Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sajitvanaparajita 1
sajitvarirvirudhah 1
sajosa 26
sajosah 24
sajosasa 30
sajosasah 11
sajosasamarkam 1
Frequency    [«  »]
24 radhase
24 rajan
24 saho
24 sajosah
24 sakhyaya
24 samanam
24 shishum

Rig Veda (Sanskrit)

IntraText - Concordances

sajosah

   Book, Hymn
1 1, 72 | yajñiyAsaH ~tebhI rakSante amRtaM sajoSAH pashUñca sthAtR^IñcarathaM 2 1, 90 | nayatu vidvAn ~aryamA devaiH sajoSAH ~te hi vasvo vasavAnAste 3 1, 118| nUtanenAsme yAtaM nAsatyA sajoSAH ~have hi vAmashvinA rAtahavyaH 4 1, 186| devA mitro aryamA varuNaH sajoSAH ~bhuvan yathA no vishve 5 1, 186| agniM shastibhisturvaNiH sajoSAH ~asad yathA no varuNaH sukIrtiriSashca 6 1, 186| gantvachA smat sUribhirabhipitve sajoSAH ~A vRtrahendrashcarSaNiprAstuviSTamo 7 4, 5 | 5~~vaishvAnarAya mILhuSe sajoSAH kathA dAshemAgnaye bRhad 8 4, 34 | sajoSA indra varuNena somaM sajoSAH pAhi girvaNo marudbhiH | ~ 9 4, 34 | gnAspatnIbhI ratnadhAbhiH sajoSAH || ~sajoSasa Adityair mAdayadhvaM 10 4, 39 | kRNotu sa mitreNa varuNenA sajoSAH || ~dadhikrAvNa iSa Urjo 11 4, 56 | varUthaiH patnIvadbhir iSayantI sajoSAH | ~urUcI vishve yajate ni 12 5, 31 | arcAn indra grAvANo aditiH sajoSAH | ~anashvAso ye pavayo ' 13 5, 41 | suvRktiM stomaM rudrAya mILhuSe sajoSAH || ~A vAM yeSThAshvinA huvadhyai 14 6, 19 | vardhAn yaM vishve marutaH sajoSAH pacacchataM mahiSAnindra 15 6, 44 | no yajñamavase niyutvAn sajoSAH pAhi girvaNo marudbhiH ~ ~ 16 6, 74 | mandamAnAH kSatraM devAso adadhuH sajoSAH ~pari yad bhUtho rodasI 17 7, 5 | yacha rudrebhiragne vasubhiH sajoSAH ~ ~ 18 7, 38 | gRNantyabhi mitrAso aryamA sajoSAH ~abhi ye mitho vanuSaH sapante 19 7, 48 | no bhUta no vishve.avase sajoSAH ~samasme iSaM vasavo dadIran 20 8, 48 | nRcakSAH ~tvaM na inda UtibhiH sajoSAH pAhi pashcAtAduta vA purastAt ~ ~ 21 8, 63 | parvatAso vRtrahatye bharahUtau sajoSAH ~yaH shaMsate stuvate dhAyi 22 10, 61 | yajatrA bhUta devAsa Utaye sajoSAH ~ye vAjAnanayatA viyanto 23 10, 83 | mAnuSIryAH pAhi nomanyo tapasA sajoSAH ~abhIhi manyo tavasastavIyAn 24 10, 110| vandyashcA yAhyagne vasubhiH sajoSAH ~tvaM devAnAmasi yahva hotA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License