Frequency    [«  »]
24 srja
24 stuhi
24 tani
24 tanvam
24 ugra
24 vajino
24 vato

Rig Veda (Sanskrit)

IntraText - Concordances

tanvam

   Book, Hymn
1 1, 147| anu tvo gRNAti vandAruste tanvaM vandeagne ~ye pAyavo mAmateyaM 2 1, 147| punarastu so asmA anu mRkSISTa tanvaM duruktaiH ~uta vA yaH sahasya 3 2, 17 | mahimAnamAtirat ~shUro yo yutsu tanvaM parivyata shIrSaNi dyAM 4 3, 19 | vishvAmitreSu shaM yormarmRjmA te tanvaM bhUri kRtvaH ~kRdhi ratnaM 5 3, 52 | abhibhUtyojA yathAvashaM tanvaM cakra eSaH ~tvaSTAramindro 6 3, 55 | svadhAmasat sute ni yacha tanvam ~sa tvA mamattu somyam ~ 7 4, 16 | vi dardaH || ~sUra upAke tanvaM dadhAno vi yat te cety amRtasya 8 5, 80 | bhavati dvibarhA AviSkRNvAnA tanvam purastAt | ~Rtasya panthAm 9 6, 11 | juhvA vahnirAsAgne yajasva tanvaM tava svAm ~dhanyA cid dhi 10 7, 8 | gRNAnaH svayaM vardhasva tanvaM sujAta ~idaM vacaH shatasAH 11 7, 95 | maghavadbhyo dadhAti vi sAtaye tanvaM mAmRjIta ~uta syA naH sarasvatI 12 7, 98 | sUta u tvad yathAvashaM tanvaM cakra eSaH | ~pituH payaH 13 7, 101| khargaleva naktamapa druhA tanvaM gUhamAnA ~vavrAnanantAnava 14 8, 11 | navyashca satsi ~svAM cAgne tanvaM piprayasvAsmabhyaM ca saubhagamA 15 8, 76 | RtaspRsham ~indrAt pari tanvaM mame ~ ~ 16 8, 91 | asau ca yA na urvarAdimAM tanvaM mama ~atho tatasya yacchiraH 17 8, 96 | aMshumatyA upasthe.adhArayat tanvaM titviSANaH ~visho adevIrabhyAcarantIrbRhaspatinA 18 10, 10 | sahasheyyAya ~jAyeva patye tanvaM riricyAM vi cid vRheva rathyeva 19 10, 10 | bahvetad rapAmi tanvA me tanvaM sampipRgdhi ~na vA u te 20 10, 10 | sampipRgdhi ~na vA u te tanvA tanvaM saM papRcyAM pApamAhuryaHsvasAraM 21 10, 56 | janitre ~tanUS Te vAjin tanvaM nayantI vAmamasmabhyaM dhAtusharma 22 10, 71 | nashRNotyenAm ~uto tvasmai tanvaM vi sasre jAyeva patyaushatI 23 10, 81 | svadhAvaHsvayaM yajasva tanvaM vRdhAnaH ~vishvakarman haviSA 24 10, 85 | gArhapatyAyajAgRhi ~enA patyA tanvaM saM sRjasvAdhA jivrI vidathamA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License