Book, Hymn
1 1, 52 | pRNanti divi sadmabarhiSaH samudraM na subhvaH svA abhiSTayaH ~
2 1, 56 | gUrtayo nemanniSaH parINasaH samudraM na saMcaraNe saniSyavaH ~
3 1, 71 | vishvA abhi pRkSaH sacante samudraM na sravataH sapta yahvIH ~
4 1, 190| stubho.avanayo na yanti samudraM na sravato rodhacakrAH ~
5 2, 20 | arNo apAM prairayadahihAchA samudram ~ajanayat sUryaM vidad gA
6 3, 36 | prasavaM bhikSamANe achA samudraM rathyeva yAthaH ~samArANe
7 3, 40 | sindhavaH prasavaM yathAyannApaH samudraM rathyeva jagmuH ~atashcidindraH
8 3, 50 | somAsaH pradivi sutAsaH samudraM na sravataA vishanti ~yaM
9 4, 55 | devI apyebhir iSTaiH | ~samudraM na saMcaraNe saniSyavo gharmasvaraso
10 5, 44 | vahate so araM karat || ~samudram AsAm ava tasthe agrimA na
11 5, 85 | enIr AsiñcantIr avanayaH samudram || ~aryamyaM varuNa mitryaM
12 6, 19 | panthAM prArdayo nIcIrapasaH samudram ~evA tA vishvA cakRvAMsamindraM
13 6, 34 | parishayAnamarNo.avAsRjo apo achA samudram ~tvamapo vi duro viSUcIrindra
14 6, 40 | pauMsyAni niyutaH sashcurindram ~samudraM na sindhava ukthashuSmA
15 9, 73 | abhi rakSati vratam ~mahaH samudraM varuNastiro dadhe dhIrA
16 9, 86 | pavitramatyeti roruvat ~rAjA samudraM nadyo vi gAhate.apAmUrmiM
17 9, 88 | koshAso abhravarSAH ~vRthA samudraM sindhavo na nIcIH sutAso
18 9, 96 | AyudhAnibibhrat ~apAmUrmiM sacamAnaH samudraM turIyaM dhAmamahiSo vivakti ~
19 9, 107| gobhirakSAH somo dugdhAbhirakSAH ~samudraM na saMvaraNAnyagman mandI
20 9, 107| matsarAsaH svarvidaH ~tarat samudraM pavamAna UrmiNA rAjA deva
21 9, 107| abhi vishvAni kAvyA ~tvaM samudraM prathamo vi dhArayo devebhyaH
22 10, 121| himavanto mahitvA yasya samudraM rasayA sahAhuH ~yasyemAH
23 10, 149| dhunimantarikSamatUrtebaddhaM savitA samudram ~yatrA samudra skabhito
|