Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidathasyasadhanam 1
vidathaya 1
vidathe 26
vidathesu 23
vidathesujagmayah 1
vidathesupajram 1
vidathesuvedhasah 2
Frequency    [«  »]
23 tasmai
23 varunah
23 varyam
23 vidathesu
23 vishvaha
22 ad
22 asa

Rig Veda (Sanskrit)

IntraText - Concordances

vidathesu

   Book, Hymn
1 1, 40 | okAMsi cakrire ~tamid vocemA vidatheSu shambhuvaM mantraM devA 2 1, 85 | marutashcakrire vRdhe madanti vIrA vidatheSu ghRSvayaH ~ta ukSitAso mahimAnamAshata 3 1, 143| samidhAna Rñjate ~indhAno akro vidatheSu dIdyacchukravarNAmudu no 4 1, 153| suvRktiH ~anakti yad vAM vidatheSu hotA sumnaM vAM sUrirvRSaNAviyakSan ~ 5 1, 159| pRthivI RtAvRdhA mahI stuSe vidatheSu pracetasA ~devebhirye devaputre 6 1, 166| bibhrata upa krILanti krILA vidatheSu ghRSvayaH ~nakSanti rudrA 7 1, 166| anavabhrarAdhaso.alAtRNAso vidatheSu suSTutAH ~arcantyarkaM madirasya 8 2, 29 | prathamo rathena vasudAvA vidatheSu prashastaH ~shucirapaH sUyavasA 9 3, 4 | prati yannRtena ~nRpeshaso vidatheSu pra jAtA abhImaM yajñaM 10 3, 27 | anavabhrarAdhaso gantAro yajñaM vidatheSu dhIrAH ~agnirasmi janmanA 11 3, 30 | bhAgadheyaM na pra minanti vidatheSu dhIrAH ~agne tRtIye savane 12 3, 59 | prajAnan ~yayorha stome vidatheSu devAH saparyavo mAdayante 13 3, 60 | vratAni ma... ~dvimAtA hotA vidatheSu samrAL anvagraM carati kSeti 14 3, 62 | sindhavastriH kavInAmuta trimAtA vidatheSu samrAT ~RtAvarIryoSaNAstisro 15 4, 6 | asAdi vikSv agnir mandro vidatheSu pracetAH | ~Urdhvam bhAnuM 16 4, 36 | ajIjanan naraH | ~vibhvataSTo vidatheSu pravAcyo yaM devAso 'vathA 17 5, 29 | kRNavaH shaviSTha pred u tA te vidatheSu bravAma || ~etA vishvA cakRvAM 18 7, 57 | yajamAnasya manma ~asmAkamadya vidatheSu barhirA vItaye sadata pipriyANAH ~ 19 7, 73 | ashvinA upAka A vAM voce vidatheSu prayasvAn ~ahema yajñaM 20 7, 84 | kRNavadu lokam ~kRtaM no yajñaM vidatheSu cAruM kRtaM brahmANi sUriSuprashastA ~ 21 7, 97 | vardhayantI | ~rare vAM stomaM vidatheSu viSNo pinvatam iSo vRjaneSv 22 8, 11 | yajñeSvIDyaH ~tvamasi prashasyo vidatheSu sahantya ~agne rathIradhvarANAm ~ 23 10, 110| manuSoyajadhyai ~pracodayantA vidatheSu kArU prAcInaM jyotiHpradishA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License