Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dadhamayama 1
dadhami 8
dadhamindriyamuktha 1
dadhana 24
dadhanad 1
dadhanah 16
dadhanajanayantiragnim 1
Frequency    [«  »]
25 vrsano
25 yajño
24 aya
24 dadhana
24 dhenavah
24 ekam
24 indavah

Rig Veda (Sanskrit)

IntraText - Concordances

dadhana

   Book, Hymn
1 1, 4 | nido niranyatashcidArata ~dadhAnA indra id duvaH ~uta naH 2 1, 6 | svadhAmanu punargarbhatvamerire ~dadhAnA nAmayajñiyam ~vILu cidArujatnubhirguhA 3 1, 117| adhyadhattam ~purU varpAMsyashvinA dadhAnA ni pedava UhathurAshumashvam ~ 4 1, 123| yAtyachA dive\-dive adhi nAmA dadhAnA ~siSAsantI dyotanA shashvadAgAdagram\- 5 1, 128| akSabhirdevo vaneSu turvaNiH ~sado dadhAna upareSu sAnuSvagniH pareSu 6 1, 147| AyordadAshurvAjebhirAshuSANAH ~ubhe yat toke tanaye dadhAnA Rtasya sAman raNayantadevAH ~ 7 3, 42 | dharmaNigman ~ni SImidatra guhyA dadhAnA uta kSatrAya rodasI samañjan ~ 8 5, 3 | sudRsho deva devAH purU dadhAnA amRtaM sapanta | ~hotAram 9 6, 77 | madAnAmA somaM yAtaM draviNo dadhAnA ~saM vAmañjantvaktubhirmatInAM 10 6, 82 | dame\-dame sapta ratnA dadhAnA shaM no bhUtaM dvipadeshaM 11 7, 60 | tasminnA tokaM tanayaM dadhAnA mA karma devaheLanaM turAsaH ~ 12 7, 69 | devayantIH kutrA cid yAmamashvinA dadhAnA ~svashvA yashasA yAtamarvAg 13 7, 76 | dIrghashrutaM rayimasme dadhAnA yUyaM pAta . .. ~ ~ 14 7, 95 | tava sharman priyatame dadhAnA upa stheyAma sharaNaM na 15 8, 63 | yavaM na pashvaA dade ~tad dadhAnA avasyavo yuSmAbhirdakSapitaraH ~ 16 9, 15 | dodhuvacchishIte yUthyo vRSA ~nRmNA dadhAna ojasA ~eSa rukmibhirIyate 17 9, 39 | suta eti pavitra A tviSiM dadhAna ojasA ~vicakSANo virocayan ~ 18 9, 65 | marutvate ca matsaraH ~vishvA dadhAna ojasA ~taM tvA dhartAramoNyoH 19 9, 96 | dhaviSmAn ~evA pavasva draviNaM dadhAna indre saM tiSTha janayAyudhAni ~ 20 9, 113| somamindraH pibatu vRtrahA ~balaM dadhAna Atmani kariSyan vIryaM mahadindrAyendo 21 10, 67 | asurasyavIrAH ~vipraM padamaN^giraso dadhAnA yajñasya dhAmaprathamaM 22 10, 84 | dattAMvaruNashca manyuH ~bhiyaM dadhAnA hRdayeSu shatravaHparAjitAso 23 10, 104| shacIvastava vIryeNa vayo dadhAnA ushija RtajñAH ~prajAvadindra 24 10, 104| pururucojanAsaH ~maMhiSThAmUtiM vitire dadhAnA stotAraindra tava sUnRtAbhiH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License