Book, Hymn
1 1, 164| paramaM vyoma ~iyaM vediH paro antaH pRthivyA ayaM yajño
2 2, 39 | sampRcaH pAhisUrIn ~AmAsu pUrSu paro apramRSyaM nArAtayo vi nashan
3 2, 45 | vartI rudrA nRpAyyam ~na yat paro nAntara AdadharSad vRSaNvasU ~
4 5, 3 | agne yajIyAn na kAvyaiH paro asti svadhAvaH | ~vishash
5 5, 17 | nAkaM citrashociSam mandram paro manISayA || ~asya vAsA u
6 5, 30 | gavAm Urvam usriyANAm || ~paro yat tvam parama AjaniSThAH
7 5, 44 | sugopA asi na dabhAya sukrato paro mAyAbhir Rta Asa nAma te || ~
8 6, 9 | svit putra iha vaktvAni paro vadAtyavareNa pitrA ~sa
9 6, 9 | ciketadamRtasya gopA avashcaran paro anyena pashyan ~ayaM hotA
10 6, 53 | supUrNasya dadhanvataH ~paro hi martyairasi samo devairuta
11 6, 70 | vartiryAtho riSo na yat paro nAntarastuturyAt ~akAri
12 7, 97 | svastibhiH sadA naH || ~paro mAtrayA tanvR vRdhAna na
13 8, 6 | jyotiS pashyanti vAsaram ~paro yadidhyate divA ~kaNvAsa
14 8, 22 | martAya ripave vAjinIvasU paro rudrAvati khyatam ~A sugmyAya
15 8, 27 | susaraNam ~eSA cidasmAdashaniH paro nu sAsredhantI vi nashyatu ~
16 8, 28 | 28~~ye triMshati trayas paro devAso barhirAsadan ~vidannahadvitAsanan ~
17 8, 69 | kanIna odanam pacyamAnam paro girA || ~arbhako na kumArako '
18 8, 72 | antarichanti taM jane rudraM paro manISayA ~gRbhNanti jihvayA
19 10, 27 | bRhataHpurISAt ~shrava idenA paro anyadasti tadavyathIjarimANastaranti ~
20 10, 31 | pUrvIruSaso jaranta ~naitAvadenA paro anyadastyukSA sa dyAvApRthivIbibharti ~
21 10, 82 | bhUtAnisamakRNvannimAni ~paro divA para enA pRthivyA paro
22 10, 82 | paro divA para enA pRthivyA paro devebhirasurairyadasti ~
23 10, 125| vAmyArabhamANA bhuvanAni vishvA ~paro divA para enA pRthivyaitAvatI
24 10, 164| pate.apa krAma parashcara ~paro nir{R}tyA AcakSva bahudhA
|