Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pavisu 1
pavitarah 1
pavitaramashavo 1
pavitra 24
pavitraih 2
pavitrairapupod 1
pavitrairdyubhirhinvantyaktubhirdhanutrih 1
Frequency    [«  »]
24 marto
24 matara
24 paro
24 pavitra
24 priyah
24 prthivyam
24 prtsu

Rig Veda (Sanskrit)

IntraText - Concordances

pavitra

   Book, Hymn
1 1, 28 | ucchiSTaM camvorbhara somaM pavitra A sRja ~ni dhehi goradhi 2 8, 101| yAhi sumanmabhiH ~antaH pavitra upari shrINAno.ayaM shukro 3 9, 6 | pUrvyaM madaM suvAno arSa pavitra A ~abhi vAjamuta shravaH ~ 4 9, 12 | yaH somaH kalasheSvA antaH pavitra AhitaH ~taminduH pari Sasvaje ~ 5 9, 16 | anaptamapsu duSTaraM somaM pavitra A sRja ~punIhIndrAya pAtave ~ 6 9, 39 | vRSTindivaH pari srava ~suta eti pavitra A tviSiM dadhAna ojasA ~ 7 9, 39 | yo divas pari raghuyAmA pavitra A ~sindhorUrmA vyakSarat ~ 8 9, 43 | induratyo na vAjasRt kanikranti pavitra A ~yadakSArati devayuH ~ 9 9, 44 | deveSu jAgRviH suta eti pavitra A ~somo yAti vicarSaNiH ~ 10 9, 51 | adhvaryo adribhiH sutaM somaM pavitra A sRja ~punIhIndrAya pAtave ~ 11 9, 52 | vAjaM no andhasA ~suvAnoarSa pavitra A ~tava pratnebhiradhvabhiravyo 12 9, 61 | samindreNota vAyunA suta eti pavitra A ~saM sUryasyarashmibhiH ~ 13 9, 62 | devebhyo madhu ~A naH somaM pavitra A sRjatA madhumattamam ~ 14 9, 63 | soma madhumattamo rAye arSa pavitra A ~mado yo devavItamaH ~ 15 9, 64 | sRjadashvaM rathIriva ~Urmiryaste pavitra A devAvIH paryakSarat ~sIdannRtasya 16 9, 64 | sIdannRtasya yonimA ~sa no arSa pavitra A mado yo devavItamaH ~indavindrAyapItaye ~ 17 9, 73 | duSkRtaH ~sahasradhAre vitate pavitra A vAcaM punanti kavayo manISiNaH ~ 18 9, 73 | na dabhAya sukratustrI Sa pavitrA hRdyantarA dadhe ~vidvAn 19 9, 73 | avratAn ~Rtasya tanturvitataH pavitra A jihvAyA agre varuNasya 20 9, 85 | A sindhorUrmAmadhumantaM pavitra A ~nAke suparNamupapaptivAMsaM 21 9, 86 | dhAmasu sRjAna indo kalashe pavitra A ~sIdannindrasya jaThare 22 9, 86 | divi ~adribhiH sutaH pavase pavitra A indavindrasya jaThareSvAvishan ~ 23 9, 97 | snehayaccApAmitrAnapAcito acetaH ~saM trI pavitrA vitatAnyeSyanvekaM dhAvasi 24 9, 99 | sandadirmahIrapo vi gAhate ~suta indo pavitra A nRbhiryato vi nIyase ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License