Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
radhasanrtamah 1
radhasanu 1
radhasasta 1
radhase 24
radhash 1
radhasi 1
radhaso 12
Frequency    [«  »]
24 priyah
24 prthivyam
24 prtsu
24 radhase
24 rajan
24 saho
24 sajosah

Rig Veda (Sanskrit)

IntraText - Concordances

radhase

   Book, Hymn
1 1, 17 | indrAvaruNa vAmahaM huve citrAya rAdhase ~asmAn su jigyuSas kRtam ~ 2 1, 81 | sute sacA shavase shUra rAdhase ~vidmA hi tvApurUvasumupa 3 1, 139| mandantu dAvane mahe citrAya rAdhase | ~gIrbhir girvAha stavamAna 4 3, 45 | mAtaraH ~sa mandasvA hyandhaso rAdhase tanvA mahe ~na stotAraM 5 3, 55 | brahmaNA shiraH ~pra bAhU shUra rAdhase ~ ~ 6 4, 20 | haribhir yAtv achArvAcIno 'vase rAdhase ca | ~tiSThAti vajrI maghavA 7 4, 29 | mandayadhyai | ~udvAvRSANo rAdhase tuviSmAn karan na indraH 8 5, 35 | turvaNiH || ~vRSA hy asi rAdhase jajñiSe vRSNi te shavaH | ~ 9 6, 42 | sahase asAmi vAvRdhAnaM rAdhase ca shrutAya ~mahAmugramavase 10 7, 79 | adreraurNoH ~devaM\-devaM rAdhase codayantyasmadryak sUnRtA 11 8, 1 | chadayathaH samA vaso vasutvanAya rAdhase ~kveyatha kvedasi purutrA 12 8, 2 | stutashca yAstvA vardhanti mahe rAdhase nRmNAya ~indrakAriNaM vRdhantaH ~ 13 8, 24 | vRSasva mahAmaha mahe nRtama rAdhase ~dRLhashcid dRhya maghavan 14 8, 24 | nahyaN^ga nRto tvadanyaM vindAmi rAdhase ~rAye dyumnAyashavase ca 15 8, 45 | goparINasA mahe mandantu rAdhase ~saro gauro yathA piba ~ 16 8, 49 | vajrinnanvokyaM saraH pRNanti shUra rAdhase ~anehasaM prataraNaM vivakSaNaM 17 8, 64 | ArjIkIyemadintamaH ~tamadya rAdhase mahe cAruM madAya ghRSvaye ~ 18 8, 68 | cid vasUnAm || ~taM-tam id rAdhase maha indraM codAmi pItaye | ~ 19 8, 70 | vaso mahe mRshasva shUra rAdhase | ~ud U Su mahyai maghavan 20 8, 93 | shardhaM carSaNInAm ~A shuSe rAdhase mahe ~ayA dhiyA ca gavyayA 21 9, 8 | suvIryam || ~indrasya soma rAdhase punAno hArdi codaya | ~Rtasya 22 9, 60 | hArdyAvishan ~indrasya soma rAdhase shaM pavasva vicarSaNe ~ 23 9, 97 | jyotirinduH ~matsi vAyumiSTaye rAdhase ca matsi mitrAvaruNA pUyamAnaH ~ 24 10, 17 | bRhaspatiH saM taM siñcatu rAdhase ~payasvatIroSadhayaH payasvan


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License