Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yachaty 1
yacisamahe 1
yacisat 1
yad 430
yada 31
yadabhavat 1
yadabhinadvalam 1
Frequency    [«  »]
479 tva
456 ma
445 hi
430 yad
415 agne
412 pari
411 ta

Rig Veda (Sanskrit)

IntraText - Concordances

yad

    Book, Hymn
1 1, 23 | yat kiM ca duritaM mayi ~yad vAhamabhidudroha yad vA 2 1, 23 | mayi ~yad vAhamabhidudroha yad vA shepa utAnRtam ~Apo adyAnvacAriSaM 3 1, 30 | RNorakSaM na cakryoh ~A yad duvaH shatakratavA kAmaM 4 1, 31 | urushaMsAya vAghate spArhaM yad rekNaH paramaM vanoSi tat ~ 5 1, 32 | dhrAduniM ca ~indrashca yad yuyudhAte ahishcotAparIbhyo 6 1, 33 | yajvabhiH spardhamAnAH ~pra yad divo hariva sthAtarugra 7 1, 37 | shRNva eSAM kashA hasteSu yad vadAn ~ni yAmañcitraM Rñjate ~ 8 1, 37 | cyAvayanti yAmabhiH || ~maruto yad dha vo balaM janAM acucyavItana | ~ 9 1, 37 | girIMr acucyavItana || ~yad dha yAnti marutaH saM ha 10 1, 38 | kvï vishvAni saubhagA || ~yad yUyam pRshnimAtaro martAsaH 11 1, 38 | vatsaM na mAtA siSakti | ~yad eSAM vRSTir asarji || ~divA 12 1, 39 | HYMN 39~~pra yad itthA parAvataH shocir na 13 1, 44 | pracetasaM jIraM dUtamamartyam ~yad devAnAM mitramahaH purohito. 14 1, 46 | kakuhAso jUrNAyAmadhi viSTapi ~yad vAMratho vibhiS patAt ~haviSA 15 1, 47 | puruspRham ~yan nAsatyA parAvati yad vA stho adhi turvashe ~ato 16 1, 52 | sahasramUtistaviSISu vAvRdhe ~indro yad vRtramavadhIn nadIvRtamubjannarNAMsijarhRSANo 17 1, 52 | pravaNe sasrurUtayaH ~indro yad vajrI dhRSamANo andhasA 18 1, 52 | vajra indra te ~vRtrasya yad badbadhAnasya rodasI made 19 1, 52 | amadannanutvA ~vRtrasya yad bhRSTimatA vadhena ni tvamindra 20 1, 54 | gabhastimashaniM pRtanyasi ~ni yad vRNakSi shvasanasya mUrdhani 21 1, 58 | sahojA amRto ni tundate hotA yad dUto abhavad vivasvataH ~ 22 1, 61 | tveSasA ranta sindhavaH pari yad vajreNa sImayachat ~IshAnakRd 23 1, 61 | idu tyadanu dAyyeSAmeko yad vavne bhUrerIshAnaH ~praitashaM 24 1, 63 | jajñAnaH pRthivIame dhAH ~yad dha te vishvA girayashcidabhvA 25 1, 63 | dRLhAsaH kiraNA naijan ~A yad dharI indra vivratA verA 26 1, 63 | tyadindra codIH sakhA vRtraM yad vajrin vRSakarmannubhnAH ~ 27 1, 63 | vajrin vRSakarmannubhnAH ~yad dha shUra vRSamaNaH parAcairvi 28 1, 65 | svasrAmibhyAn na rAjA vanAnyatti ~yad vAtajUto vanA vyasthAdagnirha 29 1, 68 | vishve kratuM juSanta shuSkAd yad deva jIvo janiSThAH ~bhajanta 30 1, 72 | sakhyurnimiSirakSamANAH ~triH sapta yad guhyAni tve it padAvidan 31 1, 80 | tubhyamidadrivo.anuttaM vajrin vIryam ~yad dha tyammAyinaM mRgaM tamu 32 1, 80 | sahasrabhRSTirAyatArcann... ~yad vRtraM tava cashaniM vajreNa 33 1, 85 | vRSavrAtAsaH pRSatIrayugdhvam ~pra yad ratheSu pRSatIrayugdhvaM 34 1, 85 | tveSasandRsho naraH ~tvaSTA yad vajraM sukRtaM hiraNyayaM 35 1, 87 | vithureva rejate bhUmiryAmeSu yad dha yuñjate shubhe ~te krILayo 36 1, 97 | ca yajAmahe ~apa ... ~pra yad bhandiSTha eSAM prAsmAkAsashca 37 1, 101| abhyarcati shrutaM ma... ~yad vA marutvaH parame sadhasthe 38 1, 101| marutvaH parame sadhasthe yad vAvame vRjane mAdayAse ~ 39 1, 103| upaprayan dasyuhatyAya vajrI yad dha sUnuH shravase nAma 40 1, 108| yadindrAgnI madathaH sve duroNe yad brahmaNi rAjani vAyajatrA ~ 41 1, 108| yadindrAgnI yaduSu turvasheSu yad druhyuSvanuSu pUruSu sthaH ~ 42 1, 116| cAbhiSTiman nAsatyA varUtham ~yad vidvAMsA nidhimivApagULhamud 43 1, 117| brahmAN^gUSaM sadanaM rodasyoH ~yad vAM pajrAso ashvinA havante 44 1, 117| pra vocad RtAyan tvASTraM yad dasrAvapikakSyaM vAm ~sadA 45 1, 121| RtAyApIvRtamusriyANAmanIkam ~yad dha prasarge trikakuM nivartadapa 46 1, 121| jaraNAbhi dhAma ~svidhmA yad vanadhitirapasyAt sUro adhvare 47 1, 121| adhvare pari rodhanA goH ~yad dha prabhAsi kRtvyAnanu 48 1, 131| sakSanta indra niHsRjaH | yad gavyantA dvA janA svaryantA 49 1, 134| gobhiH krANA abhidyavaH | yad dha krANA] iradhyai dakSaM 50 1, 139| vRNImaha indravAyU vRNImahe | ~yad dha krANA vivasvati nAbhA 51 1, 139| devAM achA na dhItayaH || ~yad dha tyan mitrAvaruNAv RtAd 52 1, 139| rAjabhyo yajñiyebhyaH | ~yad dha tyAm aN^girobhyo dhenuM 53 1, 139| asmat purota jAriSuH | ~yad vash citraM yuge-yuge navyaM 54 1, 151| priyaM yajataM januSamavaH ~yad dha tyad vAM purumILhasya 55 1, 153| namobhiH ~ghRtairghRtasnU adha yad vAmasme adhvaryavo na dhItibhirbharanti ~ 56 1, 153| mitrAvaruNA suvRktiH ~anakti yad vAM vidatheSu hotA sumnaM 57 1, 153| mitrAvaruNA havirde ~hinoti yad vAM vidathe saparyan sa 58 1, 157| devaH savitA jagat pRthak ~yad yuñjAthe vRSaNamashvinA 59 1, 158| vRSaNAvabhiSTau ~dasrA ha yad rekNa aucathyo vAM pra yat 60 1, 158| dAshat sumataye cidasyai vasU yad dhethe namasA pade goH ~ 61 1, 158| manasA carantA ~yukto ha yad vAM taugryAya perurvi madhye 62 1, 158| dashatayashcito dhAk pra yad vAM baddhastmani khAdati 63 1, 161| nAnu gachatha ~sammIlya yad bhuvanA paryasarpata kva 64 1, 162| RbhukSA marutaH parikhyan ~yad vAjino devajatasya sapteH 65 1, 162| tvaSTedenaM saushravasAya jinvati ~yad dhaviSyaM Rtusho devayAnaM 66 1, 162| puSTe cakRmA subandhum ~yad vAjino dAma sundAnamarvato 67 1, 162| shIrSaNyA rashanArajjurasya ~yad vA ghAsya prabhRtamAsye 68 1, 162| yadashvasya kraviSo makSikAsha yad vA svarau svadhitau riptamasti ~ 69 1, 162| svarau svadhitau riptamasti ~yad dhastayoH shamituryan nakheSu 70 1, 164| nashad yaHpitaraM na veda ~yad gAyatre adhi gAyatramAhitaM 71 1, 164| traiSTubhaM niratakSata ~yad vA jagajjagatyAhitaM padaM 72 1, 165| bhUta navedA ma RtAnAm ~A yad duvasyAd duvase na kArurasmAñcakre 73 1, 167| nimiSlAM vidatheSupajrAm ~arko yad vo maruto haviSmAn gAyad 74 1, 174| pavIravasya mahnA ~sRjadarNAMsyava yad yudhA gAstiSThad dharI dhRSatA 75 1, 178| HYMN 178~~yad dha syA ta indra shruSTirasti 76 1, 180| rajAMsi suyamAso ashvA ratho yad vAM paryarNAMsidiyat ~hiraNyayA 77 1, 180| yuvamatyasyAva nakSatho yad vipatmano naryasya prayajyoH ~ 78 1, 180| naryasya prayajyoH ~svasA yad vAM vishvagUrtI bharAti 79 1, 180| vAmakSuraMhaso yajatrA ~ni yad yuvethe niyutaH sudAnU upa 80 1, 180| kArAdhunIva citayat sahasraiH ~pra yad vahethe mahinA rathasya 81 1, 181| na jarate haviSmAn ~huve yad vAM varivasyA gRNAno vi... ~ ~ 82 1, 182| vAM narA nAsatyAvanu SyAd yad vAM mAnAsa ucathamavocan ~ 83 1, 184| hinotaM mAnyasya kAroH ~anu yad vAM shravasyA sudAnU suvIryAya 84 1, 185| veda ~vishvaM tmanA bibhRto yad dha nAma vi vartete ahanI 85 2, 13 | sAsyukthyaH ~anveko vadati yad dadAti tad rUpA minan tadapA 86 2, 13 | sAkamAdya ekasya shruSTau yad dhacodamAvitha ~arajjau 87 2, 17 | pratnathodIrate ~vishvA yad gotrA sahasA parIvRtA made 88 2, 20 | arNovRtaM vi vRshcat ~pra yad vayo sa svasarANyachA prayAMsi 89 2, 20 | riNaM martyAya stavAn ~A yad rayiM guhadavadyamasmai 90 2, 23 | pUrvyaM divi pravAcyaM kRtam | yad devasya shavasA prAriNA 91 2, 25 | vibhAti kratumajjaneSu ~yad dIdayacchavasa RtaprajAta 92 2, 26 | yudhibrahmaNas patiH ~cAkSmo yad vAjaM bharate matI dhanAdit 93 2, 29 | adite mitra varuNota mRLa yad vo vayaM cakRmA kaccidAgaH ~ 94 2, 34 | rudrairvasubhiH sacAbhuvA ~pra yad vayo na paptan vasmanas 95 2, 34 | mithUdRshoSAsAnaktA jagatAmapIjuvA ~stuSe yad vAM pRthivi navyasA vaca 96 2, 37 | dyutayantavRSTayaH ~rudro yad vo maruto rukmavakSaso vRSAjani 97 2, 38 | medhAmariSTaM duSTaraM sahaH ~yad yuñjate maruto rukmavakSaso. 98 2, 38 | yadUdharapyApayo duhuH ~yad vA nide navamAnasya rudriyAstritaM 99 3, 8 | yadUrdhvastiSThA draviNeha dhattAd yad vA kSayo mAturasyA upasthe ~ 100 3, 9 | teagne pramRSe nivartanaM yad dUre sannihAbhavaH ~ati 101 3, 31 | Asuro narAshaMso bhavati yad vijAyate ~mAtarishvA yadamimIta 102 3, 35 | HYMN 35~~tvamapo yad dha vRtraM jaghanvAnatyAniva 103 3, 35 | madAya somaM parame vyoman ~yad dha dyAvApRthivI AviveSIrathAbhavaH 104 3, 42 | pratnasya sAdhatho maho yad daivI svastiH pari NaH syAtam ~ 105 3, 59 | tad vaH kavayashcAru nAma yad dha deva bhavatha vishva 106 3, 60 | HYMN 60~~uSasaH pUrvA adha yad vyUSurmahad vi jajñe akSaraM 107 4, 1 | achA ratnaM devabhaktaM yad asya | ~dhiyA yad vishve 108 4, 1 | devabhaktaM yad asya | ~dhiyA yad vishve amRtA akRNvan dyauS 109 4, 2 | carSaNiprAH || ~adhA ha yad vayam agne tvAyA paDbhir 110 4, 5 | hitam upa niNig vadanti | ~yad usriyANAm apa vAr iva vran 111 4, 5 | u tyan mahi mahAm anIkaM yad usriyA sacata pUrvyaM gauH | ~ 112 4, 5 | yadIdam | ~tvam asya kSayasi yad dha vishvaM divi yad u draviNaM 113 4, 5 | kSayasi yad dha vishvaM divi yad u draviNaM yat pRthivyAm || ~ 114 4, 6 | bhayante vishvA bhuvanA yad abhrAT || ~bhadrA te agne 115 4, 7 | kUcidarthinam || ~sasasya yad viyutA sasminn Udhann Rtasya 116 4, 7 | arcir vapuSAm id ekam | ~yad apravItA dadhate ha garbhaM 117 4, 7 | sadyo jAtasya dadRshAnam ojo yad asya vAto anuvAti shociH | ~ 118 4, 7 | dayate vi jambhaiH || ~tRSu yad annA tRSuNA vavakSa tRSuM 119 4, 11 | tuvijAta stavAnaH | ~vishvebhir yad vAvanaH shukra devais tan 120 4, 16 | vayunA gRNantaH || ~svar yad vedi sudRshIkam arkair mahi 121 4, 16 | arkair mahi jyotI rurucur yad dha vastoH | ~andhA tamAMsi 122 4, 16 | chavasA shUra dhRSNo || ~apo yad adrim puruhUta dardar Avir 123 4, 16 | na gadhyaM yuyUSan kavir yad ahan pAryAya bhUSAt || ~ 124 4, 16 | bharati spArharAdhAH || ~tigmA yad antar ashaniH patAti kasmiñ 125 4, 16 | muhuke janAnAm | ~ghorA yad arya samRtir bhavAty adha 126 4, 17 | stuta indro maghavA yad dha vRtrA bhUrINy eko apratIni 127 4, 21 | saMvaraNeSu vahniH || ~satrA yad Im bhArvarasya vRSNaH siSakti 128 4, 21 | stuvate bharAya | ~guhA yad Im aushijasya gohe pra yad 129 4, 21 | yad Im aushijasya gohe pra yad dhiye prAyase madAya || ~ 130 4, 21 | dhiye prAyase madAya || ~vi yad varAMsi parvatasya vRNve 131 4, 24 | ugrAshuSANAso mitho arNasAtau | ~saM yad visho 'vavRtranta yudhmA 132 4, 24 | samaryaM vy aced RghAvA dIrghaM yad Ajim abhy akhyad aryaH | ~ 133 4, 26 | sarvatAtA divodAsam atithigvaM yad Avam || ~pra su Sa vibhyo 134 4, 27 | chyeno asvanId adha dyor vi yad yadi vAta UhuH puraMdhim | ~ 135 4, 27 | UhuH puraMdhim | ~sRjad yad asmA ava ha kSipaj jyAM 136 4, 30 | devAsa indra yuyudhuH | ~yad ahA naktam AtiraH || ~yatrota 137 4, 30 | cakartha pauMsyam | ~striyaM yad durhaNAyuvaM vadhIr duhitaraM 138 4, 30 | mRkSo abhi vedanam | ~puro yad asya sampiNak || ~uta dAsaM 139 4, 30 | vishvAni cicyuSe || ~uta nUnaM yad indriyaM kariSyA indra pauMsyam | ~ 140 4, 32 | na tvA varante anyathA yad ditsasi stuto magham | ~ 141 4, 33 | dadRshvAn || ~dvAdasha dyUn yad agohyasyAtithye raNann RbhavaH 142 4, 39 | dadhikrAvNa iSa Urjo maho yad amanmahi marutAM nAma bhadram | ~ 143 4, 41 | yAtaM varuNa vAjasAtau | ~yad didyavaH pRtanAsu prakrILAn 144 4, 42 | yan mA somAso mamadan yad ukthobhe bhayete rajasI 145 4, 43 | bhavathaH sUryAyAH || ~iheha yad vAM samanA papRkSe seyam 146 4, 44 | ni yaman devayantaH saM yad dade nAbhiH pUrvyA vAm || ~ 147 4, 44 | mimAthAm ubhayeSv asme | ~naro yad vAm ashvinA stomam Avan 148 4, 44 | AjamILhAso agman || ~iheha yad vAM samanA papRkSe seyam 149 4, 55 | dhAmAni pUrvyANy arcAn vi yad uchAn viyotAro amUrAH | ~ 150 4, 57 | shunAsIrAv imAM vAcaM juSethAM yad divi cakrathuH payaH | ~ 151 4, 58 | ghRtasya nAma guhyaM yad asti jihvA devAnAm amRtasya 152 5, 1 | devas tamaso nir amoci || ~yad IM gaNasya rashanAm ajIgaH 153 5, 1 | cakSUMSIva sUrye saM caranti | ~yad IM suvAte uSasA virUpe shveto 154 5, 2 | sharado vavardhApashyaM jAtaM yad asUta mAtA || ~hiraNyadantaM 155 5, 3 | mitraM sudhitaM na gobhir yad dampatI samanasA kRNoSi || ~ 156 5, 3 | janima cAru citram | ~padaM yad viSNor upamaM nidhAyi tena 157 5, 3 | ayajanta havyaiH | ~saMsthe yad agna Iyase rayINAM devo 158 5, 6 | idhImahi dyumantaM devAjaram | ~yad dha syA te panIyasI samid 159 5, 7 | saMjanayanti jantavaH || ~saM yad iSo vanAmahe saM havyA mAnuSANAm | ~ 160 5, 7 | cid dUra A sate | ~pAvako yad vanaspatIn pra smA minAty 161 5, 7 | suSUr asUta mAtA krANA yad Anashe bhagam || ~A yas 162 5, 9 | samyak saMyanti dhUminaH | ~yad Im aha trito divy upa dhmAteva 163 5, 15 | abhitaH pari SThuH || ~mAteva yad bharase paprathAno janaM- 164 5, 15 | cakSase ca | ~vayo-vayo jarase yad dadhAnaH pari tmanA viSurUpo 165 5, 25 | raghuSyadaM jetAram aparAjitam || ~yad vAhiSThaM tad agnaye bRhad 166 5, 29 | RSir indrAsi dhIraH || ~anu yad Im maruto mandasAnam Arcann 167 5, 29 | sutasya | ~Adatta vajram abhi yad ahiM hann apo yahvIr asRjat 168 5, 29 | uparA etashe kaH || ~nava yad asya navatiM ca bhogAn sAkaM 169 5, 29 | ahvanta devA bharam indrAya yad ahiM jaghAna || ~ushanA 170 5, 30 | atrA dAsasya namuceH shiro yad avartayo manave gAtum ichan || ~ 171 5, 30 | navanteheha vatsair viyutA yad Asan | ~saM tA indro asRjad 172 5, 30 | indro asRjad asya shAkair yad IM somAsaH suSutA amandan || ~ 173 5, 30 | somAsaH suSutA amandan || ~yad IM somA babhrudhUtA amandann 174 5, 31 | yA cakartha | ~shaktIvo yad vibharA rodasI ubhe jayann 175 5, 31 | te karaNaM dasma viprAhiM yad ghnann ojo atrAmimIthAH | ~ 176 5, 31 | ayAtam avaho ha kutsaM saM ha yad vAm ushanAranta devAH || ~ 177 5, 32 | mahAntam indra parvataM vi yad vaH sRjo vi dhArA ava dAnavaM 178 5, 32 | amarmaNo vidad id asya marma | ~yad IM sukSatra prabhRtA madasya 179 5, 32 | apagUryA jaghAna || ~ud yad indro mahate dAnavAya vadhar 180 5, 32 | yamiSTa saho apratItam | ~yad IM vajrasya prabhRtau dadAbha 181 5, 32 | gAtur ushatIva yeme | ~saM yad ojo yuvate vishvam Abhir 182 5, 33 | asmad RSvAyuktAso abrahmatA yad asan | ~tiSThA ratham adhi 183 5, 34 | maghavA madhvo andhasaH | ~yad Im mRgAya hantave mahAvadhaH 184 5, 35 | sasniM vAjeSu duSTaram || ~yad indra te catasro yac chUra 185 5, 35 | yac chUra santi tisraH | ~yad vA pañca kSitInAm avas tat 186 5, 38 | dyumnA sukSatra maMhaya || ~yad Im indra shravAyyam iSaM 187 5, 39 | HYMN 39~~yad indra citra mehanAsti tvAdAtam 188 5, 40 | adIdhayuH || ~svarbhAnor adha yad indra mAyA avo divo vartamAnA 189 5, 42 | brahma priyaM devahitaM yad asty aham mitre varuNe yan 190 5, 42 | sam brahmaNA devahitaM yad asti saM devAnAM sumatyA 191 5, 44 | varA praty eti bhAti ca yad IM gaNam bhajate suprayAvabhiH || ~ 192 5, 45 | asyA vyuSi mAhinAyAH saM yad gobhir aN^giraso navanta | ~ 193 5, 45 | yAtu saptAshvaH kSetraM yad asyorviyA dIrghayAthe | ~ 194 5, 45 | aruhac chukram arNo 'yukta yad dharito vItapRSThAH | ~udnA 195 5, 47 | nadyas tasthur ApaH | ~dve yad Im bibhRto mAtur anye iheha 196 5, 48 | vayam | ~Amenyasya rajaso yad abhra AM apo vRNAnA vitanoti 197 5, 49 | iSayanto anu gman | ~upa yad voce adhvarasya hotA rAyaH 198 5, 53 | purA sumneSv Asa marutAm | ~yad yuyujre kilAsyaH || ~aitAn 199 5, 53 | ashvA ivAdhvano vimocane vi yad vartanta enyaH || ~A yAta 200 5, 53 | asmabhyaM tad dhattana yad va Imahe rAdho vishvAyu 201 5, 54 | vi rajAMsi dhUtayaH | ~vi yad ajrAM ajatha nAva IM yathA 202 5, 54 | abhrAji shardho maruto yad arNasam moSathA vRkSaM kapaneva 203 5, 54 | kabandhinaH | ~pinvanty utsaM yad inAso asvaran vy undanti 204 5, 55 | yAtAm anu rathA avRtsata || ~yad ashvAn dhUrSu pRSatIr ayugdhvaM 205 5, 55 | pUrvyam maruto yac ca nUtanaM yad udyate vasavo yac ca shasyate | ~ 206 5, 57 | pRthivIm pRshnimAtaraH shubhe yad ugrAH pRSatIr ayugdhvam || ~ 207 5, 59 | bhUmiM kiraNaM na rejatha pra yad bharadhve suvitAya dAvane || ~ 208 5, 60 | pRshniH sudinA marudbhyaH || ~yad uttame maruto madhyame vA 209 5, 60 | uttame maruto madhyame vA yad vAvame subhagAso divi STha | ~ 210 5, 60 | nv asyAgne vittAd dhaviSo yad yajAma || ~agnish ca yan 211 5, 62 | cakSAthe aditiM ditiM ca || ~yad baMhiSThaM nAtividhe sudAnU 212 5, 64 | mitrAvaruNopamaM dheyAm RcA | ~yad dha kSaye maghonAM stotNAM 213 5, 66 | kSaranti yAmabhiH || ~A yad vAm IyacakSasA mitra vayaM 214 5, 67 | varSiSThaM kSatram AshAthe || ~A yad yoniM hiraNyayaM varuNa 215 5, 73 | HYMN 73~~yad adya sthaH parAvati yad 216 5, 73 | yad adya sthaH parAvati yad arvAvaty ashvinA | ~yad 217 5, 73 | yad arvAvaty ashvinA | ~yad vA purU purubhujA yad antarikSa 218 5, 73 | yad vA purU purubhujA yad antarikSa A gatam || ~iha 219 5, 73 | Su vAm enA kRtaM vishvA yad vAm anu STave | ~nAnA jAtAv 220 5, 73 | asme bandhum eyathuH || ~A yad vAM sUryA rathaM tiSThad 221 5, 73 | sumnena cetasA | ~gharmaM yad vAm arepasaM nAsatyAsnA 222 5, 73 | shRNve yAmeSu saMtaniH | ~yad vAM daMsobhir ashvinAtrir 223 5, 74 | paura paurAya jinvathaH | ~yad IM gRbhItatAtaye siMham 224 5, 74 | shyeneva dIyatam || ~ashvinA yad dha karhi cic chushrUyAtam 225 5, 78 | patatam A sutAM upa || ~atrir yad vAm avarohann RbIsam ajohavIn 226 5, 82 | savitar duritAni parA suva | ~yad bhadraM tan na A suva || ~ 227 5, 85 | nakir A dadharSa | ~ekaM yad udnA na pRNanty enIr AsiñcantIr 228 5, 85 | shishrathas tat || ~kitavAso yad riripur na dIvi yad vA ghA 229 5, 85 | kitavAso yad riripur na dIvi yad vA ghA satyam uta yan na 230 6, 2 | naro yajñasya ketumindhate ~yad dha sya mAnuSo janaH sumnAyurjuhve 231 6, 11 | yajadhyai ~vepiSTho aN^girasAM yad dha vipro madhu chando bhanati 232 6, 15 | yajvA ~RtA yajAsi mahinA vi yad bhUrhavyA vaha yaviSTha 233 6, 17 | jAtavedo vicarSaNe ~agne yad dId ayad divi ~upa tvA raNvasandRshaM 234 6, 22 | devebhirdhAyi vishvam ~ahiM yad vRtramapo vavrivAMsaM hannRjISin 235 6, 26 | brahmaNi shasyamAnaukthe ~yad vA yuktAbhyAM maghavan haribhyAM 236 6, 26 | vajrambAhvorindra yAsi ~yad vA divi pArye suSvimindra 237 6, 26 | vRtrahatye.avasi shUrasAtau ~yad vA dakSasya bibhyuSo abibhyadarandhayaH 238 6, 26 | stomavAhAH ~asmai vayaM yad vAvAna tad viviSma indrAya 239 6, 30 | vAjasya sAtau vAvRSANAH ~saM yad visho.ayanta shUrasAtA ugraM 240 6, 31 | cAyamAnAya shikSan ~vRcIvato yad dhariyUpIyAyAM han pUrve 241 6, 37 | vishvAyuravitA vRdhe bhUH ~svarSAtA yad dhvayAmasi tvA yudhyanto 242 6, 40 | satrA vAjAnAmabhavo vibhaktA yad deveSu dhArayathA asuryam ~ 243 6, 44 | dhAt ~yadindra divi pArye yad Rdhag yad vA sve sadane 244 6, 44 | yadindra divi pArye yad Rdhag yad vA sve sadane yatra vAsi ~ 245 6, 48 | barhaNendrAyopastRNISaNi ~vipo na yasyotayo vi yad rohanti sakSitaH ~avidad 246 6, 50 | puruhUtAya satvane ~shaM yad gave ~na shAkine ~na ghA 247 6, 51 | nAhuSISvAnojo nRmNaM ca kRSTiSu ~yad vApañca kSitInAM dyumnamA 248 6, 51 | satrA vishvAni pauMsyA ~yad vA tRkSau maghavan druhyAvA 249 6, 55 | abhyardhayajvA ~shrutvA havaM maruto yad dha yAtha bhUmA rejante 250 6, 69 | cyavAnA sumatiM bhuraNyU ~yad rodasI pradivo asti bhUmA 251 6, 74 | yA vAjinA pUtabandhU RtA yad garbhamaditirbharadhyai ~ 252 6, 74 | martAyaripave ni dIdhaH ~vishve yad vAM maMhanA mandamAnAH kSatraM 253 6, 74 | devAso adadhuH sajoSAH ~pari yad bhUtho rodasI cidurvI santi 254 6, 75 | jihvayA sadamedaM sumedhA A yad vAM satyo aratir{R}te bhUt ~ 255 6, 75 | dAshuSevi cayiSTamaMhaH ~pra yad vAM mitrAvaruNA spUrdhan 256 6, 75 | ayajñasAco apyo naputrAH ~vi yad vAcaM kIstAso bharante shaMsanti 257 6, 75 | yuvormitrAvaruNAvaskRdhoyu ~anu yad gAva sphurAn RjipyaM dhRSNuM 258 6, 75 | sphurAn RjipyaM dhRSNuM yad raNevRSaNaM yunajan ~ ~ 259 6, 83 | jImUtasyeva bhavati pratIkaM yad varmI yAti samadAmupasthe ~ 260 7, 3 | susandRk te svanIka pratIkaM vi yad rukmo na rocasa upAke ~divo 261 7, 28 | pAsi shavasinnRSINAm ~A yad vajraM dadhiSe hasta ugra 262 7, 28 | maghavAnamenaM maho rAyo rAdhaso yad dadannaH ~yo arcato brahmakRtimaviSTho 263 7, 40 | pUSannAghRNa irasyo varUtrI yad rAtiSAcashca rAsan ~mayobhuvo 264 7, 50 | padyena rapasA vidat tsaruH ~yad vijAman paruSi vandanaM 265 7, 56 | sujAtaM vRSaNo vo asti ~saM yad dhananta manyubhirjanAsaH 266 7, 57 | sA vo maruto didyudastu yad va AgaH puruSatA karAma ~ 267 7, 60 | asya viSpitasya parSan ~yad gopAvadaditiH sharma bhadraM 268 7, 67 | nUnamashvinA yuvAkurhuve yad vAM sute mAdhvIvasUyuH ~ 269 7, 68 | sUryAvasU iyAnaH ~ayaM ha yad vAM devayA u adrirUrdhvo 270 7, 68 | vavRtIta havyaiH ~citraM ha yad vAM bhojanaM nvasti nyatraye 271 7, 68 | pratItyaM havirde ~adhi yad varpa itaUti dhatthaH ~uta 272 7, 69 | sUro duhitA paritakmyAyAm ~yad devayantamavathaH shacIbhiH 273 7, 70 | caniSTaM devA oSadhISvapsu yad yogyA ashnavaithe RSINAm ~ 274 7, 71 | enA nAsatyopa yAtamabhi yad vAM vishvapsnyo jigAti ~ 275 7, 81 | taccitraM rAdha A bharoSo yad dIrghashruttamam ~yat tedivo 276 7, 82 | puroyodhA bhavataM kRSTyojasA ~yad vAM havanta ubhaye adha 277 7, 88 | vapurdRshaye ninIyAt ~A yad ruhAva varuNashca nAvaM 278 7, 92 | somamindrAya vAyave pibadhyai ~pra yad vAM madhvo agriyaM bharantyadhvaryavo 279 7, 93 | sthavirasya ghRSveH ~upo ha yad vidathaM vAjino gurdhIbhirviprAH 280 7, 94 | gomad dhiraNyavad vasu yad vAmashvAvadImahe ~indrAgnItad 281 7, 97 | yAti sutasomam ichan || ~yad dadhiSe pradivi cArv annaM 282 7, 97 | devebhyo varivash cakartha || ~yad yodhayA mahato manyamAnAn 283 7, 97 | bAhubhiH shAshadAnAn | ~yad vA nRbhir vRta indrAbhiyudhyAs 284 7, 98 | viSNo paricakSyam bhUt pra yad vavakSe shipiviSTo asmi | ~ 285 7, 98 | varpo asmad apa gUha etad yad anyarUpaH samithe babhUtha || ~ 286 8, 3 | pUrvya ~shagdhI no asya yad dha pauramAvitha dhiya indra 287 8, 4 | asi prashardha turvashe ~yad vA rume rushame shyAvake 288 8, 5 | vidhat samudre jahito narA ~yad vAM ratho vibhiS patAt ~ 289 8, 5 | yAtamUtibhirnavyasIbhiH sushastibhiH ~yad vAM vRSaNvasU huve ~yathA 290 8, 6 | prajAM Rtasya piprataH pra yad bharanta vahnayaH ~viprA 291 8, 6 | ojastadasya titviSa ubhe yad samavartayat ~indrashcarmevarodasI ~ 292 8, 7 | HYMN 7~~pra yad vastriSTubhamiSaM maruto 293 8, 7 | pra vepayanti parvatAn ~yad yAmaM yAnti vAyubhiH ~ni 294 8, 7 | yAmaM yAnti vAyubhiH ~ni yad yAmAya vo girirni sindhavo 295 8, 7 | kavandhamudriNam ~maruto yad dha vo divaH sumnAyanto 296 8, 7 | iyartA maruto divaH ~adhIva yad girINAM yAmaM shubhrA acidhvam ~ 297 8, 7 | ko vaHsaparyati ~nahi Sma yad dha vaH purA stomebhirvRktabarhiSaH ~ 298 8, 8 | tA no bhUtaM mayobhuvA ~A yad vAM yoSaNA rathamatiSThad 299 8, 8 | nide ~yan nAastyA parAvati yad vA stho adhyambare ~ataH 300 8, 9 | yA arAtayaH ~yadantarikSe yad divi yat pañca mAnuSAnanu ~ 301 8, 9 | vRtraM ciketathaH ~yadapsu yad vanaspatau yadoSadhISu purudaMsasA 302 8, 9 | yan nAsatyA bhuraNyatho yad vA deva bhiSajyathaH ~ayaM 303 8, 9 | nAsatyokthairAcucyuvImahi ~yad vA vANIbhirashvinevet kANvasya 304 8, 9 | vANIbhirashvinevet kANvasya bodhatam ~yad vAM kakSIvAnuta yad vyashva 305 8, 9 | bodhatam ~yad vAM kakSIvAnuta yad vyashva RSiryad vAM dIrghatamA 306 8, 9 | dIrghatamA juhAva ~pRthI yad vAM vainyaH sAdaneSvevedato 307 8, 9 | yadindreNa sarathaM yAtho ashvinA yad vA vAyunA bhavathaH samokasA ~ 308 8, 9 | yadAdityebhir{R}bhubhiH sajoSasA yad vA viSNorvikramaNeSu tiSThathaH ~ 309 8, 9 | gAvo na duhra UdhabhiH ~yad vA vANIranUSata pra devayanto 310 8, 9 | dhIbhirashvinA pituryonA niSIdathaH yad vAsumnebhirukthyA ~ ~ 311 8, 10 | yat stho dIrghaprasadmani yad vAdo rocane divaH ~yad vA 312 8, 10 | dIrghaprasadmani yad vAdo rocane divaH ~yad vA samudre adhyAkRte gRhe. 313 8, 10 | gRhe.ata A yAtamashvinA ~yad vA yajñaM manave sammimikSathurevet 314 8, 10 | yat prAk stho vAjinIvasU ~yad druhyavyanavi turvashe yadau 315 8, 10 | yadantarikSe patathaH purubhujA yad veme rodasI anu ~yadvA svadhAbhiradhitiSThatho 316 8, 12 | yat somamindra viSNavi yad vA gha trita Aptye ~yad 317 8, 12 | yad vA gha trita Aptye ~yad vA marutsu mandase samindubhiH ~ 318 8, 12 | marutsu mandase samindubhiH ~yad vA shakra parAvati samudre 319 8, 12 | asmAkamit sute raNA samindubhiH ~yad vAsi sunvato vRdho yajamAnasya 320 8, 13 | parAvati yadarvAvati vRtrahan ~yad vA samudre andhaso.avitedasi ~ 321 8, 13 | pratUrtayaH padaM juSanta yad divi ~nAbhA yajñasya saM 322 8, 14 | rAdhasa indra devo na martyaH ~yad ditsasistuto magham ~yajña 323 8, 14 | yajña indramavardhayad yad bhUmiM vyavartayat ~cakrANa 324 8, 23 | nastoke tanaye samatsvA ~yad vA u vishpatiH shitaH suprIto 325 8, 27 | achidraM sharma yachata ~na yad dUrAd vasavo nU cidantito 326 8, 27 | nimruci prabudhi vishvavedaso yad vA madhyandine divaH ~yad 327 8, 27 | yad vA madhyandine divaH ~yad vAbhipitve asurA RtaM yate 328 8, 45 | yaste vaSTi vavakSi tat ~yad vILayAsi vILu tat ~yadAjiM 329 8, 45 | gobhyo gAtuM niretave ~yad dadhiSe manasyasi mandAnaH 330 8, 45 | vasuspArhaM tadA bhara ~yad vILAvindra yat sthire yat 331 8, 47 | UtayaH suUtayo va UtayaH ~yad devAH sharma sharaNaM yad 332 8, 47 | yad devAH sharma sharaNaM yad bhadraM yadanAturam ~tridhAtu 333 8, 47 | bhadraM yadanAturam ~tridhAtu yad varUthyaM tadasmAsu vi yantanAnehaso 334 8, 49 | siñcate kSarantIndra dhItayaH ~yad dha nUnaM yad vA yajñe yad 335 8, 49 | dhItayaH ~yad dha nUnaM yad vA yajñe yad vA pRthivyAmadhi ~ 336 8, 49 | yad dha nUnaM yad vA yajñe yad vA pRthivyAmadhi ~ato no 337 8, 50 | vasutvanA sadA pIpetha dAshuSe ~yad dha nUnaM parAvati yad vA 338 8, 50 | yad dha nUnaM parAvati yad vA pRthivyAM divi ~yujAna 339 8, 59 | shubhas patI ~indrAvaruNA yad RSibhyo manISAM vAco matiM 340 8, 60 | vRSabha pratidhRSe jambhAso yad vitiSTase ~satvaM no hotaH 341 8, 61 | dAnaM parimardhiSat tve yad\-yad yAmi tadA bhara ~tvaM 342 8, 61 | dAnaM parimardhiSat tve yad\-yad yAmi tadA bhara ~tvaM hyehi 343 8, 62 | shava upamaM devatAtaye ~yad dhaMsi vRtramojasA shacIpate 344 8, 65 | nRbhiH ~A yAhi tUyamAshubhiH ~yad vA prasravaNe divo mAdayAse 345 8, 65 | divo mAdayAse svarNare ~yad vA samudreandhasaH ~A tvA 346 8, 66 | karadindraH kratvA yathA vashat ~yad vAvantha puruSTuta purA 347 8, 67 | kad dha sthahavanashrutaH ~yad vaH shrAntAya sunvate varUthamasti 348 8, 69 | sIm upahvare vidat || ~ud yad bradhnasya viSTapaM gRham 349 8, 69 | arthaM cid asya sudhitaM yad etava Avartayanti dAvane || ~ 350 8, 70 | dyAvaH kSAmo anonavuH || ~yad dyAva indra te shataM shatam 351 8, 70 | barhiSmadbhi staviSyase | ~yad ittham ekam-ekam ic chara 352 8, 75 | vishvA vAryA kRdhi ~tvaM ha yad yaviSThya sahasaH sUnavAhuta ~ 353 8, 76 | krakSamANamakRpetAm ~indra yad dasyuhAbhavaH ~vAcamaSTApadImahaM 354 8, 88 | adrayo varanta indra vILavaH ~yad ditsasi stuvate mAvate vasu 355 8, 88 | pariSTirmaghavan maghasya te yad dAshuSe dashasyasi ~asmAkaM 356 8, 93 | sarvaM tadindra te vashe ~yad vA pravRddha satpate na 357 8, 96 | tvA vRSabhaM carSaNInAm ~A yad vajraM bAhvorindra dhatse 358 8, 97 | keshibhiH sutAvAnA vivAsati ~yad vAsi rocane divaH samudrasyAdhi 359 8, 100| bharantyasmaisaMyataH puraHprasravaNA balim ~yad vAg vadantyavicetanAni rASTrI 360 8, 101| prati havyAni vItaye ~rAtiM yad vAmarakSasaM havAmahe yuvAbhyAM 361 8, 102| yaviSThya ~yadattyupajihvikA yad vamro atisarpati ~sarvaM 362 9, 2 | mahIranvApo arSanti sindhavaH ~yad gobhirvAsayiSyase ~samudro 363 9, 7 | spRdho visho rAjeva sIdati | ~yad Im RNvanti vedhasaH || ~ 364 9, 64 | pra yat samudra AhitaH ~A yad yoniM hiraNyayamAshur{R} 365 9, 66 | raNa Apo arSanti sindhavaH ~yad gobhirvAsayiSyase ~asya 366 9, 70 | bhuvanAni nirNije cArUNi cakre yad Rtairavardhata ~sa bhikSamANo 367 9, 86 | punAnasya saMyato yantiraMhayaH ~yad gobhirindo camvoH samajyasa 368 9, 97 | tat somo mahiSashcakArApAM yad garbho.avRNIta devAn ~adadhAdindre 369 9, 102| upa tritasya pASyorabhakta yad guhA padam ~yajñasya sapta 370 9, 111| punAno aruSo hariH ~vishvA yad rUpA pariyAty RkvabhiH saptAsyebhir{ 371 9, 111| jaitrAya harSayan ~vajrashca yad bhavatho anapacyutAsamatsvanapacyutA ~ ~ 372 10, 2 | adhvarA.nsa RtUn kalpayAti ~yad vo vayaM praminAma vratAni 373 10, 8 | Rtasya gopA bhuvo varuNo yad RtAyaveSi ~bhuvo apAM napAjjAtavedo 374 10, 9 | yat kiM ca duritaM mayi ~yad vAhamabhidudroha yad va 375 10, 9 | mayi ~yad vAhamabhidudroha yad va shepa utAnRtam ~Apo adyAnvacAriSaM 376 10, 10 | sakhyaM vaSTyetat salakSmA yad viSurUpAbhavAti ~mahas putraso 377 10, 11 | yajatA yajatra ~ratnA ca yad vibhajAsi svadhAvo bhAgaM 378 10, 12 | dyAvAbhUmI shRNutaMrodasI me ~ahA yad dyAvo.asunItimayan madhvA 379 10, 12 | durmantvatrAmRtasya nAma salakSmA yad viSurUpAbhavAti ~yamasya 380 10, 15 | hiMsiSTa pitaraH kena cin no yad va AgaHpuruSatA karAma ~ 381 10, 22 | tvAyAcAmahe.avaH shuSNaM yad dhannamAnuSam ~akarmA dasyurabhi 382 10, 22 | dAnApnasa AkSANe shUra vajrivaH ~yad dha shuSNasya dambhayo jAtaM 383 10, 27 | kiyadAsusvapatishchandayAte ~saM yad vayaM yavasAdo janAnAmahaM 384 10, 31 | iyaM sA bhUyA uSasAmiva kSa yad dha kSumantaHshavasA samAyan ~ 385 10, 31 | pitrorjaniSTa shamyAM gaurjagAra yad dha pRchAn ~uta kaNvaM nRSadaH 386 10, 36 | manoryajñiyAste shRNotana yad vo devA Imahetad dadAtana ~ 387 10, 37 | tadasmeshaM yorarapo dadhAtana ~yad vo devAshcakRma jihvayA 388 10, 40 | tadu Su pra vocata yuvA ha yad yuvatyAHkSeti yoniSu ~priyosriyasya 389 10, 45 | vidmA te nAma paramaM guhA yad vidmA tamutsaM yata Ajagantha ~ 390 10, 49 | bhuvaM yajamAnasya rAjani pra yad bharetujaye na priyAdhRSe ~ 391 10, 49 | vRtreva dAsaMvRtrahArujam ~yad vardhayantaM prathayantamAnuSag 392 10, 59 | Rtasya mAtarA ~bharatAmapa yad rapo dyauH pRthivi kSamA 393 10, 59 | kSamAcariSNvekakaM bharatAmapa yad rapo dyauH pRthivi kSamArapo 394 10, 59 | AvahadushInarANyAanaH ~bharatAmapa yad rapo dyauH pRthivi kSamA 395 10, 61 | sharyabhistuvinRmNoasyAshrINItAdishaM gabhastau ~kRSNA yad goSvaruNISu sIdad divo napAtAshvinAhuve 396 10, 61 | sUrInanehasaste harivoabhiSTau ~adha yad rAjAnA gaviSTau sarat saraNyuH 397 10, 71 | hRdA taSTeSu manaso javeSu yad brAhmaNAH saMyajantesakhAyaH ~ 398 10, 72 | devAanvajAyanta bhadrA amRtabandhavaH ~yad devA adaH salile susaMrabdhA 399 10, 72 | vonRtyatAmiva tIvro reNurapAyata ~yad devA yatayo yathA bhuvanAnyapinvata ~ 400 10, 73 | oSadhISu ~ashvAdiyAyeti yad vadantyojaso jAtamuta manya 401 10, 74 | yo vajraM naryampurukSuH ~yad vAvAna purutamaM purASAL 402 10, 75 | varuNo yAtave pathaH sindho yad vAjAnabhyadravastvam ~bhUmyA 403 10, 77 | prasitAsaH paripruSaH ~pra yad vahadhve marutaH parAkAd 404 10, 85 | Rtutha viduH ~athaikaMcakraM yad guhA tadaddhAtaya id viduH ~ 405 10, 87 | jAtavedastiSThantamagna uta vAcarantam ~yad vAntarikSe pathibhiH patantaM 406 10, 87 | yadagne adya mithunA shapAto yad vAcastRSTaM janayantarebhAH ~ 407 10, 89 | ta indra cetyAsadaghasya yad bhinado rakSaeSat ~mitrakruvo 408 10, 90 | dashAN^gulam ~puruSa evedaM sarvaM yad bhUtaM yacca bhavyam ~utAmRtatvasyeshAno 409 10, 90 | rAjanyaH kRtaH ~UrUtadasya yad vaishyaH padbhyAM shUdro 410 10, 91 | hotAramagne vidatheSuvedhasaH ~yad devayanto dadhati prayANsi 411 10, 95 | sAlAvRkANAMhRdayAnyetA ~yad virUpAcaraM martyeSvavasaM 412 10, 98 | prati me devatAmihi mitro vA yad varuNo vAsipUSA ~AdityairvA 413 10, 98 | varuNo vAsipUSA ~AdityairvA yad vasubhirmarutvAn sa parjanyaMshantanave 414 10, 98 | devApinA preSitAmRkSiNISu ~yad devApiH shantanave purohito 415 10, 99 | darayad vRSabheNapiproH ~sutvA yad yajato dIdayad gIH pura 416 10, 105| shashramANo bibhIvAn ~shubhe yad yuyuje taviSIvAn ~sacAyorindrashcarkRSa 417 10, 105| itthAstaud durmitraitthAstau ~Avo yad dasyuhatye kutsaputraM prAvo 418 10, 107| dadAti dakSiNA candramuta yad dhiraNyam ~dakSiNAnnaM vanute 419 10, 107| vyathante habhojAH ~idaM yad vishvaM bhuvanaM svashcaitat 420 10, 121| devAyahaviSA vidhema ~Apo ha yad bRhatIrvishvamAyan garbhaM 421 10, 132| SyAma rakSasaH ~adhA cin nu yad didhiSAmahe vAmabhi priyaM 422 10, 132| nigatAn hanti vIrAn ~avorvA yad dhAt tanUSvavaH priyAsu 423 10, 136| vAtasyAnudhrAjiM yanti yad devAso avikSata ~unmaditA 424 10, 136| kunannamA ~keshIviSasya pAtreNa yad rudreNApibat saha ~ ~ 425 10, 137| anya A vAtu parAnyo vAtu yad rapaH ~A vAta vAhi bheSajaM 426 10, 137| vAhi bheSajaM vi vAta vAhi yad rapaH ~tvaM hivishvabheSajo 427 10, 139| gandharvo rajasovimAnaH ~yad vA ghA satyamuta yan na 428 10, 147| prathamAya manyave.ahan yad vRtraM naryaMviverapaH ~ 429 10, 155| tIkSNashRNgodRSannihi ~ado yad dAru plavate sindhoH pAre 430 10, 155| durhaNo tena gacha parastaram ~yad dha prAcIrajagantoro maNDUradhANikIH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License