Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
matali 1
matam 1
matanetryahnamaroci 1
matara 24
mataradhrugagne 1
matarah 13
mataram 22
Frequency    [«  »]
24 indavah
24 jaghana
24 marto
24 matara
24 paro
24 pavitra
24 priyah

Rig Veda (Sanskrit)

IntraText - Concordances

matara

   Book, Hymn
1 1, 122| napAtamapA%M kRNudhvaM pra mAtarA rAspinasyAyoH ~A vo ruvaNyumaushijo 2 1, 140| sakSitA ubhA tarete abhi matarA shishum ~prAcajihvaM dhvasayantaM 3 1, 155| vardhanti mahyasya pauMsyaM ni mAtarA nayati retase bhuje ~dadhAti 4 3, 1 | pinvamAnA mahI dasmasya mAtarA samIcI ~babhrANaH sUno sahaso 5 3, 7 | AruH shitipRSThasya dhAserA mAtarA vivishuH sapta? vANIH ~parikSitA 6 3, 36 | hAsamAne ~gAveva shubhre mAtarA rihANe vipAT chutudrI payasAjavete ~ 7 3, 36 | subhagAmaganma ~vatsamiva mAtarA saMrihANe samAnaM yonimanu 8 4, 22 | janiman rejata kSAH | ~A mAtarA bharati shuSmy A gor nRvat 9 5, 5 | supratIke vayovRdhA yahvI Rtasya mAtarA | ~doSAm uSAsam Imahe || ~ 10 6, 19 | rodasI devaputre pratne mAtarA yahvI Rtasya ~adha tvA vishve 11 6, 36 | vacAMsyAsA sthavirAya takSam ~sa mAtarA sUryeNA kavInAmavAsayad 12 7, 2 | rathayurdevatAtA ~pUrvI shishuM na mAtarA rihANe samagruvo na samaneSvañjan ~ 13 7, 7 | prINIte agnirILito na hotA ~A mAtarA vishvavAre huvAno yato yaviSTha 14 8, 99 | turayantamIyatuH kSoNI shishuM na mAtarA ~vishvAste spRdhaH shnathayanta 15 9, 9 | caniSThayA || ~sa sUnur mAtarA shucir jAto jAte arocayat | ~ 16 9, 68 | vivevidadabhivrajannakSitaM pAja A dade ~sa mAtarA vicaran vAjayannapaH pra 17 9, 70 | sharyaheva shurudhaH ~sa mAtarA na dadRshAna usriyo nAnadadeti 18 9, 85 | vyadyaut prArUrucad rodasI mAtarA shuciH ~ ~ 19 9, 102| abhi tmanA yahvI Rtasya mAtarA ~tanvAnA yajñamAnuSag yadañjate ~ 20 10, 59 | subandhave yahvI Rtasya mAtarA ~bharatAmapa yad rapo dyauH 21 10, 64 | naH ~te hi dyAvApRthivI mAtarA mahI devI devAñ janmanAyajñiye 22 10, 79 | rodasI pra bravImi jAyamAno mAtarA garbhoatti ~nAhaM devasya 23 10, 120| yasminnAvithAvasA duroNe ~A mAtarA sthApayase jigatnU ata inoSi 24 10, 140| udiyarSi bhAnunA ~putro mAtarA vicarannupAvasi pRNakSi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License