Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakhyani 2
sakhyanipra 1
sakhyasya 5
sakhyaya 24
sakhyayapurvih 1
sakhyayashambhuvam 1
sakhyayasme 1
Frequency    [«  »]
24 rajan
24 saho
24 sajosah
24 sakhyaya
24 samanam
24 shishum
24 srja

Rig Veda (Sanskrit)

IntraText - Concordances

sakhyaya

   Book, Hymn
1 1, 101| vajradakSiNaM marutvantaM sakhyAya havAmahe ~yo vyaMsaM jAhRSANena 2 1, 119| shardhyam ~A vAM patitvaM sakhyAya jagmuSI yoSAvRNItajenyA 3 1, 138| yat tvA mayobhuvaM devaM sakhyAya martyaH | ~asmAkam AN^gUSAn 4 1, 167| nudanta ghorA juSanta vRdhaM sakhyAya devAH ~joSad yadImasuryA 5 4, 17 | hotA || ~gavyanta indraM sakhyAya viprA ashvAyanto vRSaNaM 6 4, 22 | uSamANa UrNAM yasyAH parvANi sakhyAya vivye || ~yo devo devatamo 7 4, 31 | abhiSTayaH || ~asmAM ihA vRNISva sakhyAya svastaye | ~maho rAye divitmate || ~ 8 4, 33 | madaM dhur na Rte shrAntasya sakhyAya devAH | ~te nUnam asme Rbhavo 9 4, 41 | varuNA cakra ApI devau martaH sakhyAya prayasvAn | ~sa hanti vRtrA 10 4, 41 | shashamAnebhyas tA | ~yadI sakhAyA sakhyAya somaiH sutebhiH suprayasA 11 4, 41 | gaviSaH svApI | ~vRNImahe sakhyAya priyAya shUrA maMhiSThA 12 4, 55 | sindhum arkaiH svastim ILe sakhyAya devIm | ~ubhe yathA no ahanI 13 5, 29 | piprum | ~A tvAm RjishvA sakhyAya cakre pacan paktIr apibaH 14 6, 33 | HYMN 33~~indraM vo naraH sakhyAya sepurmaho yantaH sumataye 15 6, 64 | 64~~indrA nu pUSaNA vayaM sakhyAya svastaye ~huvema vAjasAtaye ~ 16 6, 67 | gachatam ~sakhAyau devau sakhyAya shambhuvendrAgnI tA havAmahe ~ 17 7, 18 | vajrabAhuH ~vRNAnA atra sakhyAya sakhyaM tvAyanto ye amadannanu 18 8, 21 | yudhedApitvamichase ~nakI revantaM sakhyAya vindase pIyanti te surAshvaH ~ 19 8, 89 | dyumnyAbhavat ~devAsta indra sakhyAya yemire bRhadbhAno marudgaNa ~ 20 8, 98 | rocanaM divaH ~devAsta indra sakhyAya yemire ~endra no gadhi priyaH 21 9, 66 | eSastokasya sAtA tanUnAm ~vRNImahe sakhyAya vRNImahe yujyAya ~agna AyUMSi 22 9, 86 | madhu kSaradindrasya vAyoH sakhyAya kartave ~ayaM punAna uSaso 23 9, 107| utAhaM naktamuta soma te divA sakhyAya babhra Udhani ~ghRNA tapantamati 24 10, 131| vividesaMgameSu ~gavyanta indraM sakhyAya viprA ashvAyantovRSaNaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License