Book, Hymn
1 1, 32 | apRtanyadindramAsya vajramadhi sAnau jaghAna ~vRSNo vadhriH pratimAnaM
2 1, 51 | dyAminakSata stavAno vamro vi jaghAna sandihaH ~takSad yat ta
3 1, 84 | asthabhirvRtrANyapratiSkutaH ~jaghAna navatIrnava ~ichannashvasya
4 2, 12 | dadhAnAnamanyamAnAñcharvA jaghAna ~yaH shardhate nAnudadAti
5 2, 12 | sharadyanvavindat ~ojAyamAnaM yo ahiM jaghAna dAnuM shayAnaMs. j. i. ~
6 2, 14 | adhvaryavo yo dRbhIkaM jaghAna yo gA udAjadapa hi valaM
7 2, 14 | vastraiH ~adhvaryavo ya uraNaM jaghAna nava cakhvAMsaM navatiM
8 2, 14 | adhvaryavo yaH svashnaM jaghAna yaH shuSNamashuSaM yo vyaMsam ~
9 2, 15 | sutasyAsya made ahimindro jaghAna ~avaMshe dyAmastabhAyad
10 4, 18 | vyaMso nivividhvAM apa hanU jaghAna | ~adhA nividdha uttaro
11 5, 29 | bharam indrAya yad ahiM jaghAna || ~ushanA yat sahasyair
12 5, 32 | mahato nir mRgasya vadhar jaghAna taviSIbhir indraH | ~ya
13 5, 32 | bhAmaM vajreNa vajrI ni jaghAna shuSNam || ~tyaM cid asya
14 5, 32 | sutasyoccair indro apagUryA jaghAna || ~ud yad indro mahate
15 5, 85 | varuNAya shrutAya | ~vi yo jaghAna shamiteva carmopastire pRthivIM
16 6, 19 | ni cid vishvAyuH shayathe jaghAna ~adha tvaSTA te maha ugra
17 6, 48 | vidvAnindro vRtrANyapratI jaghAna ~tamu pra hoSi madhumantamasmai
18 7, 18 | cakAra siMhyaM cit petvenA jaghAna ~ava sraktIrveshyAvRshcadindraH
19 7, 20 | adhA vishvaMshatrUyantaM jaghAna ~ubhe cidindra rodasI mahitvA
20 9, 23 | madAnAmindro vRtrANyaprati ~jaghAna jaghanacca nu ~ ~
21 9, 109| nAma yena vishvAni vRtrA jaghAna || ~pibanty asya vishve
22 10, 23 | mRdhravAcaH purU sahasrAshivA jaghAna ~tat\-tadidasya pauMsyaM
23 10, 89 | sargaM kRSNA tamAMsitviSyA jaghAna ~samAnamasmA anapAvRdarca
24 10, 89 | sRNAti vILurujati sthirANi ~jaghAna vRtraM svadhitirvaneva ruroja
|