Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pautakratah 1
pava 2
pavadhvamarnasa 1
pavaka 23
pavakah 14
pavakam 7
pavakaminate 1
Frequency    [«  »]
23 martyaya
23 naram
23 pada
23 pavaka
23 pitaram
23 purah
23 purva

Rig Veda (Sanskrit)

IntraText - Concordances

pavaka

   Book, Hymn
1 1, 3 | medhaM juSanta vahnayaH ~pAvakA naH sarasvatI vAjebhirvAjinIvatI ~ 2 1, 12| haviSmAnAvivAsati ~tasmai pAvaka mRLaya ~sa naH pAvaka dIdivo. 3 1, 12| tasmai pAvaka mRLaya ~sa naH pAvaka dIdivo.agne devAnihA vaha ~ 4 1, 13| devAnagne haviSmate ~hotaH pAvaka yakSi ca ~madhumantaM tanUnapAd 5 1, 50| vishvaM svardRshe ~yenA pAvaka cakSasA bhuraNyantaM janAnanu ~ 6 1, 95| agne samidhA vRdhAno revat pAvaka shravase vi bhAhi ~tan no 7 1, 96| agne samidhA vRdhAno revat pAvaka shravase vi bhAhi ~tan no 8 2, 7 | gAhemahi dviSaH ~shuciH pAvaka vandyo.agne bRhad vi rocase ~ 9 3, 10| virAjasyati sridhaH ~sa naH pAvaka dIdihi dyumadasme suvIryam ~ 10 3, 22| prathamo niSadya ~ghRtavantaH pAvaka te stokA shcotanti medasaH ~ 11 3, 28| samidhyamAno adhvare.agniH pAvaka IDyaH ~shociSkeshastamImahe ~ 12 5, 4 | ukthair vidhema vayaM havyaiH pAvaka bhadrashoce | ~asme rayiM 13 5, 23| naH shukra dIdihi dyumat pAvaka dIdihi ||~ ~ 14 5, 26| HYMN 26~~agne pAvaka rociSA mandrayA deva jihvayA | ~ 15 6, 2 | sUro na hi dyutA tvaM kRpA pAvaka rocase ~adhA hi vikSvIDyo. 16 6, 53| naH shukra dIdihi dyumat pAvaka dIdihi ~vishvAsAM gRhapatirvishAmasi 17 7, 1 | vasiSTha shukra dIdivaH pAvaka ~uto na ebhi stavathairiha 18 7, 15| shukrashociramartyaH ~shuciH pAvaka IDyaH ~sa no rAdhAMsyA bhareshAnaH 19 8, 13| ukthAny RtuthA dadhe ~shuciH pAvaka ucyate so adbhutaH ~tadid 20 8, 44| jaritA bhUtu santya ~tasmai pAvaka mRLaya ~dhIro hyasyadmasad 21 8, 60| agne kavirvedhA asi hotA pAvaka yakSyaH ~mandro yajiSTho 22 8, 60| no agne vayovRdhaM rayiM pAvaka shaMsyam ~rAsvA ca na upamAte 23 9, 24| pAvako adbhutaH ~shuciH pAvaka ucyate somaH sutasya madhvaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License